Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 36 - apacārāḥ

apacārāstathā viṣṇordvātriṃśatparikīrtitāḥ |
yānairvā pādukairvāpi gamanaṃ bhagavadgṛhe || 1 ||
[Analyze grammar]

devotsavādyasevācāpraṇāmaṃ ca tadagrataḥ |
ekahastapraṇāmaśca tatpurastātpradakṣiṇam || 2 ||
[Analyze grammar]

ucchiṣṭe caiva cāśauce bhagavadvandanādikam |
pādaprasāraṇaṃ cāgre tathā paryaṅkabandhanam || 3 ||
[Analyze grammar]

śayanaṃ bhojanaṃ caiva mudhābhāṣaṇameva ca |
uccairbhāṣā vṛdhājalpo rodanādyaṃ ca vigrahaḥ || 4 ||
[Analyze grammar]

nigraho'nugrahaścaiva strīṣu sākūtabhāṣaṇam |
aślīlakathanaṃ caivāpyadhovāyuvimokṣaṇam || 5 ||
[Analyze grammar]

kaṃbalāvaraṇaṃ caiva varanindā parastutiḥ |
śaktau gauṇopacāraścāpyaniveditabhakṣaṇam || 6 ||
[Analyze grammar]

tattatkālodbhavānāṃ ca phalādīnāmanarpaṇam |
viniyuktāvaśiṣṭasya pradānaṃ vyañjanādiṣu || 7 ||
[Analyze grammar]

pṛṣṭhīkṛtyāsanaṃ caiva pareṣāmabhivandanam |
guraumaunaṃ nijastotraṃ devatānindanaṃ tathā || 8 ||
[Analyze grammar]

apacārāṃ stu vividhānīdṛśānparivarjayet |
apacāreṣvananteṣu satsvanyeṣu pramādataḥ || 9 ||
[Analyze grammar]

kṣama'svetyarthanaivaigā niṣkṛtirnirupadravā |
anyathā yadi kurvāṇaḥpramādātjñānato'thavā || 10 ||
[Analyze grammar]

sa yāti narakān ghorān santataṃ bhṛśadāruṇān |
yetu smaraṇamātreṇa bhavanti hṛdayacchidaḥ || 11 ||
[Analyze grammar]

dvātriṃśannarakāḥ |
dvātriṃśannarakāste tu kīrtyantebrahmavādibhiḥ |
rauravadhvāntaśītoṣṇatāpāṃbujamahāṃbujāḥ || 12 ||
[Analyze grammar]

kālasūtro'ṣṭamo hyete narakā iti viśrutāḥ |
sūcyagrakālakhaḍgāśca kṣuradhārāṃcabarīṣakāḥ || 13 ||
[Analyze grammar]

taptāṃgāramahādāhau saṃtāpaśceti ke cana |
bhavantyaṣṭāsu bhībhatkā mahāśabdā bhayānakāḥ || 14 ||
[Analyze grammar]

lakṣāpralepamāṃsādanirucchvasanasocchvasāḥ |
yugmādriśālmalīlohapradīpakṣutpipāsikāḥ || 15 ||
[Analyze grammar]

kṛmīṇāṃ nicayaścaiva rājānaḥ parikīrtitāḥ |
lohastambho'tha viṇmūtre tathā vaitaraṇī nadī || 16 ||
[Analyze grammar]

tāmisraścāndhatāmisraḥ kumbhīpāko'tha rauravaḥ |
mahāpadānugāmī ca rājarājeśvarāhvayaḥ || 17 ||
[Analyze grammar]

trayastrīṃśatpuṭeṣvardhaṃ pārthivaṃ cārdhamāyasam |
tanmadhye narakā ghorā bahuśastamasi sthitāḥ || 18 ||
[Analyze grammar]

teṣāṃ narakabhedānāmaṣṭāviṃśatikoṭayaḥ |
eteṣāṃ dāruṇānāṃ tu narakāṇāṃ patisthsitaḥ || 19 ||
[Analyze grammar]

kūśmāṇḍa iti vikhyātaḥ pralayārkālanadyutiḥ |
karālavadanaḥ kruddho vṛttakoṭaralocanaḥ || 20 ||
[Analyze grammar]

ṭaṅkapāṇistathābhūtairbhūtairbhūyobhirāvṛtaḥ |
pāpāstveteṣu pacyantenarāḥ karmānurūpataḥ || 21 ||
[Analyze grammar]

yātanābhirvicitrābhirāpāpaprakṣayāntakam |
prāyaścittojghitā dṛptānijadharmaparāṅmukhāḥ || 22 ||
[Analyze grammar]

paradharmaratāścorāḥ patanti narakāgniṣu |
mahāpātakinaḥkalpaṃ tiṣṭhanti narakāgniṣu || 23 ||
[Analyze grammar]

manvantaraṃ pātakino devabrahmasvahāriṇaḥ |
upapātakino martyā devadevāgniyajvanām || 24 ||
[Analyze grammar]

dvijagogurudharmāṇāṃ nindakā brahmaṇo dinam |
anye caturyugaṃ martyāstadardhaṃ ca narādhamāḥ || 25 ||
[Analyze grammar]

tiṣṭhanti narake ghore nijapāpānurūpyataḥ |
dyūtastrīviṣayāsaktā ye dharmavikalāḥkhalāḥ || 26 ||
[Analyze grammar]

patanti teṣu ghoreṣu narakeṣu narādhamāḥ |
na śruṇvanti ca ye mūḍhāssādhūktaṃ dharmagauravam || 27 ||
[Analyze grammar]

pyatyakṣaṃ kena taddṛṣṭaṃ pratyu'teti vadanti ca |
kāmalobhābhibhūtāśca biḍālavratinastathā || 28 ||
[Analyze grammar]

pāpiṣṭhāḥ karmahīnāśca jihvopasthaparāyaṇāḥ |
yatinindāparā ye ca kṣetratīrthādidūṣakāḥ || 29 ||
[Analyze grammar]

patanti teṣu te martyāvivaśāḥ pāpabandhanāḥ |
ihānubhūyanirdiṣṭamāyurmartyāssvayaṃbhuvā || 30 ||
[Analyze grammar]

nimittaṃ kiñcidāsādya vimucyantekalevaraiḥ |
labhante te punardebaṃ yātanīyaṃ svakarmajam || 31 ||
[Analyze grammar]

tanmātraguṇasaṃpannaṃ sukhaduḥkhopabhogadam |
pāpāḥ pāpakṣayo yāvatpacyante narakāgniṣu || 32 ||
[Analyze grammar]

āmalaprakṣayādvahnau dhmāyantedhātavo yathā |
yāvantojantavassvargabhūpātāleṣu sarvataḥ || 33 ||
[Analyze grammar]

tāvanta eva ghoreṣu santyadho narakāgniṣu |
aṣṭāviṃśatirevoktāḥ kṣiternarakakoṭayaḥ || 34 ||
[Analyze grammar]

saptamasya talasyādho ghoretamasi saṃsthitāḥ |
ghorākhyā pradhamākoṭissu ghoratalasaṃsthitāḥ || 35 ||
[Analyze grammar]

atighorā mahāghorā ghoraghorā ca pañcamī |
ṣaṣṭhī taralatārākhyā saptamī ca bhayāvahā || 36 ||
[Analyze grammar]

aṣṭamī kālarātrī ca navamī ca bhayotkaṭā |
daśamī tadadhaścaṇṇā mahācaṇḍā tato'pyadhaḥ || 37 ||
[Analyze grammar]

caṇḍakolāhalācānyā pracaṇḍānarakādhikā |
padmāpadmavatī bhīmā bhīmabhīṣaṇanāyakā || 38 ||
[Analyze grammar]

karālā vikarālā ca vajrā viṃśatikāsmṛtā |
trikoṇā pañcakoṇā ca sudīrghā parivartulā || 39 ||
[Analyze grammar]

saptabhaumāṣṭabhaumā ca dīptāyāmeti cāṣṭamī |
ityetā nāmataḥ proktā ghorā narakakoṭayaḥ || 40 ||
[Analyze grammar]

aṣṭāviṃśatirevaitāḥ pāpānāṃ yātanātmanām |
tāsāṃ krameṇa vijñeyāḥ pañca pañcaikanāyakāḥ || 41 ||
[Analyze grammar]

pratyekaṃ sarvakoṭīnāṃ nāmatastānnibodhata |
rauravaḥ prathamasteṣāṃ rudante yatra dehinaḥ || 42 ||
[Analyze grammar]

mahārauravako yatra mahānto'pi rudantica |
tamaśśītaṃ yathā coṣṇaṃ pañcādyā nāyakāssmṛtāḥ || 43 ||
[Analyze grammar]

sughorassutapastīkṣṇaḥ padmassaṃ jīvanaśśataḥ |
mahāmāṃso vilomaśca subhīmaśca kaṭaṅkaṭaḥ || 44 ||
[Analyze grammar]

tīvraveṣī karālaśca vikarālaḥ prakampanaḥ |
mahāpadmassupadmaśca kālavakraśca garjanaḥ || 45 ||
[Analyze grammar]

sūcīmukhassunemiśca khādakassuprapīḍanaḥ |
kuṃbhīpākassupākaśca cakrakaścātidāruṇaḥ || 46 ||
[Analyze grammar]

aṅgārarāśiphavanamasṛkpūyacahadrastathā |
tīkṣṇāyastuṇḍaśakunirmahāsaṃvartakastatā || 47 ||
[Analyze grammar]

sutaptābjassulopaśca pūtimāṃso dravatrapu |
ucchvāsaśca nirucchvāso sudīrghaḥ kūṭaśālmalī || 48 ||
[Analyze grammar]

darīṣṭassumahānādaprabhāvassuprabhāvanaḥ |
ṛkṣameṣavṛkāśśalya siṃhavyāghragajānanāḥ || 49 ||
[Analyze grammar]

śvasūkarājamahiṣakharameṣahayānanāḥ |
grahakuṃbhīranakrāsyāḥ sarpakūrmāsyavāyasāḥ || 50 ||
[Analyze grammar]

kṛdhrolūkajalūkāśca śārdūlakapikarkaṭāḥ |
gandhakaḥ pūtivakraśca raktākṣaḥ pūtimṛttikaḥ || 51 ||
[Analyze grammar]

kaṇadhūmastuṣāgniśca kṛmīṇāṃ nicayastathā |
amedhyaścāpratīkāro rudhirānnasyabhojanam || 52 ||
[Analyze grammar]

lālābhakṣamabhakṣaśca sarvabhakṣaśca dāruṇaḥ |
jaṅkaṭassuvilāsaśca vikaṭaḥ kaṭapūtanaḥ || 53 ||
[Analyze grammar]

ambarīṣaḥ kaṭāhaśca kaṣṭā vaitaraṇī nadī |
sutaptalohaśayanamekapādaprataptakam || 54 ||
[Analyze grammar]

asitālavanaṃ ghoramasthibhaṅgaprapīḍanam |
tilātasīkṣuyāntrāṇikūṭapāśapramardanam || 55 ||
[Analyze grammar]

mahāchullī suchullī ca taptalohamayī śilā |
parvatakṣuradhārākhyaṃ tathā ca malaparvataḥ || 56 ||
[Analyze grammar]

mūtraviṣṭhāṃdhakūpeṣu kṣārakūpeṣu pātanam |
musalolūkhalaṃ yantraṃ śilāśakalalāṅgalam || 57 ||
[Analyze grammar]

tālapatrāsigahanaṃ mahāmaśakamaṇḍapam |
sammohano'sthibhaṅgaśca tapuḥśūlamayoguḍaḥ || 58 ||
[Analyze grammar]

bahuduḥkhaṃ mahāduḥkhaṃ kaśmalaṃ śamalaṃ malam |
hālāhalo nirūpaśca surūpaśca tamo'nugaḥ || 59 ||
[Analyze grammar]

ekapādastripādaśca tīvravīciśca rantimaḥ |
aṣṭāviṃśatirevaitaiḥ kramaśaḥ pañcakāḥ smṛtāḥ || 60 ||
[Analyze grammar]

koṭīnāmānu pūrvyeṇa pañca pañcaiva nāyakāḥ |
rauravādyaṃ ca vīryaṃ ca śatamekantu sarvataḥ || 61 ||
[Analyze grammar]

catvāriṃśatsamadhikaṃ mahānarakamaṇḍalam |
teṣu pāpāḥ prapacyantenarāḥ karmānurūpataḥ || 62 ||
[Analyze grammar]

yātanābhirvicitrābhirākarmaprakṣayādbhṛśam |
susūḍhaṃ hastayorbaddhvātaptaśṛṅkhalayā narāḥ || 63 ||
[Analyze grammar]

mahāvṛṅgaraśākhāsugamyanteyamakiṅkaraiḥ |
ḍolitāścātivegena nissaṃjñā yāntiyojanam || 64 ||
[Analyze grammar]

antarikṣasthitānāṃ ca lohabhāraśataṃ tataḥ |
pādayorbadhyate teṣāṃ yamadūtairmahābalaiḥ || 65 ||
[Analyze grammar]

tena bhāreṇa mahatā bhṛśamātāḍitānarāḥ |
ākhyāntassvāni karmāṇi tūṣṇīṃ tiṣṭanti vihvalāḥ || 66 ||
[Analyze grammar]

tatastaptairagni varṇairlohadaṇḍaissakaṇṭakaiḥ |
hanyante kiṅkarairghoraissamartātpāpakāriṇaḥ || 67 ||
[Analyze grammar]

tataḥ kṣāreṇa dīptena vahnerapi viśeṣataḥ |
samantataḥ pralipyante tāmreṇa ca punaḥ punaḥ || 68 ||
[Analyze grammar]

drutenātyantaliptena kṣatāṅgā jarjarīkṛtāḥ |
punarvidhāya cāṅgāni śiraḥprabhṛti cakramāt || 69 ||
[Analyze grammar]

vārtākavatprapacyante taptataile kaṭāhake |
niṣṭhāpūrṇe tathākūpe kṛmīṇāṃnicaye punaḥ || 70 ||
[Analyze grammar]

medo'sṛkpūyapūrṇāyāṃ vāpyāṃ kṣipyanti te punaḥ |
bhakṣyante kṛmibhistīvrairlohatuṇḍaiśca vāyasaiḥ || 71 ||
[Analyze grammar]

śvabhirdaṃśairvṛkairugrairvyāghraiśca vikṛtairnaraiḥ |
pacyante caruvadvāpi pradīptāṅgārarāśiṣu || 72 ||
[Analyze grammar]

protāstīkṣṇeṣu śūleṣu narāḥ pāpena karmaṇā |
śailapīṭhairathākramya ghoraiḥ karmabhirātmajaiḥ || 73 ||
[Analyze grammar]

tilavatsaṃprapīḍyante cakrākhye narake narāḥ |
pacyante cātitapteṣu lohabhāṇḍeṣvanekathā || 74 ||
[Analyze grammar]

tailapūrṇakaṭāheṣu sutapteṣu punaḥpunaḥ |
sardendriyāṇi saṃbaddhya kramātpāpena yātanāḥ || 75 ||
[Analyze grammar]

bhavanti ghorāḥ pratyekaṃ śarīre tatkṛtena ca |
ye śruṇvanti harernindāṃ teṣāṃ karṇaḥ prapūryate || 76 ||
[Analyze grammar]

agninarṇairayaḥkīlaistaptaistāmrādikadrutaiḥ |
trapusīsārakūrakūṭādyaiḥkṣāreṇa jatunā punaḥ || 77 ||
[Analyze grammar]

sutaptatīkṣṇatailena vajralepena cāntataḥ |
kramādāpūryate karṇau narakeṣu ca yātanāḥ || 78 ||
[Analyze grammar]

anukrameṇa sarveṣu bhramantyeteṣu yātanāḥ |
ye tu deva gṛhaṃ gatvā tatra sevārthamāgatāḥ || 79 ||
[Analyze grammar]

atha vānyatra tadrūpā madamohaparājitāḥ |
paradārāṃśca gacchanti lubdhāssnigdhena cakṣuṣā || 80 ||
[Analyze grammar]

guroḥkurvanti bhrukuṭīṃ krūranetrāścaye narāḥ |
sūcībhiragnivarṇābhisteṣāṃ cakṣuḥ pravidhyate || 81 ||
[Analyze grammar]

kṣārādyaiśca kramātsarvairdehe sarvāśca yātanāḥ |
sparśalobhena ye mūḍhāssaṃspṛśanti parastriyaḥ || 82 ||
[Analyze grammar]

teṣāṃ taptāgnivarṇābhissūcībhirvidhyate karaḥ |
tataḥ kṣārādikaissarvaṃ śarīramanulipyate || 83 ||
[Analyze grammar]

yātanāśca mahākaṣṭāssarveṣu narakeṣu ca |
pareṣvajanti cātyugraṃ pradīptaṃ lohaśālmalim || 84 ||
[Analyze grammar]

hanyante pṛṣṭhadeśeṣu punarbhīmairmahābalaiḥ |
dantureṇātikuṇṭhena krakacena balīyasā || 85 ||
[Analyze grammar]

śilaḥpṛbhṛti pāṭyanteghoraiḥ karmabhirātmajaiḥ |
tenatenaiva rūpeṇa hanyante pāradārikāḥ || 86 ||
[Analyze grammar]

gāḍhamāliṅgyate nārī jvalantīlohanirmitā |
pūrvākālaṃ jvalantaṃ taṃ pūruṣaṃ lohanirmitam || 87 ||
[Analyze grammar]

duścāriṇyaḥstrīyo gāḍhamāliṅgantivadanti ca |
kiṃ pradhāvasi vegena na te moho'sti saṃprati || 88 ||
[Analyze grammar]

laṅghitaste yathā bhartā pāpaṃ bhuṅkṣva tadādhunā |
lohakuṃbhe vinikṣiptāḥ sāpidhāne śanaiśśanaiḥ || 89 ||
[Analyze grammar]

mṛdvagninā prapacyante svapāpairiva mānavāḥ |
ulūkhalādyaiḥ kṣodyante prapīḍyante śilāsu ca || 90 ||
[Analyze grammar]

kṣipyante cāndhakūpeṣu daśyante bhramarairbhṛśam |
kṛmibhirbhinna sarvāṅgāśśataśo jarjarīkṛtāḥ || 91 ||
[Analyze grammar]

sutīkṣṇakṣurakūpeṣu kṣipyante tadanantaram |
mahajvāle ca narake pāpāḥ pacyanti sarvataḥ || 92 ||
[Analyze grammar]

itastataśca dhāvanti dahyamānāstadarciṣā |
pṛṣṭhenānīya jaṅghe dve vinyaste srandhayojite || 93 ||
[Analyze grammar]

tayormadhyena cākṛṣya bāhupṛṣṭhena gāḍhataḥ |
baddhvā parasparaṃ sarvaṃ sudṛḍhaṃ pāparajjubhiḥ || 94 ||
[Analyze grammar]

piṇḍabaddhaṃ daśantyenaṃ bhramārāstīkṣṇalohajāḥ |
mānināṃ krodhināṃ caiva taskarāṇāṃ ca dāruṇāḥ || 95 ||
[Analyze grammar]

piṇḍabaddhāssmṛtā yāmyamahājvāle ca yātanāḥ |
rijjubhirveṣṭitāṃgāśca praliptāḥ kardamena ca || 96 ||
[Analyze grammar]

karīṣavatprapacyante mriyante tena tetathā |
sutīkṣṇakṣāratoyena karmaśānu śilāsu ca || 97 ||
[Analyze grammar]

apāpasaṃkṣayātpāpā ghṛṣyante candanaṃ yathā |
śarīrābhyantaragataissantataṃ kṛmibhirnarāḥ || 98 ||
[Analyze grammar]

bhakṣyante tīvravadanairādeha prakṣayādbhṛśam |
kṛmīṇāṃ nicaye kṣiptāḥ pūtimāṃsasya rāśiṣu || 99 ||
[Analyze grammar]

tiṣṭhantyudvignahṛdayāḥ parvatābhyantarārditāḥ |
sutaptavajralepena śarīramupalipyate || 100 ||
[Analyze grammar]

adhomukhordhvapādāśca vṛtā stapyanti vahninā |
vadanāntaḥ pravinyastaṃ suprataptamayoguḍam || 101 ||
[Analyze grammar]

te khādanti parādhīnā hanyamānāśca mudgaraiḥ |
ye devārāmapuṣpāṇi lobhātsaṃsṛhya pāṇinā || 102 ||
[Analyze grammar]

jighranti mūḍhamanaso śirasā dhārayanti ca |
āropyate śirasteṣāṃ sutaptairlohaśaṅkubhiḥ || 103 ||
[Analyze grammar]

tataḥ kṣāreṇa dīptena tailatāmrādibhiḥ kramāt |
śarīre ca mahāghorāścitrā narakayātanāḥ || 104 ||
[Analyze grammar]

bahudhotpāṭyate jīhvā ye'satya priyavādinaḥ |
saṃdaṃśena sutaptena prapīḍyorasi pādataḥ || 105 ||
[Analyze grammar]

midhyāgamapravaktuśca jīhvā cāsya vinirgatā |
krośārdhajīhvāvistīrṇairhalaistīkṣṇaiḥ prapāṭyate || 106 ||
[Analyze grammar]

nirbhartsayantiye krūrā mātaraṃ pitaraṃ gurum |
teṣāṃ vajrajalūkābhirmukhamādaśyate yataḥ || 107 ||
[Analyze grammar]

tataḥkṣāreṇa tāmreṇa trapuṇā sicyate punaḥ |
drutairāpūryate'tyarthaṃ taptalohaiśca tanmukham || 108 ||
[Analyze grammar]

itastataḥ punardhāvanbaddhyate yamakiṅkaraiḥ |
ye nindanti mahātmānamācāryaṃ dharmadeśikam || 109 ||
[Analyze grammar]

viṣṇubhaktāṃśca sammūḍhāstaddharmaṃ caiha śāśvatam |
teṣāmurasi kanthe ca jihmāyāṃ dantasandhiṣu || 110 ||
[Analyze grammar]

tālunyoṣṭhe ca nāsāyāṃ mūrdhni sarvāṃgasandhiṣu |
agnivarṇāssutaptāśca triśikhā lohaśaṅkavaḥ || 111 ||
[Analyze grammar]

āropyante subahuśaḥ sthāneṣveteṣu mudgaraiḥ |
tataḥ kṣāreṇa taptena tāmreṇa trapuṇā punaḥ || 112 ||
[Analyze grammar]

taptalohādibhissarvairāpūryante samantataḥ |
yātanāśca mahācitrāśśarīrasyāpi sarvataḥ || 113 ||
[Analyze grammar]

niśśeṣanarakeṣvevaṃ bhramanti kramaśaḥ punaḥ |
ye gṛhṇanti paradravyaṃ padbhyāṃ vipraṃ spṛśanti ca || 114 ||
[Analyze grammar]

devopakaraṇāṃgaṃ ca jñānaṃ ca likhitaṃ kvacit |
hastapādāghanaiste ṣāmāpūryante samantataḥ || 115 ||
[Analyze grammar]

kṣāratāmrādibhirdhīptairdahyante kramaśaḥ punaḥ |
narakeṣu ca sarveṣu vicitrā dehayātanāḥ || 116 ||
[Analyze grammar]

bhavanti bahuśaḥ kaṣṭāḥ pāṇipādasamudbhavāḥ |
pradattāṃ devadevasya tannāmnā pūjakasya vā || 117 ||
[Analyze grammar]

padārdhināmathānyeṣāṃ haṭhādvṛttiṃ harantiye |
te vai narakakūpeṣu pacyamānāssvakarmabhiḥ || 118 ||
[Analyze grammar]

vrajantiyātanā bhūyo nātiyantiyāmāṅgaṇam |
ye devāyatanārāmavāpīkūpamaṭhāṅgaṇam || 119 ||
[Analyze grammar]

upadravanti pāpiṣṭhā nṛpāstatra vasanti ca |
vyāyāmodvartanābhyaṅgasnānapānānnabhojanam || 120 ||
[Analyze grammar]

krīḍanaṃ maithunaṃ dyūtamaśaucādyācaranti ca |
te nadhairvividhairghorairikṣu yantrādipīḍanaiḥ || 121 ||
[Analyze grammar]

nirayāgniṣu pacyante yāvadācandratārakam |
devāyatanaparyante devārāme ca kutracit || 122 ||
[Analyze grammar]

samutsṛjanti ye mūḍhāḥpurīṣaṃ mūtrameva vā |
teṣāṃ śiśnaṃ savṛṣaṇaṃ hanyate lohamudgaraiḥ, || 123 ||
[Analyze grammar]

sūcībhīrnetraparyantairagnivarṇaissakaṇṭakaiḥ |
aropyante gude teṣāṃ yāvanmūrdhni vinirgataiḥ || 124 ||
[Analyze grammar]

tataḥ kṣāreṇa mahatā tāmreṇa trapuṇā punaḥ |
drutenāpūryate gāḍhaṃ gudaṃ śiśnaṃ ca dehinām || 125 ||
[Analyze grammar]

manassarvendriyāṇāṃ ca yasmāduktaṃ pravartanam |
tasmādindriyaduḥkhena jāyate tatsuduḥkhitam || 126 ||
[Analyze grammar]

anna pānamadattaṃ yairmūḍhairnāpyanumoditam |
dhane satyapi ye dānaṃ na ca yacchanti tṛṣṇayā || 127 ||
[Analyze grammar]

atithiṃ cāvamanyante kālaprāptaṃ gṛhāśrame |
tejohīnā raṇe baddhā hastapādānadhāritāḥ || 128 ||
[Analyze grammar]

vistāritāṃgāśśuṣyanti tiṣṭhantyabdaśataṃ narāḥ |
hastapādalalāṭeṣu kīlitā lohaśaṅkubhiḥ || 129 ||
[Analyze grammar]

nityaṃ ca vikṛtaṃ vakraṃ kīlakadvayaghāṭitam |
kṛmibhiḥprāṇibhiścograirlohatuṇḍaiśca vāyasaiḥ || 130 ||
[Analyze grammar]

upadravairbahuvidhairmukhamantaḥ prapīḍyate |
jihvā tataḥ prabhinnā ca gāḍhaṃ śṛṅkhalayā punaḥ || 131 ||
[Analyze grammar]

tiṣṭanti laṃbamānāśca lohākārāssuvartulāḥ |
tataḥ svamāṃsamutkṛṣya tilamātrapramāṇataḥ || 132 ||
[Analyze grammar]

khādituṃ dīyate teṣāṃ sūcyagreṇa ca śoṇitam |
yathā nirmāṃsatāṃ prāptāḥ kālena bahudhā punaḥ || 133 ||
[Analyze grammar]

tataḥ kṣāreṇa dīptena taccharīraṃ pralipyate |
bhidyante varṣa dhārābhiśśuṣyante vāyunā punaḥ || 134 ||
[Analyze grammar]

punastailena sicyante sutaptena samantataḥ |
iti citravidhairghorairmadhyamānāssvakarmajaiḥ || 135 ||
[Analyze grammar]

mriyante naiva pāpiṣṭhā yāvatpāpasya saṃkṣayaḥ |
tasmātpāpaṃ na kurvīta cañcale jīvite sati || 136 ||
[Analyze grammar]

evaṃ kliṣṭā viśiṣṭāśca sāvaśeṣeṇa karmaṇā |
tataḥ kṣitiṃ samāsādya jāyante dehinaḥ punaḥ || 137 ||
[Analyze grammar]

sthāvarā vividhāḥ krūrāstṛṇa gulmādibheditaḥ |
tatrānubhūya duḥkhāni jāyante kīṭayoniṣu, || 138 ||
[Analyze grammar]

niṣkrāntāḥ kīṭayonibhyojāyante pakṣiṇaḥ kramāt |
saṃkliṣṭāḥ pakṣibhevena bhavanti mṛgajātiṣu || 139 ||
[Analyze grammar]

mārgaṃ duḥghamatikramya jāyante paśuyoniṣu |
kramādgoyonimāsādya jāyante mānuṣe punaḥ || 140 ||
[Analyze grammar]

vyutkrameṇāpi mānuṣyaṃ prāpyate puṇyagauravāt |
tato manuṣyatāṃ prāpya tattatpāpānusārataḥ || 141 ||
[Analyze grammar]

saṃyutāṃ pāpacihneśca vartante prāṇinastataḥ |
devābhigamanam |
snāto dhṛtordhvapuṇḍraśca prayataśśāntamānasaḥ || 142 ||
[Analyze grammar]

avyagraścānyakāryeṣu gṛhītvā śaktitassvayam |
phalādīnyupahārāṇi gandhān sumanasastathā || 143 ||
[Analyze grammar]

hiraṇyaṃ harimuddiśya yena sarvāḥkṛtā ime |
upahārādibhissamyagabhisacchejjagadgurum || 144 ||
[Analyze grammar]

patraiḥ puṣpaiḥphalairvāpi yathāśakti samarpitaiḥ |
ayatnasulabhenāpi toyenāpi sa tuṣyati || 145 ||
[Analyze grammar]

pādacāryeva gacchettu devālayamatandritaḥ |
aśakto'pyatha vāśakta āḍhyo vā durvidho'dha vā || 146 ||
[Analyze grammar]

ādhirājye jagaddhāturadhikārī samassmṛtaḥ |
na hi saṃharate jyotsnāṃ candraścaṇḍālaveśmani || 147 ||
[Analyze grammar]

na vā saudheṣu samrājāṃ sudhādhārāḥ pravarṣati |
bhogāyataname teṣā mekākāraṃ kaleparam || 148 ||
[Analyze grammar]

anugṛhṇāti dātā tasya noccānaco vidhiḥ viṣṇupāramyam |
devateha parañjyotireka eva paraḥ pumān || 149 ||
[Analyze grammar]

sa eva bahudhā loke māyayā bhidyate svayā |
viṣṇvākhyassa svayaṃ māyaṃ prakṛtiṃ vyajya sa dvidhā || 150 ||
[Analyze grammar]

sthitastridhā ca sattvādiguṇabhedātpratīyate |
viṣṇubrahmaśivākhyo'sau sthityutpatyantakṛtsmṛtaḥ || 151 ||
[Analyze grammar]

viṣṇvādyā mūrtayastasya dharmajñānādibhedataḥ |
catasra eva vijñeyā vedavarṇa yugāśrayāḥ || 152 ||
[Analyze grammar]

viṣṇuśca puruṣassatyo hyacyutaśchāniruddhakaḥ |
pañcadhopaniṣadbhedānmahābhūtatvamāgataḥ || 253 ||
[Analyze grammar]

manaśśrotrādibhiṣṣaḍbhiraṅgaiśca hṛdayādibhiḥ |
ṣaḍakṣarātmako nityamṛṣibhiścaiṣa bhidyate || 154 ||
[Analyze grammar]

saptavyāhṛtibhirlo kaiśchandobhiḥ kratubhistathā |
saptadhā bhidyamāno'sau vijñātavyo vicakṣaṇaiḥ || 155 ||
[Analyze grammar]

aṣṭaprakṛtibhiścāsāvaṣṭamūrtibhireva ca |
aṣṭākṣaramayo nityamaṣṭadhā caiṣa bhidyate || 156 ||
[Analyze grammar]

nārāyaṇo nṛsiṃhaśca varāho vāmanastathā |
rāmabrahmendrasūryāśca candrastairna vadhā sthitiḥ || 157 ||
[Analyze grammar]

indro'gniśṭa yamaścaiva nirṛtirvaruṇastathā |
vāyussomastatheśāno brahmānantaścate daśa || 158 ||
[Analyze grammar]

ekādaśendriyairbhinnastathā dvādaśamānapaiḥ |
sa trayodaśadhā caiva viśvedevādibhiḥ sthitaḥ || 159 ||
[Analyze grammar]

sa caturdaśadhā bhinno manubhiścākṣuṣādibhiḥ |
tithibhiḥ pañcadaśadhā bhinno jñeyassu vai prabhuḥ || 160 ||
[Analyze grammar]

svaraiṣṣoḍaśadhā bhinnodikkoṇāvāntaraistathā |
mūrtyantaraiśca vijñeyo bahudhā tasya vistaraḥ || 161 ||
[Analyze grammar]

ekadvitricatuḥpañcaṣaḍādyā viśvato mukhāḥ |
mukhabhedāssamākhyātāstasya viśvātmano hareḥ || 162 ||
[Analyze grammar]

dvyādayo viśvataḥpāṇerbhujabhedastathā smṛtāḥ |
vividhābharaṇā dīrghā vividhāyudhadhāriṇaḥ || 163 ||
[Analyze grammar]

mūrdhānaścaiva tasyoktā lasanmukuṭakuṇḍalāḥ |
haimordhvapuḍralāvaṇyaprabhavā vakrakuntalāḥ || 164 ||
[Analyze grammar]

smerāruṇādharāssaumyāḥ prasādāmṛtavarṣiṇaḥ |
sahasraṃ pauruṣe sūkte pādāścākṣīṇyanekaśaḥ || 165 ||
[Analyze grammar]

hiraṇyagarbho'nekātmā vimalaśśyāma eva ca |
nīlaḥ pītastathā rakto nānāvarṇaḥ prakīrtitaḥ || 166 ||
[Analyze grammar]

candrasūryausmṛtau tasya nayane vāmadakṣiṇe |
brahmāṇamāhurmūrdhānaṃ keśāṃścāsya vanaspatīn || 167 ||
[Analyze grammar]

āsyaṃ vedāśca ye'nantā toyaṃ rudhirameva ca |
upajihvā tu tasyoktamupaśrutiśataṃ tathā || 168 ||
[Analyze grammar]

bhruvormadhye tathā rudraṃ bhṛguṃ manasi saṃsthitam |
rudrā ekādaśa jñe yā stasya kaṇṭhaṃ samāśritā || 169 ||
[Analyze grammar]

nakṣatragrahatārāśca dantāssyurmaruto'pi ca |
dharmādharmautathordhvādharoṣṭhau tu parikīrtitau || 170 ||
[Analyze grammar]

indrāgnī tāluke tasya jihmācaiva sarasvatī |
diśaśca vidiśaścaiva śrotrayontasya saṃsmṛtāḥ || 171 ||
[Analyze grammar]

vāyuḥprāṇeṣu vijñeyassādhyāścāṃgulayaḥsmṛtāḥ |
ṛṣayo romakūpeṣu sāgarā vastigocarāḥ || 172 ||
[Analyze grammar]

nadyaśca vasudhā cāsya nāgāśca nalake sthitāḥ |
jānusthāvaśvinau devau parvatāścorusaṃsthitāḥ || 173 ||
[Analyze grammar]

guhyo'sya guhyakā jñeyā vasavaścorasi sthitāḥ |
nakhāgreṣu ca vijñeyā divyā oṣadhayastathā || 174 ||
[Analyze grammar]

nāsikāyāḥ puṭau jñeyāvayane dakṣiṇottare |
ṛtavo bāhumūle tu māsāḥ karataleṣu ca || 175 ||
[Analyze grammar]

lalāṭāgre tathā siddhā bhruvormeghāssavidyutaḥ |
yakṣakinnaragandharvā daiteyā dānavāstathā || 176 ||
[Analyze grammar]

rākṣasāścāraṇāścāsya jaṭharaṃ samusāśritāḥ |
pitaraḥ pretakūśmāṇḍa vetālapramathāstathā || 177 ||
[Analyze grammar]

pātālagocarāścāsya pāvayugmaṃ samāśritāḥ |
pārśvayostasya vijñeyāḥkriyā vedairabhiṣṭutāḥ || 178 ||
[Analyze grammar]

agnihotrādikarmāṇi varṇāśramahitāni ca |
svāhāsvadhāvaṣaṭkā rāssarve'sya hṛdaye śritāḥ || 179 ||
[Analyze grammar]

nāmnāṃ śataṃ sahasraṃ vā tathānantaṃ paṭhantiyat |
anantānantarūpasya yathāyogaṃ samanvitam || 180 ||
[Analyze grammar]

mūrtayaścāsya sarvāstāssaṃkhyātītāḥ prakīrtitāḥ |
devādīnāṃ ca sarveṣāṃ mūrtayastatra saṃśritāḥ || 181 ||
[Analyze grammar]

tasmādanantansaṃproktaḥ puṃsūkte tadudīritam |
sahasraśīrṣā puruṣassahasrākṣassahasrapāt' || 182 ||
[Analyze grammar]

brāhmaṇā mukhate yasya kṣatriyā yasya bāhutaḥ |
ūruto yasya vai jātā vaiśyāśceti narā bhuvi || 183 ||
[Analyze grammar]

candramā manaso jātaścakṣuṣormihirastathā |
mūkhādindrastathāgniśca prāṇādvāyurajāyata || 184 ||
[Analyze grammar]

nābhyāyasyāntarikṣaṃ ca śiraso dyaurajāyata |
padbhyāṃ bhūmirdiśaśśrotrādyasya devasya saṃbabhau || 185 ||
[Analyze grammar]

tamīdṛśaṃ mahāviṣṇumaprameyamanāmayam |
tatprasādādṛte jñātuṃ vaktuṃ vā naiva śakyate || 186 ||
[Analyze grammar]

sarvadevamayo viṣṇuḥ sarve devāstadātmakāḥ |
aśeṣaṃ vāṅmayaṃ cedaṃ lokālokaṃ carācaram || 187 ||
[Analyze grammar]

vaiṣṇavyā vyāpyate śaktyā vāyunevadiśo'ntaram |
sarve viṣṇumayādevāssarvaśāstreṣu kīrtitāḥ || 188 ||
[Analyze grammar]

ādhārādheyabhāvena dvedhāsa vyāpya tiṣṭhati |
sarvabhūtahitāyaiva niṣkalassakalaḥsthitaḥ || 189 ||
[Analyze grammar]

niṣkalassakalaścaivaṃ jñeyo viṣṇussanātanaḥ |
sarvataḥpāṇipādaṃ tatsarvato'kṣiśiromukham || 190 ||
[Analyze grammar]

sarvataśśrutimalloke sarvamāvṛtya tiṣṭhati, |
sarvendriyaguṇābhāsaṃ sarvendriyavivarjatam || 191 ||
[Analyze grammar]

asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca |
avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam || 192 ||
[Analyze grammar]

bhūtabhartṛca tadjñeyaṃ grasiṣṇu prabhaviṣṇu ca |
jyotiṣāmapi tajjyotistamasaḥ paramucyate || 193 ||
[Analyze grammar]

jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam |
taccādyo jagatāmīśaḥ pareśaḥ parameśvaraḥ || 194 ||
[Analyze grammar]

parāvarasvarūpeṇa viṣṇussarvahṛdi sthitaḥ |
sthūlasūkṣmaparatvena tridhā ca bhagavān sthitaḥ || 195 ||
[Analyze grammar]

prabhaviṣṇurmahāviṣṇussadāviṣṇuḥ smṛtaśca saḥ |
ātmā sa hyantarātmā ca paramātmā ca saṃsmṛtaḥ || 196 ||
[Analyze grammar]

vairājaṃ laiṅgikaṃ caiva bahirantaśca sarvaśaḥ |
śabdādiścinmayaṃ rūpaṃ jāgratsvapna suṣuptigam || 197 ||
[Analyze grammar]

mantrānusvāranādeṣu trayamanveṣayedbudhaḥ |
vede ca bhagavacchāstre sāṃkhye yoge tathaiva ca || 198 ||
[Analyze grammar]

dharmaśāstre purāṇe ca munibhirdevamānuṣaiḥ |
paṭhyate nikhilairnityaṃ viśvaṃ viṣṇumayaṃ jagat || 199 ||
[Analyze grammar]

yacca bhūtaṃ bhaviṣyacca vartamānaṃ tu kiṃ cana |
indriyāṇīndriyārthāśca bhūtāntaḥ karaṇāni ca || 200 ||
[Analyze grammar]

avyaktaṃ triguṇā māyā vidyā dharmādayastathā |
niyatiśca kalā kālaḥ sarvamanyacca tanmayam || 201 ||
[Analyze grammar]

viṣṇureva paro devassarva bhūteṣvavasthitaḥ |
sarvabhūtāni caivācau na tadastīha yanna saḥ || 202 ||
[Analyze grammar]

devāsurādayo martyāḥ paśavaśca sarīsṛpāḥ |
taruvallītṛṇauṣadhyo mahābhrāśanividyutaḥ || 203 ||
[Analyze grammar]

śailābdhisaridārāmanagarāṇi sarāṃsi ca |
lokāścāna ntakālo'gni pretāvāsoragālayāḥ || 204 ||
[Analyze grammar]

saptabhūrādayo brāhmaśaivavaiṣṇavasaṃjñitāḥ |
sarve ca viṣṇunaikena vyāptāssarvātmanātmanā || 205 ||
[Analyze grammar]

varāho bhārgavassiṃho rāmaśrīdharavāmanāḥ |
aśvikṛṣṇau ca dikṣveṣāṃ lokairaṇḍaṃ sahākhilam || 206 ||
[Analyze grammar]

yaccānuktamaśeṣeṇa viṣṇoretā vibhūtayaḥ |
viśvavyāpitayevaiṣa viṣṇurvṛddhairudhīritaḥ || 207 ||
[Analyze grammar]

purusaṃjñeśarīre'smin śayanātpuruṣaḥ smṛtaḥ |
satyaśchābādhitārthatvānnityatvātsa prakīrtitaḥ || 208 ||
[Analyze grammar]

acyuto'cyavanādeva sa hariḥ samadīritaḥ |
aniruddhastathā proktassarvasmādanirodhanāt || 209 ||
[Analyze grammar]

vasanāstarvabhūteṣu vāsudevatvamīyivān |
ādimūrtessamākṛṣṭaḥ smṛtassaṃkarṣaṇaḥ prabhuḥ || 210 ||
[Analyze grammar]

pradyumno dyumna pṛṣṭhatvāttridhāmā dhāmabhistribhiḥ |
vaikuṇṭhāmalavarṇatvādvaikuṇṭhaśṭāyamucyate || 211 ||
[Analyze grammar]

līyete pralaye tvasmin keśāvityeṣa keśavaḥ |
naranārīprakartṛtvānnarāṇāṃ cāyanādayam || 212 ||
[Analyze grammar]

nārāyaṇo naroddhānāmayanatvādapāñca saḥ |
mādhavo madhuṣūtpattyā dhavatvādvā śriyaḥsmṛtaḥ || 213 ||
[Analyze grammar]

govindatīti govindo gāvo vindanti yaṃ tathā |
asuraṃ madhunāmānaṃ hantīti madhusūdana || 214 ||
[Analyze grammar]

tribhiḥsvairvikramairvyāpto jagadeṣa trivikramaḥ |
vāmano vrāsvatāyogācchrīdharo vahanācchriyaḥ || 215 ||
[Analyze grammar]

hṛṣīkasyendriyasyeśo hṛṣīkeśa udīritaḥ |
padmaṃ nābherabhūdyapya padmanābhastatasmmataḥ || 216 ||
[Analyze grammar]

udarālambi dāmāsyetyukto dāmodaro hariḥ |
uttamaḥ puruṣoyasmāduktassa puruṣottamaḥ || 217 ||
[Analyze grammar]

vilomendriyagamyatvātprocyate sa tvadhokṣajaḥ |
ardhamardhaṃ larassiṃho narasiṃhā udāhṛtaḥ || 218 ||
[Analyze grammar]

janārdanassa pāpiṣṭhān janānardayatīti saḥ |
indrasyāvarajo bhūta upendraḥ procyate hariḥ || 219 ||
[Analyze grammar]

haraṇātsarvapāpānāṃ harirnāyaṇaḥ smṛtaḥ |
karṣaṇātpāparāśīnāṃ kṛṣṇassarvātmako hariḥ || 220 ||
[Analyze grammar]

rudro rodayate tasmātbrahmā bṛṃhaṇakarmaṇā |
indraśca paramaiśvaryādvahanādvahnirucyate || 221 ||
[Analyze grammar]

yamassaṃyamanātpuṃsāṃ varaṇādvaruṇastathā |
vāyurvānātsavātsomariśaśceṣṭe janeṣu yaḥ || 222 ||
[Analyze grammar]

ādityo'ditiputratvāccandraścandayate yataḥ |
ityevaṃ guṇavṛttyohyaiḥ śabdereko'pyanekathā || 223 ||
[Analyze grammar]

śrutibhiḥ procyate brahma viṣṇvākhyaṃ jātu netarat |
tasyeśvarasya caiśvaryātsarvametatpravartate || 224 ||
[Analyze grammar]

seśvaraṃ hi jagatsarvaṃ bhavennānīśvaraṃ kvacit |
tanmayatvena govinde nyastasarvabharā narāḥ || 225 ||
[Analyze grammar]

tadyājīno mahābhāgāstaranti bhavavāridhim |
taṃ prasādhayituṃ yatnaḥ kāryassarātmanā naraiḥ || 226 ||
[Analyze grammar]

bhaktinamrassadā gacchetsarvo'pi jagataḥ patim |
taddevasya priyaṃ bhūyādyatassammānanaṃ tu tat || 227 ||
[Analyze grammar]

tasya sannihito devo yasya citte janārdanaḥ |
dānena tapasā nānyaistyasya tuṣṭobhaveddhariḥ || 228 ||
[Analyze grammar]

āruhya śakaṭaṃ gacchedyo viṣṇormandiraṃ naraḥ |
nārī vā bālako vātha vṛddha ātura eva vā || 229 ||
[Analyze grammar]

tasya puṇyaphalaṃ nāsti pretya yugyaśca jāyate |
ye vāhayanti tānmartyānnarā vā prāṇinaśca ye || 230 ||
[Analyze grammar]

te yāsyanti padaṃ viṣṇoryasmātpādaca rāstu te |
ye vāhayanti jantūṃstān ste'pimūḍhāḥ patanti vai || 231 ||
[Analyze grammar]

yastodayati tāneva gamane mūḍhacetanaḥ |
sa yāmīryātanāḥ prāpya todyate yamakiṅkaraiḥ || 232 ||
[Analyze grammar]

punaḥ paśutvamāpannastodyate paśubhirnaraiḥ |
yo vā bhṛtakadānena vāhanena tu mānavaḥ || 233 ||
[Analyze grammar]

vāhayatyatha voheta so'pi yāsyati durgatim |
apāre durgasaṃsāre karmabaddhe viśeṣataḥ || 234 ||
[Analyze grammar]

svīyaṃ karma samutsṛjya patanti narake'śucau |
tataḥpaśutvamāpannāściraṃ tiṣṭhanti bhūtale || 235 ||
[Analyze grammar]

pādukāmadhiruhyāpi yo devālayamāprajet |
sa paśurjoyate pretya rogī cehaprajāyate || 236 ||
[Analyze grammar]

pādukāṃ vāhanaṃ cāpi yo'dhiṣṭhitya vimūḍhadhīḥ |
praṇāmaṃ haraye kuryātta sya dūrataro hariḥ || 237 ||
[Analyze grammar]

devadarṇanamuddiśya naivedaṃ vidha āvrajet |
ayatnādgamane jāte'pyavaruhya ca vāhanāt || 238 ||
[Analyze grammar]

pādukādi vimucyaiva samupaspṛśya vāriṇā |
praviśetprayato bhūtvā prākāraṃ prathamaṃ punaḥ || 239 ||
[Analyze grammar]

na viśeddhāma devasya yādatā vāhanādibhiḥ |
tādṛśaṃ puruṣaṃ dṛṣṭvā yathāśaktyavabodhayet || 240 ||
[Analyze grammar]

ādyastveṣo'pacārassyādyatnahāryobhavettataḥ |
śmaśānamadhye gatvātu yo gaccheddevatāgṛham || 241 ||
[Analyze grammar]

saptajanmakṛtātpuṇyāttatkṣaṇānmucyate naraḥ |
sārgālīṃ yonimāśritya pasejjanmatrayaṃ tataḥ || 242 ||
[Analyze grammar]

daridrāścaiva mārkhāśca bhaviṣyanti trijanmakam |
anyadevagṛhaṃ gadvāhyasnātvā yo vrajedgṛham || 243 ||
[Analyze grammar]

devadevasya mohāttu tasya pāpaṃ mahādbhavet |
gṛhādgṛhaṃ tathā gadvā bhikṣārthī kṣudhitassvayam || 244 ||
[Analyze grammar]

bhikṣāmalabdhvā kutrāpi daridro jāyate naraḥ |
catvāri caiva janmāni teṣāmante ca yo budhaḥ || 245 ||
[Analyze grammar]

caṇḍālayoni māpnoti janmāni daśa pañca ca |
atra codāharantīmaṃ viśeṣaṃ kāśyapādayaḥ || 246 ||
[Analyze grammar]

sarvadevamayo viṣṇussarvavedamayo hariḥ |
tasyātiriktaṃ no kiñcidviśeṣastatra vakṣyate || 247 ||
[Analyze grammar]

sarve'pyadhikṛtā loke tattatkarmānurūpataḥ |
ābrahmastaṃbaparyantaṃ jagadantarvyavasthitāḥ || 248 ||
[Analyze grammar]

tasmādeva jagatsarvaṃ sargakāle prajāyate |
tasminneva punastacca pralaye saṃpralīyate || 249 ||
[Analyze grammar]

yaḥ varaḥ prakṛteḥ proktaḥ purāṇaḥ puruṣo'vyayaḥ |
sa eva sarvabhūtātmā nara ityabhidhīyate || 250 ||
[Analyze grammar]

narājjātāni tattvāni nārāṇīti pracakṣate |
tānyeva cāyanaṃ yasya sa tu nārāyaṇaḥ smṛtaḥ || 251 ||
[Analyze grammar]

nārāyaṇaḥ paraṃ brahma tattvaṃ nārāyaṇaḥ paraḥ |
viṣṇvādibhistathā kecidvāsudevādibhiḥ pare || 252 ||
[Analyze grammar]

saṃjñābhedairmahātmānassadaivārādhayantitam |
sarvatra paripūrṇasya sarvadhā sarvavastuṣu || 253 ||
[Analyze grammar]

na jātu labhyate kiñcidyenāvyāptaṃ tu kiṃ cana |
tasmāttasmin samāropya sarvaṃ deveśvareśvare || 254 ||
[Analyze grammar]

upāsanaṃ bhavedyattu tadbhaveducitaṃ budhaiḥ |
anyatra taṃ samāropya yadi copāsanaṃ bhavet || 255 ||
[Analyze grammar]

tadbhavedanyadevārcā tasmātparimitaṃ phalam |
ye'pyanyadevatābhaktāyajante śraddhayo'nvitāḥ || 256 ||
[Analyze grammar]

yajante te'pi deveśaṃ tamevāvidhi pūrvakam |
anye te brahmarudrendrāstadādyā devatāssmṛtāḥ || 257 ||
[Analyze grammar]

vaiṣṇavā avatārāśca ye tu śāstroditāḥ purā |
paramārthe na bhidyante nānyatvaṃ syātparasparam || 258 ||
[Analyze grammar]

viṣṇvālayādathaikasmādanyaviṣṇvālayasya tu |
tatsthānāṃ daivatānāṃ vā nānyatvaṃ jātu saṃbhavet || 259 ||
[Analyze grammar]

atha śāstravidhirbhinno yatra nāpyupalabhyate |
tatrānyatvaṃ vijānīyānna cecchecchāstrasaṃkaram || 260 ||
[Analyze grammar]

hariṃ devaṃ tu saṃsevya vāhanasthaṃ dvijottamaḥ |
yadanyaṃ sedate vīthyāṃ tatkāle vāhanasthitam || 261 ||
[Analyze grammar]

so'pi pāpamavāpnoti viṣṇudhyānena śuddhyati |
deveśasyotsavo yatra grāme vā nagare'pi vā || 262 ||
[Analyze grammar]

parvatāgre mahānadyāstīre durgāṭavīṣuvā |
tatra gacchennaro bhaktyā sevetotsavamādarāt || 263 ||
[Analyze grammar]

saha puttressahāmātyaissarvaiḥ parijanairvṛtaḥ |
vaiṣṇavaṃ kratudeśantu gatvā seveta mānavaḥ || 264 ||
[Analyze grammar]

yathār'hamupayuñjīta svaśaktiṃ tatkriyāsu ca |
śrutvā devotsavāraṃbhaṃ paṅgūbhāvena yo naraḥ || 265 ||
[Analyze grammar]

tiṣṭhetsa janmasāhasraṃ paṅgureva bhaviṣyati |
tadbhavedviphalaṃ janma bhūbhārastasya jīvitam || 266 ||
[Analyze grammar]

deveśasyotsave samyagvartamāne mahāphale |
yo'nyatra vyāpṛtastatra na gaccheddurmanā naraḥ || 267 ||
[Analyze grammar]

na tasya niṣkṛtiḥ proktā sa pāpī narakaṃ vrajet |
anāhūto'dhvaraṃ gacchettathā gurukulaṃ vrajet || 268 ||
[Analyze grammar]

yo'dhvaraṃ gantukāmo'tra pratīkṣetārṅgaṇādikam |
tanya pūrvārjitaṃ puṇyaṃ tatkṣaṇādeva naśyati || 269 ||
[Analyze grammar]

devotsavaṃ tu yo martyo yatamānaṃ tu sevitum |
vārayedyena kenāpi hetunā sa tu durmatiḥ || 270 ||
[Analyze grammar]

aphalassaphalo vāpi patatyeva na saṃśayaḥ |
viṣṇupañcadine vāpi puṇyāheṣvitareṣvapi || 271 ||
[Analyze grammar]

upoṣitastu śrutvaiva deveśasyotsavaṃ haṭhāt |
tatkṣaṇādyo na gacchettu tasya pāpaṃ mahadbhavet || 272 ||
[Analyze grammar]

khaṭvāmāsthāya yaśśete vartamāne tadutsave |
āsīnasthsita evātra sa yāmīryātanā vrajet || 273 ||
[Analyze grammar]

deveśābhimukhaṃ gatvā na kuryādyo namaskriyām |
sa pāpiṣṭhataro loke niṣkṛtirnāsya vidyate || 274 ||
[Analyze grammar]

utkramiṣyanti yatprāṇāḥ prāṇade samupasthite |
pratyudthānābhivādābhyāṃ punastānpratipādayet || 275 ||
[Analyze grammar]

sarveṣāṃ prāṇabhūto'sau bhagavān hariravyayaḥ |
prāṇinaścetanāssarve prāṇyekaḥ prāṇado'paraḥ || 276 ||
[Analyze grammar]

anyathā cenmahādoṣaḥ saṃkṣuphyante ca mānavāḥ |
ekahastapraṇāmena yatpāpaṃ na tadanyataḥ || 277 ||
[Analyze grammar]

hastau dvau nirmitau dhātrā kiṃ tena sukṛtaṃ bhavet |
prāñjalīkṛtya hastautu yāceta madhusūdanam || 278 ||
[Analyze grammar]

ya ekenaiva hastena praṇamenmandadhīrharim |
tasyahasto bhavedekaḥ paścājjanmaśatairapi || 279 ||
[Analyze grammar]

iha vai jāyate paṅgū rogī caiva na saṃśayaḥ |
kimidaṃ bahulaiścitraiḥ karaṇairdehakalpanam || 280 ||
[Analyze grammar]

yadyekaikaṃ na cettasya kaiṅkaryāyopayujyate |
kiṃ svādhīnena hastena svādhīnaṃ karma sevitum || 281 ||
[Analyze grammar]

aśaknu vānāssvātantṣahatāḥ pāpahatā hatāḥ |
ekahastapraṇāmastu parihāryo viśeṣataḥ || 282 ||
[Analyze grammar]

praṇataṃ caikahastena yastu pratyabhivādayet |
tāvubhau narakaṃ yātastayoryasmātsamāgamaḥ || 283 ||
[Analyze grammar]

devatāstādṛśaṃ mūḍhaṃ śapanti ca viśaṅkitāḥ |
purastādyastu devasya kuryādātmapradakṣiṇam || 284 ||
[Analyze grammar]

ātmanā sa bhavedvāpassa druhyedātmane budhaḥ |
purastāddevabiṃbe tu devyamaṅgalavigrahe || 285 ||
[Analyze grammar]

vartamāne tvanādṛtya na hyanyasya pradakṣiṇam |
yatra mānasikārcā syāttacca mānasikaṃ bhavet || 286 ||
[Analyze grammar]

antaryāmī ya evāste hṛdaye niṣkalo hariḥ |
sa eva sakalo bhūtvā biṃbe yatsannidhāpitaḥ || 287 ||
[Analyze grammar]

tasmātsakalapūjāyāṃ naiva kuryādvyatikramam |
na kadāpi bhavetprājña ucbhiṣṭassveṣu karmasu || 288 ||
[Analyze grammar]

viṇmūtraṃ pathi kṛtvātu śaucaṃ yāvanna cācaret |
ucchiṣṭastāvadeva syādanarhassarvakarmasu || 289 ||
[Analyze grammar]

nakharomāṇi yaścaiva keśāsthīni tathaiva ca |
kṣipettu devatāgāre sa bhavedbrahmahā naraḥ || 290 ||
[Analyze grammar]

mākṣikīṃ yonimśritya jāyate mriyate punaḥ |
sapta janmāni tatraiva vrajennarakamastataḥ || 291 ||
[Analyze grammar]

tāṃbūlaṃ carvitaṃ yastu prakṣipeddevamantire |
sa yāti narakaṃ ghoraṃ yāvadābhūtasaṃplavam || 292 ||
[Analyze grammar]

tato mukto mahāpāpī śunako'parajanmani |
saṃsthitastrīṇi janmāni vasatyeva na saṃśayaḥ || 293 ||
[Analyze grammar]

niṣṭhīvanakaro yastu mandire madhuvidviṣaḥ |
kṛmibhakṣye patedghore narake pāpakṛnnaraḥ || 294 ||
[Analyze grammar]

śleṣmātakatarurbhūtvā jāyate janmapañcakam |
mūtrayenmandire yastu keśavasya vimūḍhadhīḥ || 295 ||
[Analyze grammar]

sa mūtragartanarake patatyeva hyavākchirāḥ |
tasmānmuktasturaktādiniṃbakadrumamāsthitaḥ || 296 ||
[Analyze grammar]

janiṣyati na sandehassaptajanmasu saukarīm |
purīṣaṃ vātra kurvīta yo naro bhagavadgṛhe || 297 ||
[Analyze grammar]

sa yāti narakān ghorānparyāyeṇaikaviṃśatim |
tato muktastu pāpātmā viṣṭhāyāṃ jāyate kṛmiḥ || 298 ||
[Analyze grammar]

samīpe mandirasyāpi sakṛnmūtraṃ karoti yaḥ |
sa tiṣṭhedraurave ghore varṣāṇāmayutaṃ śatam || 299 ||
[Analyze grammar]

tato'pi manujo mukto grāmasūkarajātitām |
grāme janmaśataṃ prāpya viṣṭhābhūsūkarastathā || 300 ||
[Analyze grammar]

yastu retovisargaṃ ca kṛtvā kāmādakāmataḥ |
asnāto devatāgāramiyātsadyassa naśyati || 301 ||
[Analyze grammar]

yo yatra devatāgehe dantadhāvanamācaret |
tathā nirlekhayejjihvāṃ sa pāpī naśyati dhruvam || 302 ||
[Analyze grammar]

tailenābhyaktasarvāṅgaḥ kaṣāyodvartitastathā |
yo naraḥpraviśedgehaṃ devasya paramātmanaḥ || 303 ||
[Analyze grammar]

sa yāti gṛhagodhātvaṃ navajanmāni pañca ca |
anugamya yathā pretaṃ yāti devālayaṃ tu yaḥ || 304 ||
[Analyze grammar]

ārādhitumathecchedvāsa gacchennarāyutam |
balibhugyonitāṃ yāti janmāni subahūni vai || 305 ||
[Analyze grammar]

bharaṇaṃ tu tathā kṛtvā mṛtakasya viśeṣataḥ |
mandiraṃ na praveṣṭavyaṃ praviṣṭastu praṇaśyati || 306 ||
[Analyze grammar]

cāṇḍālīṃ yonimāśritya janmakṛnnava pañca ca |
bhaviṣyati tathā bhūyaḥ pṛthakkrūro'tha niṣṭhuraḥ || 307 ||
[Analyze grammar]

bhuktvāśrāddhaṃ paragṛhe yāyādviṣṇugṛhantu yaḥ |
arcayedvā viśeṣeṇa caṭako jāyate khalaḥ || 308 ||
[Analyze grammar]

tatra janmaśataṃ prāpya tato godhāvapurgataḥ |
chāyāmākramya yo mohādyāti viṣṇostu mandiram || 309 ||
[Analyze grammar]

pradakṣiṇamakurvanvā yastiṣṭhenmatipūrvakam |
so'pyucchiṣṭobhavenmūḍhastasya pāpaphalaṃ tvidam || 310 ||
[Analyze grammar]

tiṣsetsa kānane śūnye kaṇṭakairbahubhirvṛtaḥ |
phalapuhpādihīnaśca śmaśāne śūnyavṛkṣatām || 311 ||
[Analyze grammar]

yajña sūtramadhaḥkṛtya karṇe kṛtvā viśeṣataḥ |
apasavyaṃ ca dhṛtvaiva dhṛtvā caiva nivītavat || 312 ||
[Analyze grammar]

na gaccheddevatāgāraṃ na vā muktaśikho naraḥ |
akacchaḥ pucchakacchaśca nagnaḥ kaupīnamātṛdhṛk || 313 ||
[Analyze grammar]

riktahastaśśūnyaphālastyaktasaṃvyāna eva ca |
khādannapi ca tāṃbūlamupahārādi bhakṣayan || 314 ||
[Analyze grammar]

devālayaṃ viśennaiva tasya pāpaṃ mahadbhavet |
durācāro hi puruṣo nehāyurvindate mahat || 315 ||
[Analyze grammar]

trasyanti cāsya bhūtāni tathā paribhanantica |
tasmādācāravāneva kuryādvaivaidikīḥ kriyāḥ || 316 ||
[Analyze grammar]

api pāpaśarīrasya ācāro hantyalakṣaṇam |
ācāralakṣaṇo dharmaḥ santaścāritralakṣaṇāḥ || 317 ||
[Analyze grammar]

sādhūnāṃ ca yathāvṛttametadācāralakṣaṇam |
apyadṛṣṭaṃ śravādeva puruṣaṃ dharmacāriṇam || 318 ||
[Analyze grammar]

svāni karmāṇi kurvāṇaṃ taṃ janāḥ kurvate priyam |
ye nāstikā niṣkriyāśca guruśāstrātilaṅghinaḥ || 319 ||
[Analyze grammar]

adharmajñā durācārāste bhavantigatāyuṣaḥ |
viśīlā dharmamaryādā nityaṃ saṃkīrṇamaithunāḥ || 320 ||
[Analyze grammar]

alpāyuṣo bhavantīhanarā nirayagāminaḥ |
loṣṭhamardī tṛṇacchedī nakhakhādī ca yo naraḥ || 321 ||
[Analyze grammar]

nityocchiṣṭassaṃkusuko nehayurvindate kvacit |
viṣṇusthānasamīpasthānviṣṇusevārthamāgatān || 322 ||
[Analyze grammar]

śvapacānpatitānvāpi spṛṣṭvā na snānamācaret |
utsave vāsudevasya yaḥsnāti sparśaśaṅkayā || 323 ||
[Analyze grammar]

svargasthāḥ pitarastasya patanti narake'śucau |
pibetpādodakaṃ viṣṇorgurūṇāṃ vā viśeṣataḥ || 324 ||
[Analyze grammar]

tatra nācamanaṃ kuryāttadvatsome dvijottamaḥ |
anyadevārthasandiṣṭhaiḥ pūjayeyuśca ye harim || 325 ||
[Analyze grammar]

saptajanmāni pañcāpi muḍūkatvaṃ vrajanti te |
janmadvayantu vai mūḍhāśśūdratāṃ yānti te narāḥ || 326 ||
[Analyze grammar]

kusumānāṃ nivedyāhaṃ gandhamāghrāti yo naraḥ |
sa pūtigandhasaṃyuktaḥ kuṣṭhī caiva bhaveddhruvam || 327 ||
[Analyze grammar]

tadante trīṇi janmāni tādṛśāni bhavantyuta |
jātakaṃ mṛtakaṃ vāpi yasyāśaucaṃ vidhīyate || 328 ||
[Analyze grammar]

anarhassarvakarmabhyo sa neyāddevatā gṛham |
puṃprasūtau smṛtaṃ pūrvaissāpiṇḍyaṃ saptapūruṣam || 329 ||
[Analyze grammar]

kanyakājanane tadvatsāpiṇḍantu tripūruṣam |
vratināṃ satriṇāṃ tadvadyatīnāṃ brahmacāriṇām || 330 ||
[Analyze grammar]

nāśaucaḥ kathyate prājñairyathā śātātapo'bravīt |
vratasaṃkalpamātreṇa vratitvaṃ vratino bhavet || 331 ||
[Analyze grammar]

vṛtamātrastathartvikca satre satrī prakīrtitaḥ |
kāṣāyadaṇḍamātreṇa yatitvañca yatermatam || 332 ||
[Analyze grammar]

upanīto vasenmā vā tathā gurukule kramāt |
brahmādhyeti nacādhyeti brahmacārī kumārakaḥ || 333 ||
[Analyze grammar]

rājājñākāriṇāṃ tadvadrājñāṃ ca snātakasya car |
idṛśānāmathānyeṣāmatrāstarbhāvariritaḥ || 334 ||
[Analyze grammar]

na kuryācca namaskāraṃ naiva pratyabhivādayet |
nār'payedupahārāṃśca tīrthādīnnāpi sevate || 335 ||
[Analyze grammar]

āśaucī brāhmaṇo yastu mohāddevaṃ prapūjayet |
saptajanmasu dāridṣamatyantaṃ samavāpnuyāt || 336 ||
[Analyze grammar]

śvānayoniśataṃ prāpya tataścaṇḍālatāmiyāt |
yobhuktvā devatāgāre nikṣipyocchiṣṭamatra tu || 337 ||
[Analyze grammar]

gacchedanyatra vā prāsyātsopi mūḍho vipadyate |
yastu devagṛhadvāre prasārya caraṇau kvacit || 338 ||
[Analyze grammar]

śete nidrāti sammohātsa yāti narakāyutam |
punaśca janma saṃprāpya nīcayoniṣvanekaśaḥ || 339 ||
[Analyze grammar]

yātanāścānubhūyeva daurbrāhmaṇyaṃ vrajettu saḥ |
yastu devagṛhe mūḍhaśsayīta madamohitaḥ || 340 ||
[Analyze grammar]

tatrocchiṣṭanidhānena bhṛśaṃ niśśvāsamārutaiḥ |
durgandhī jāyate martyojāyate janmapañcakam || 341 ||
[Analyze grammar]

tatassūkaratāṃ prāpya janmāni nava pañca ca |
kliśyate bahubhiḥ kaṣṭairna śayīta harergṛhe || 342 ||
[Analyze grammar]

upadhānādisahitaṃ ya stalpamadhitiṣṭhati |
devālaye viśeṣeṇa prākāre vāpi mūḍhadhīḥ || 343 ||
[Analyze grammar]

sa bhaveddurbhagaścaiva sarpayauniṣu jāyate |
sapta pañca ca janmāni tato mānuṣatāṃ vrajet || 344 ||
[Analyze grammar]

śayīta devatāgehe vyādhito yastu durmatiḥ |
sa bhaveddurmanā dīno pretya ceha ca janmani || 345 ||
[Analyze grammar]

yaḥstriyā sahito mūḍhaśśayīta bhagavadgṛhe |
sa bhavedduritaṣṣaṇḍassaptajanmāni pañca ca || 346 ||
[Analyze grammar]

yogibhiryogasiddhyarthamabhyasyante viśeṣataḥ |
āsanāni tvasaṃkhyāni devāgāre na cācaret || 347 ||
[Analyze grammar]

mantrayogaparaistadvallayayogaparāyaṇaiḥ |
haṭhayogibhiretāni kriyante rājayogibhiḥ || 348 ||
[Analyze grammar]

svastikaṃ sarvatobhadraṃ siddhaṃ siṃhāsanaṃ tathā |
savyaṃ khūlaṃ sukhaṃ caiva gomukhaṃ garuḍaṃ tathā || 349 ||
[Analyze grammar]

mayūraṃ matsyamatsyendraṃ maṇḍūkaṃ mudgaraṃ mṛgam |
kuñjaraṃ kukkuṭaṃ nāgaṃ kāṣṭhaṃ kraiñcaṃ ca kūrmakam || 350 ||
[Analyze grammar]

khaḍgaṃ ca kāmadahanaṃ vaiyāghraṃ veṇukāsanam |
yonyāsanaṃ vāsakaṃ ca dhīraṃ padmāsanaṃ tathā || 351 ||
[Analyze grammar]

vārāhaṃ caiva paryaṅkaṃ patagāsanameva ca |
tripadaṃ hastikarṇaṃ ca hemamardhāsanaṃ tathā || 352 ||
[Analyze grammar]

ityādīnā māsanā nāmaśītiśca turuttarā |
anyāni śāstrasiddhāni yāni santi viśeṣataḥ || 353 ||
[Analyze grammar]

tānyāsthāyi tu devāgreno patiṣṭheta buddhimān |
bhuñjīyāddevatāgāre yaḥ pāpassa tu durmanāḥ || 354 ||
[Analyze grammar]

kukṣirogārdito bhūtvā janmāni daśa pañca ca |
tatassṛgālatāṃ prāpya pateddhi narake'śucau || 355 ||
[Analyze grammar]

yo vā mūḍhamatirmohātkārayeddvijabhojanam |
devāgāre viśeṣeṇa sa bhavennindito janaḥ || 356 ||
[Analyze grammar]

garbhāgāre cāntarāle tathā caivārdhamaṇḍape |
mahāmaṇḍapamadhye ca nānnamadyādviśeṣataḥ || 357 ||
[Analyze grammar]

annaṃ pātre vinikṣipya puṭapatrādinirmite |
āpośanaṃ tu kṛtvaiva yadadyādbhojanaṃ tutat || 358 ||
[Analyze grammar]

na devatāprasādasya gṛhītasyāñjalau tathā |
na caivāpośanaṃ kuryātkuryāccettadasammatam || 359 ||
[Analyze grammar]

yastu pānīyapātrāṇi pītānyatra tu vinyaset |
sa gacchennarakān krūrānyāvanta udabindavaḥ || 360 ||
[Analyze grammar]

pātre tiṣṭhanti śaradastāvatīrnātra saṃśayaḥ |
niveditaṃ tu devasya devasyāgre viśeṣataḥ || 361 ||
[Analyze grammar]

pradadyāttu krameṇaiva varṇāśramavidhānataḥ |
aśnantibhaktāssarve'pigṛhītvaivāṃjalau punaḥ || 362 ||
[Analyze grammar]

brahmaṇyadevamuddiśya puruṣaṃ brāhmaṇapriyam |
nārāyaṇamanādyantaṃ viṣṇuṃ sarveśvareśvaram || 363 ||
[Analyze grammar]

brāhmaṇānbhojayedyastu karmasādguṇyasiddhaye |
tathā niṣkṛtiniṣpattyaiśāstroktena vidhānataḥ || 364 ||
[Analyze grammar]

kārayennoktadeśeṣu kadāpi dvijabhojanam |
yastvannaṃ dāpayedvipro dvijebhyo bhaktisaṃyutaḥ || 365 ||
[Analyze grammar]

niveditaṃ tu devasya saṃtuṣṭyaisvasya tasya ca |
tasya tuṣyati deveśa ādātā tu vipadyate || 366 ||
[Analyze grammar]

dātustu sakalaṃ pāpaṃ manovākkāyakarmabhiḥ |
bahuśassaṃcitaṃ pūrvamādātā samavāpnuyāt || 367 ||
[Analyze grammar]

prasādo'pihi devasya parapākaruciṃ naram |
na jātu pāvayennaiva pāvayetpāvayenna tu || 368 ||
[Analyze grammar]

yadṛcchālābhasaṃtuṣṭaṃ yathā bhaktavaraṃ tathā |
mahimānaṃ prasādasya yo'vajānāti mūḍhadhīḥ || 369 ||
[Analyze grammar]

tena bhuktaṃ bhavetpāpaṃ dātureva na saṃśayaḥ |
ayutaṃ brāhmaṇānāntu tarpayitvātu yatphalam || 370 ||
[Analyze grammar]

tatphalaṃ naśyati kṣipramucchiṣṭasya kaṇena tu |
athānnavikrayedoṣaḥ kathyate vidhivittamaiḥ || 371 ||
[Analyze grammar]

annavikrayiṇaḥ pāpā vrajanti yamayātanāḥ |
pretya sṛgālatāṃ yānti nava janmāni pañca ca || 372 ||
[Analyze grammar]

yastvannaṃ bhagavadgehe vikrīṇāti viśeṣataḥ |
caṇḍālo jāyate pretya kṣudhitaśca carenmuhuḥ || 373 ||
[Analyze grammar]

vikrīṇate tu ye viprā vāṇijye dattacakṣuṣaḥ |
ye'pyannamupahārādi cetaraddevamandire || 374 ||
[Analyze grammar]

te'pi yānti mahāghoraṃ narakaṃ bhṛśadāruṇam |
yatra naivabhaveṣyanti pālīyāyodabindavaḥ || 375 ||
[Analyze grammar]

kaṇamannasya vāna syāttapyante tatra te janāḥ |
ye gṛhītvā tadannādi bhuñjate kṣudhitā janāḥ || 376 ||
[Analyze grammar]

upakurvantiye vā tānucyante'bhakṣyabhojanāḥ |
annaṃ prāṇā manuṣyāṇāṃ sarvamanne pratiṣṭhitam || 377 ||
[Analyze grammar]

annaṃ brahmātmakaṃ vindyādvindyādannamayīṃ tanum |
annaṃ vikrīṇate ye tu prāṇavikrayiṇaḥ smṛtāḥ || 378 ||
[Analyze grammar]

tasmātsarvaprayatnena tyajettatkraya vikrayau |
na kuryāddevatā gehe'bhyudayaṃ śrāddhabhojanam || 379 ||
[Analyze grammar]

kuryānna cāpi śrāddhādīnvihāyāpi dvijāśanam |
tasmātsarvaprayatnena nāśnīyāddharimandire || 380 ||
[Analyze grammar]

mudhā saṃbhāṣate yastu praviśya harimandiram |
sa nidhiṃ puratassiddhaṃ tyaktvā bhikṣati kākiṇīm || 381 ||
[Analyze grammar]

yastu saṃbhāṣate vyarthaṃ devālayamupāśritaḥ |
siddhamannaṃ parityajya bhikṣāmaṭati durjanaḥ || 382 ||
[Analyze grammar]

yanmuhūrtaṃ kṣaṇaṃ vāpi paramātmāna cintyate |
sā hānistanmamahacchidraṃ sā bhrāntissā tu vikriyā || 383 ||
[Analyze grammar]

dasyubhirmuṣiteneva dagdheneva davāgninā |
vyādhibhiḥpīḍiteneva cākṛṣṭeneva mṛtyunā || 384 ||
[Analyze grammar]

bhītenevottamarṇena dharṣiteneva rājabhiḥ |
magneneva mahāsiṃdhau hateneva ca vātyayā || 385 ||
[Analyze grammar]

saṃpiṣṭeneva pāṣāṇairākrandedyassa mucyate |
santyanekā pradeśāśca samayāśca viśeṣataḥ || 386 ||
[Analyze grammar]

lokayātrāviniṣpattyai dehayātropayoginaḥ |
tasmāddevagṛhaṃ gatvā naro nānyaparo bhavet || 387 ||
[Analyze grammar]

yatprasaṃge harernāma tanmamahattvaṃ ca nāpyate |
sa sarvo'pi mudhā proktomithyetyeke vadantitam || 388 ||
[Analyze grammar]

na hi devasya purataḥ kvacidapyanṛtaṃ vadet |
satyasvarūpī bhagavān satyaṃ tasmaina gūhayet || 389 ||
[Analyze grammar]

satyameva paraṃ brahma satyameva paraṃ tapaḥ |
satyameva paro yajñassatyameva paraṃ śrutam || 390 ||
[Analyze grammar]

satyaṃ deveṣu jāgarti satyaṃ dharmataroḥ phalam |
tapoyajñaśca puṇyaṃ ca devarṣipitṛpūjanam || 391 ||
[Analyze grammar]

ādyo vidhiśca vidyā ca sarvaṃ satye pratiṣṭhitam |
satyaṃ yajñantathā vedāssatyā devī sarasvatī || 392 ||
[Analyze grammar]

vratacaryā tathā satyamoṅkārassatyameva ca |
satyena vāyurāvāti satyenār'kaḥ prakāśate || 393 ||
[Analyze grammar]

dahatyagniśca satyena yāyātsatyena sadgatim |
parjanyo dharaṇībhāge satyenāpaḥ pravarṣati || 394 ||
[Analyze grammar]

svādhyāyassarvavedānāṃ sarvatīrthāvagāhanam |
satyaṃ tu vadato loke tulitaṃ syānna saṃśayaḥ || 395 ||
[Analyze grammar]

aśvamedhasahasraṃ ca satyaṃ ca tulayā kṛtam |
aśvamedhasahasrāttu bhārassatye viśiṣyate || 396 ||
[Analyze grammar]

satyena devāḥ prīṇanti pitaro brāhmaṇāstathā |
satyamāhuḥparaṃ dharmaṃ satyamāhuḥ paraṃ padam || 397 ||
[Analyze grammar]

satyamāhuḥ paraṃ brahma tasmātsatyaṃ na lobhayet |
ye satyaniratāssatyaśapathāssatyavikramāḥ || 398 ||
[Analyze grammar]

mahatmāno muniśreṣṭhāste parāṃ siddhimāpnuvan |
daivataissaha modante svarge satyaparāyaṇāḥ || 399 ||
[Analyze grammar]

apcarogaṇasaṃkīrṇairvimānaissaṃcaranti ca |
vaktavyaṃ ca sadā satyaṃ na satyādvidyate param || 400 ||
[Analyze grammar]

agodhe vimale śuddhe satyatīrthe śucihrade |
snātavyaṃ manasā yuktaistatsnānaṃ paramaṃ smṛtam || 401 ||
[Analyze grammar]

devārthe vā parārthe vā putrārthe vā'tmane tathā |
ye'nṛtaṃ nābhibhāṣante te svargaṃ yāntimānavāḥ || 402 ||
[Analyze grammar]

yassatyavādī puruṣo nānṛtaṃ paribhāṣate |
saṃprāpya virajān lokānuṣitvā śāśvatīssamāḥ || 403 ||
[Analyze grammar]

bhagavadbhaktimuktānāṃ jāyate śrīmatāṃ kule |
sākṣiṇassantisarvete devatā bhāskarādayaḥ || 404 ||
[Analyze grammar]

parīkṣante ca sarvāsu daśāsu puruṣaṃ sadā |
na vācyamanṛtaṃ tasmātprāṇaiḥ kaṇṭhagatairapi || 405 ||
[Analyze grammar]

ye'nṛtaṃ bruvate mūḍhāśśapathāni ca kurvate |
devāgāre viśeṣeṇa te praṇaśyanti sānvayam || 406 ||
[Analyze grammar]

punarjanmaśataṃ yānti kīṭaḍayoniṣvanekaśaḥ |
gītavāditranṛttādīnpuṇyākhyānakathāśca ye || 407 ||
[Analyze grammar]

lopayantyatha pāruṣyairmandire madhuvidviṣaḥ |
te yānti narakaṃ pāpā jāyante nīcayoniṣu || 408 ||
[Analyze grammar]

tathā te'pi durātmāno gārdabhīṃ yonimāpnuyuḥ |
tathānte krūrā nava janmāni pañca ca || 409 ||
[Analyze grammar]

anibaddhapralāpānye kurvate devamandire |
te'pi tittiritāṃ bhūtvā jāyante janmapañcakam || 410 ||
[Analyze grammar]

devabhāṣāṃ parityajya deśabhāṣāsu yo naraḥ |
stuvīta devatāgehe devasyāgre viśeṣataḥ || 411 ||
[Analyze grammar]

tasya doṣomahānāśu naiva pūjāphalaṃ bhavet |
asārāṇi tu śāstrāṇi bhūyāṃsi pṛthivītale || 412 ||
[Analyze grammar]

yatra devasya mahātmyakathanaṃ na prapañcyate |
teṣu śāstreṣu ye jātāśśāstrārthāśca viśeṣataḥ || 413 ||
[Analyze grammar]

vādāśca prativādāśca saṃskārāssarva eva hi |
citraśilpā na saṃdeho narastena na mucyate || 414 ||
[Analyze grammar]

sā vidyā yā hariṃ stauti sā kriyā yattadarcanam |
yā nyā yadanyadakhilaṃ duṣṭodarkā hi jīvikā || 415 ||
[Analyze grammar]

na hi devagṛhaṃ gatvā śāstrārthairnī rasairnaraḥ |
muhūrtaṃ kṣapayetkālaṃ taddevasya vimānanā || 416 ||
[Analyze grammar]

viśālaṃ vāṅmayaṃ sarvaṃ sṛṣṭvā sraṣṭā hariḥ prabhuḥ |
tadantassaṃpraviśyaiva vācyavācakabhedataḥ || 417 ||
[Analyze grammar]

vijñānāya manuṣyāṇāṃ vijñānaghanavigrahaḥ |
sadopakurute yasmātsarve bhaktavarāḥ sadā || 418 ||
[Analyze grammar]

sarvā vāco vimucyānyāścintayānāśca sādaram |
tanmahattvakathāgandhadaridraṃ vācanaṃ tathā || 419 ||
[Analyze grammar]

pāṭhanaṃ lekhanādyaṃ ca naiva kuryādgṛhe hareḥ |
sa bhavedakṣaradroṅī yastu kuryādvyatikramam || 420 ||
[Analyze grammar]

druhyetsa vāṅmayāyāpi tasmādyuktataro bhavet |
yastu devagṛhaṃ gatvā roditi praṇayādyathā || 421 ||
[Analyze grammar]

duḥkhitaḥ stauti vā devaṃ tatsyānmānasikaṃ malam |
nirvāṇaparamaṃ sthānaṃ mlānena manasā tu yaḥ || 422 ||
[Analyze grammar]

sevate sa na jānāti tadviṣṇoḥ paramaṃ padam |
nārī vā puruṣo vāpi gatvā devagṛhaṃ kvacit || 423 ||
[Analyze grammar]

na rodetpātayennāśru naivānyaṃ rodayedapi |
yāvantyaśrūṇi rudatāṃ pateyurdevamandire || 424 ||
[Analyze grammar]

tāvantyabdasahasrāṇi te vasanti yamālaye |
anubhūya punastatra yātanāstīvracodanāḥ || 425 ||
[Analyze grammar]

prāpya tittiritāṃ kālaṃ vasiṣyanti ciraṃ bhuvi |
naivātra hiṃsāṃ kurvīta prāṇināṃ duḥkhadāṃ kvacit || 426 ||
[Analyze grammar]

ahiṃsā vaidikaṃ karma dhyānamindriyanigrahaḥ |
tapo'tha guruśuśrūṣā dharmadvārāṣṣaḍīritāḥ || 427 ||
[Analyze grammar]

ahiṃsāpāśrayaṃ dharmaṃ dānto vidvān samācaret |
trīdaṇḍaṃ sarvabhūteṣu nidhāya puruṣaśśuciḥ || 428 ||
[Analyze grammar]

kāmakrodhau ca saṃyamya tataḥ siddhimavāpnu te |
ahiṃsakāni bhūtāni daṇḍena vinihantiyaḥ || 429 ||
[Analyze grammar]

ātmanassukhamanvicchan sa pretya na sukhī bhavet |
ātmopamastu bhūteṣu yo vaibhavati pūruṣaḥ || 430 ||
[Analyze grammar]

tyaktadaṇḍo jitakrodhassa pretya sukhamedhate |
sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ || 431 ||
[Analyze grammar]

muhyanti mārge devāśca hyapadasya padaiṣiṇaḥ |
na tatparasya saṃdadhyātpratikūlaṃ yadātmanaḥ || 432 ||
[Analyze grammar]

eṣa sāṃgrāhiko dharmaḥkāmādanyaḥ pravartate |
prakhyāpane ca dāne ca sukhaduḥkhe priyāpriye || 433 ||
[Analyze grammar]

ātmauvamyena puruṣaḥ pramāṇamadhigacchati |
ṛṣayo brāhmaṇā devāḥ praśaṃsanti viśeṣataḥ || 434 ||
[Analyze grammar]

ahiṃsālakṣaṇaṃ dharmaṃ vedaprāmāṇyadarṇanāt |
karmaṇā na naraḥ kurvan hiṃsāṃ jātu vicakṣaṇaḥ, || 435 ||
[Analyze grammar]

vācā ca manasā caiva tato duḥkhātpramucyate |
caturvidheyaṃ nirdiṣṭā hyahiṃsā brahmavādibhiḥ || 436 ||
[Analyze grammar]

ekaikato'pi vibhraṣṭā na bhavennātra saṃśayaḥ |
yathā sarvaścatuṣpādvai tribhiḥ pādairna tiṣṭhati || 437 ||
[Analyze grammar]

tathaiveyaṃ viśeṣeṇa kāraṇaiḥ procyate tribhiḥ |
yathā nāgapade'nyāni padāni padagāminām || 438 ||
[Analyze grammar]

sarvāṇyevāpidhīyante padajātāni kaiñjare |
evaṃ lokeṣvahiṃsā tu nirdiṣṭādharmataḥ purā || 439 ||
[Analyze grammar]

na hyatassadṛśaṃ kiñcidihaloke paratra ca |
yatsarveṣviha bhūteṣu dayāhiṃsātmikā tu yā || 440 ||
[Analyze grammar]

na bhayaṃ vidyate jātu narasyeha dayāvataḥ |
dayāvatāmime lokāḥ paratrāpi tapasvinām || 441 ||
[Analyze grammar]

abhayaṃ sarvabhūtebhyo yo dadāti dayāparaḥ |
abhayaṃ sarvabhūtāni dadatīti jagau śrutiḥ || 442 ||
[Analyze grammar]

kṣataṃ ca patitaṃ caiva skhalitaṃ klinnamāhatam |
sarvabhūtāni rakṣanti sameṣu viṣameṣu ca || 443 ||
[Analyze grammar]

nainaṃ vyālamṛgā ghnanti na piśācā na rākṣasāḥ |
mucyate bhayakāleṣu mokṣayedyo bhaye parān || 444 ||
[Analyze grammar]

prāṇadānātparaṃ dānaṃ na bhūtaṃ na bhaviṣyati |
na hyātmanaḥ priyakaraṃ kiṃ cidastīha niścitam || 445 ||
[Analyze grammar]

aniṣṭaṃ sarvabhūtānāṃ maraṇaṃ nāma kathyate |
mṛtyukāle hi bhūtānāṃ sadyo jāyeta vepathuḥ || 446 ||
[Analyze grammar]

vyādhijanmajarāduḥkhairnityaṃ saṃsārasāgare |
jantavaḥ parivartante maraṇādudvijanti ca || 447 ||
[Analyze grammar]

garbhavāseṣu pacyante kṣārāmlakaṭukai rasaiḥ |
mūtrasvedapurīṣāṇāṃ paruṣairbhṛśadāruṇaiḥ || 448 ||
[Analyze grammar]

jātāścāpyavaśāstatra chidyamānāḥ punaḥ punaḥ |
hanyamānāśca dṛśyante vivaśā ghātukā narāḥ || 449 ||
[Analyze grammar]

kuṃbhīpākeca pacyantetāṃ tāṃ yonimupāgatāḥ |
ākramya māryamāṇāśca trāsyantyanye punaḥ punaḥ || 450 ||
[Analyze grammar]

nātmano'sti priyatamaḥ pṛthivīmanusṛtya ha |
tasmātrāṇeṣu sarveṣu dayāvānātmavānbhavet || 451 ||
[Analyze grammar]

yena yena śarīraṇa yadyatkarmakaroti yaḥ |
tena tena śarīraṇa tattatphalamupāśnute || 452 ||
[Analyze grammar]

ahiṃsā paramo dharmastathāhiṃsā paro damaḥ |
ahiṃsā paramaṃ dānamahiṃsā paramaṃ tapaḥ || 453 ||
[Analyze grammar]

ahiṃsā paramo yajñastathāhiṃsā paraṃ phalam |
ahiṃsā paramaṃ mitramahiṃsā paramaṃ sukham || 454 ||
[Analyze grammar]

sarvayajñeṣu vā dānaṃ sarvatīrtheṣu vā plutam |
sarvadānaphalaṃ vāpi naitattulyamahiṃsayā || 455 ||
[Analyze grammar]

ahiṃsrasya tapo'kṣayyamahiṃsro jayate sadā |
ahiṃsrassarvabhūtānāṃ yathā mātā yathā pitā || 456 ||
[Analyze grammar]

tasmādahiṃsrassatatamupavāsa vrataṃ caret |
phalamaṅgirasāproktamupavāsasya vistarāt || 457 ||
[Analyze grammar]

trirātraṃ pañcarātraṃ vā saptarātramathāpi vā |
dhānyānyapi na hiṃseta yassa bhūyādahiṃsakaḥ || 458 ||
[Analyze grammar]

nāśnāti yāvato jīvastāvatpuṇyena yajyate |
āhārasya viyogena śarīraṃ paritapyate || 459 ||
[Analyze grammar]

tapyamāne śarīre tu śarīre cendriyāṇi tu |
tiṣṭhanti svavaśe tasya nṛpāṇāmiva kiṅkarāḥ || 460 ||
[Analyze grammar]

niruṇaddhīndriyāṇyeva sa sukhī sa vicakṣaṇaḥ |
indriyāṇāṃ nirodhena dānena ca damena ca || 461 ||
[Analyze grammar]

narassarvamavāpnoti manasā yadyadicchati |
evaṃ mūlamahiṃsāyā upavāsaḥ prakīrtitaḥ || 462 ||
[Analyze grammar]

kāmānyānyānnaro bhaktyā manasecchati mādhavāt |
vratopavāsanātprītastānprayacchatyasau hariḥ || 463 ||
[Analyze grammar]

māse māse tathaikasminnekasminniyataṃ caret || 464 ||
[Analyze grammar]

upavāsavratamidaṃ tasyānantaṃ phalaṃ bhavet |
ekādaśyāṃ nirāhārassaṃpūjya harimavyayam || 465 ||
[Analyze grammar]

tatpādasalilaṃ tadvattulasīṃ ca tadarpitāmā |
pītvā ca bhakṣayitvā ca upavāsavrataṃ caret || 466 ||
[Analyze grammar]

upavāsadine yastu tīrdhaṃ śrītulasīyutam |
na prāśnīyādvimūḍhātmā rauravaṃ narakaṃ vrajet || 467 ||
[Analyze grammar]

na hi devagṛhaṃ gatvā vivadeta naraḥ kvacit |
na tatsthānaṃ vivādasya tasmāttaṃ dūrata styajet || 468 ||
[Analyze grammar]

mano'navasthitaṃ yasya sa nālaṃ pūjitaṃ harim |
yasyaiva nirmalaṃ cittaṃ sor'hassarveṣu karmasu || 469 ||
[Analyze grammar]

rāgādyapetaṃ hṛdayaṃ vāgaduṣṭānṛtādinā |
hiṃsādirahitaḥ kāyaḥ keśavārādhane trayam || 470 ||
[Analyze grammar]

rāgādidūṣite cittaṃ nāspadaṃ kurute hariḥ |
na badhnāti padaṃ haṃsaḥ kadācitkardamāṃbhasi || 471 ||
[Analyze grammar]

na yogyā mādhavaṃ stotuṃ vāgduṣṭā cānṛtādinā |
tamaso nāśanāyālaṃ meghacchannona candrayāḥ || 472 ||
[Analyze grammar]

hiṃsādidūṣitaḥ kāyaḥ prabhavennārcane hareḥ |
janacittaprasādāya yathā kāśastamovṛtaḥ || 473 ||
[Analyze grammar]

manodoṣavihīnānāṃ na doṣassyātkathaṃ ca na |
anyathāliṅgyate kāntā snehena duhitānyathā || 474 ||
[Analyze grammar]

yateśca kāmukānāṃ ca yoṣidrūbe'nyathā matiḥ |
aśikṣayaiva manasaḥ prāyo lokaśca vañcyate || 475 ||
[Analyze grammar]

lāletyudvijate loko vaktrāsava iti spṛhā |
viśuddhaiḥ karaṇaistasmādvrajeddevagṛhaṃ naraḥ || 476 ||
[Analyze grammar]

vivādaḥ krodhajo yasmāttasmāttaṃ parivarjayet |
kruddhaḥ pāpaṃ na kuryātkaḥ kruddho hanyādgurūnapi || 477 ||
[Analyze grammar]

kruddhaḥ paruṣayā vācā narassādhūnadhikṣipet |
sādhusajjanasantāpaḥ sādhūnāṃ ca vimānanā || 478 ||
[Analyze grammar]

dahatyāsaptamaṃ tasya kulaṃ nātra vicāraṇā |
vācyāvācyaṃ prakupito na vicānāti karhi cit || 479 ||
[Analyze grammar]

nākāryamaste kruddhasya nāvācyaṃ vidyate kvacit |
yassamutpatitaṃ krodhaṃ kṣamayā tu nirasyati || 480 ||
[Analyze grammar]

yathoragastvacaṃ jīrṇāṃ sa vai puruṣa ucyate |
te mānyāḥpuruṣaśreṣṭhāḥ kṣamayā krodhamuddhitam || 481 ||
[Analyze grammar]

nirvāpayante ye nityaṃ dīptamagnimivāṃbhasā |
parāpavādaṃ na brūyānnāpriyaṃ ca kadā cana || 482 ||
[Analyze grammar]

na manyuḥ kaścidutpādyo mahatāṃ devasannidhau |
svayaṃ dattāvadhānastu devakārye viśeṣataḥ || 483 ||
[Analyze grammar]

manyeta bhagavatsarge svātmānaṃ cāpyakiñcanam |
sa eva bhagavāndevassarvajñaḥ sarvaśaktiyuk || 484 ||
[Analyze grammar]

sarveśassarvavitsarvonigrahānugrahe rataḥ |
tasmānnānyasya jātvasti śaktiḥ krodhaprasādayoḥ || 485 ||
[Analyze grammar]

iti saṃcintya bhūyo'pi sarveṣvapi ca jantuṣu |
bhagavatsannidhau sthitvā ānṛśaṃsyaṃ prayojayet || 486 ||
[Analyze grammar]

yadyadbhāvi bhavadbhūtaṃ vidyāttattasya ceṣṭhitam |
yadyahaṅkāramāśritya svātantṣamadamohitaḥ || 487 ||
[Analyze grammar]

nigrahe'nugrahe vāpi śaktiṃ svasyāvabodhayet |
sa yāti narakaṃ ghoraṃ na daivaṃ tasya mṛṣyati || 488 ||
[Analyze grammar]

tathā strīṇāṃ viśeṣaṇa tyājyā syādatisaṃgatiḥ |
devatāmandiraṃ prāpya kāleṣvanyeṣu vā tathā || 489 ||
[Analyze grammar]

āyuryaśastapohāniḥ puṃsāṃ strīṣvatisaṃginām |
puruṣeṣvatisaktānāṃ tulyā sā yoṣitāmapi || 490 ||
[Analyze grammar]

kulīnā rūpavatyaśca nāthavatyaśca yoṣitaḥ |
maryādāsu sa tiṣṭhanti sa doṣaḥ strīṣu garhitaḥ || 491 ||
[Analyze grammar]

na strībhyaḥ paramanyadvai pāpīyastaramasti vai |
striyo hi mūlaṃ doṣāṇāṃ sarveṣāṃ nātra saṃśayaḥ || 492 ||
[Analyze grammar]

samājñātānṛddhimataḥ pratirūpānva śesthitān |
patīnantaramāsādya nālaṃ nāryaḥ parīkṣitum || 493 ||
[Analyze grammar]

asaddharmastvayaṃ strīṇāṃ prāyeṇa hi bhavedbhuvi |
pāpīyaso narānyadvai tyaktalajjā bhajantitāḥ || 494 ||
[Analyze grammar]

strīyaṃ hi yaḥ prārthayate sannikarṣaṃ ca gacchatir |
iṣacca kurute sevāṃ tamevecchanti yoṣitaḥ || 495 ||
[Analyze grammar]

anarthitvānmanuṣyāṇāṃ bhayātparijanasya ca |
maryādāyāmamaryādāḥ strīyastiṣṭhanti bhartṛṣu || 496 ||
[Analyze grammar]

nāsāṃ kaścidagamyo'stināsāṃ vayasi saṃsthitiḥ |
rūpavantaṃ virūpaṃ vā pumānityeva bhuñjate || 497 ||
[Analyze grammar]

na bhayānnāpyanukrośnānnār'thahetoḥ kathaṃ ca na |
na jñātikulasaṃbandhāttsriyastiṣṭhanti bhartṛṣu || 498 ||
[Analyze grammar]

yauvane vartamānānāṃ mṛṣṭābharaṇavāsasām |
nārīṇāṃ svairavṛttīnāṃ spṛhayanti kulastrīyaḥ || 499 ||
[Analyze grammar]

yāśca śasvadbahumatā rakṣyante dayitāḥstrīyaḥ |
api tāḥ saṃprasajjante kubjāndhajūvāmanaiḥ || 500 ||
[Analyze grammar]

paṅguṣvanyeṣu kuṣṭheṣu ye cānye kutsitā narāḥ |
strīṇāmagamyo loke'sminnāsti kaśchidihodyate || 501 ||
[Analyze grammar]

yadi puṃsāṃ gatistatra kathaṃ cinnopapadyate |
apyanyonyaṃ pravartantena hi tiṣṭhanti bhartṛṣu || 502 ||
[Analyze grammar]

duṣṭhācārāḥ pāparatā asatyā māyayā vṛtāḥ |
adṛṣṭabuddhibahulāḥ prāyeṇetyavadhāryate || 503 ||
[Analyze grammar]

alābhātpuruṣāṇāṃ hi bhayātparijanasya ca |
vadhabandhabhayāccāpi svayaṃ guptā bhavanti tāḥ || 504 ||
[Analyze grammar]

calasvabhāvā dussevyā durgrāhyā bhāvatastathā |
prājasya puruṣasyeva yathā bhāvāstathā strīyaḥ || 505 ||
[Analyze grammar]

nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ |
nāntakassarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ || 506 ||
[Analyze grammar]

rahasyamidamanyacca vijñeyaṃ sarvayoṣitām |
dṛṣṭvaiva puruṣaṃ hyanyaṃ yoniḥ praklidyate striyāḥ || 507 ||
[Analyze grammar]

kāmānāmapi dātāraṃ kartāraṃ mānasāntvayoḥ |
rakṣitāraṃ na mṛṣyanti svabhartāramasatstriyaḥ || 508 ||
[Analyze grammar]

na kāmabhogānvipulānnālaṅkārārtha saṃcayān |
tathaiva bahumanyante yathā ratyāmanugraham || 509 ||
[Analyze grammar]

antakaḥ śamano mṛtyuḥ pātālaṃ baḍabāmukham |
kṣuradhārā viṣaḥ sarpo vahnirityekataḥ striyaḥ || 510 ||
[Analyze grammar]

etā hi svīyamāyābhirvañcayantīha mānavān |
na cāsāṃ mucyate kaścitpuruṣo hastamāgataḥ || 511 ||
[Analyze grammar]

gāvo navatṛṇānīva gṛhṇantyetā navaṃ navam |
śaṃbarasya ca yā māyā yā māyā namucerapi || 512 ||
[Analyze grammar]

baleḥ kuṃbhīnaseścaiva tāssarvāyoṣito viduḥ |
hasantaṃ prahasantyetā rudantaṃ prarudanti ca || 513 ||
[Analyze grammar]

apriyaṃ priyavākyaiśca gṛhṇate kālayogataḥ |
yadi jihmā sahasraṃ syājjīvecca śaradāṃ śatam || 514 ||
[Analyze grammar]

ananyakarmā strīdoṣānanuktvā nidhanaṃ vrajet |
uśanā veda yacchāstraṃ yacca veda bṛhaspatiḥ || 515 ||
[Analyze grammar]

strībuddhyā na viśiṣyeta surakṣyā na bhavantitāḥ |
anṛtaṃ satyamityāhussatyaṃ cāpi tathānṛtam || 516 ||
[Analyze grammar]

iti yāstāḥ kathaṃ rakṣyāḥ puruṣairdurbharāḥ striyaḥ |
saṃpūjyamānāḥ puruṣairvikurvanti mano nṛṣu || 517 ||
[Analyze grammar]

apāstāśca tathā sadyo vikurvanti manaḥ striyaḥ |
na ca strīṇāṃ kriyāḥ kāściditi dharmo vyavasthitaḥ || 518 ||
[Analyze grammar]

nirindriyā hyaśāstrāśca strīyo'nṛtamiti śrutiḥ |
śayyāsanamalaṅkāramanna pānamanāryatām || 519 ||
[Analyze grammar]

durvāgarbhavaṃ ratiṃ caiva dadau strībhyaḥ prajāpatiḥ |
na tāsāṃ rakṣaṇaṃ śakyaṃ kartuṃ puṃsāṃ kathaṃ cana || 520 ||
[Analyze grammar]

api viśvakṛtā caiva kutastu puruṣairiha |
vācā ca vadhabandhairvā kleśairvā vividhaistathā || 521 ||
[Analyze grammar]

na śakyā rakṣitāṃ nāryastā hi nityamasaṃyatāḥ |
avidvāṃsamalaṃloke vidvāṃsamapi vā punaḥ || 522 ||
[Analyze grammar]

pramadāhyutpathaṃ netuṃ kāmakrodhavaśānugam |
nātaḥ paraṃ hi nārīṇāṃ vidyate ca kadā cana || 523 ||
[Analyze grammar]

yathā puruṣa saṃsargaḥ parametatphalaṃ viduḥ |
ātmacchandena vartante nāryo manmathacoditāḥ || 524 ||
[Analyze grammar]

na ca dahyanti gacchantyaḥ sutaptairapi pāṃsubhiḥ |
nānilo'gnirna varuṇo na cānye tridaśāntathā || 525 ||
[Analyze grammar]

priyāḥ strīṇāṃ yathā kāmo ratiśīlā hi yoṣitaḥ |
sahasrekila nārīṇāṃ prāpyetaikā kadā cana || 526 ||
[Analyze grammar]

tathā śatasahasreṣu yadi kācitpativratā |
naitā jānanti pitaraṃ na kulaṃ na ca mātaram || 527 ||
[Analyze grammar]

na bhrātṝnna ca bhartāraṃ na ca putrānna devarān |
līlāyantyaḥ kulaṃ ghnanti kūlānīva saridvarāḥ || 528 ||
[Analyze grammar]

strīṣvāyāsasametasya ye puṃsaśśakrabindavaḥ |
na te sukhāya mantavyāḥ svedajā iva bindavaḥ || 529 ||
[Analyze grammar]

kṛmibhistudyamānasya kuṣṭhinaḥ pāmanasya vā |
kaṇḍūyanāgnitāpābhyāṃ yatsukhaṃ strīṣu tadviduḥ || 530 ||
[Analyze grammar]

yādṛśaṃ vidyate saukhyaṃ kaṇḍūpūyavinirgame |
tādṛśaṃ strīṣu vijñeyaṃ nādhikaṃ tāsu vidyate || 531 ||
[Analyze grammar]

granthestu vedanā yadvatsphuṭitasya nivartane |
tadvatstrīṣvapi vijñeyaṃ na saukhyaṃ paramārthataḥ || 532 ||
[Analyze grammar]

varcomūtravisargāttu sukhaṃ bhavati yādṛśam |
tādṛśaṃ strīṣu vijñeyaṃ nādhikaṃ tāsu vidyate || 533 ||
[Analyze grammar]

na cāṇumātramapyeve sukhamasti vicārataḥ |
tathā devotsavādīnāṃ sevā tāsāṃ niṣidhyate || 534 ||
[Analyze grammar]

na hi svatantrato yoṣijjātu gacchetsthalāntaram |
na hi nirmimate vṛddhā līlayā devamandirān || 535 ||
[Analyze grammar]

kāmukānāṃ vilāsārthaṃ tasmādyuktataro bhavet |
anugacchetpitā bhrātā bhartā putro'tha vā yadi || 536 ||
[Analyze grammar]

tadā devagṛhaṃ yāyānnānyathā jātu kāminī |
dhyāyato viṣayānpuṃsassaṃgasteṣūpajāyate || 537 ||
[Analyze grammar]

saṃgātsaṃjāyate kāmaḥ kāmātkrodho'bhijāyate |
krodhādbhavati sammohassammohātsmṛtivibhramaḥ || 538 ||
[Analyze grammar]

smṛtibhraṃśādbuddhināśo buddhināśātpraṇaśyati |
balavānindriyagrāmo vidvāṃsamapikarṣati || 539 ||
[Analyze grammar]

tasmātstrīyā bhavedvidvānnātisaktaḥ kathaṃ cana |
tasmātstrīṣu na kartavyaḥ prasaṃgo devatākṛhe || 540 ||
[Analyze grammar]

tathaiva paradārebhyo manaḥ prahiṇuyānna ca |
paradārā na gantavyā narairṛddhimabhīpsubhiḥ || 541 ||
[Analyze grammar]

na hīdṛśamanāyuṣyaṃ loke kiṃ cana vidyate |
yādṛśaṃ puruṣasyeha paradāraniṣevanam || 542 ||
[Analyze grammar]

tādṛśaṃ vidyate kiñci danāyuṣyaṃ nṛṇāmiha |
yāvanto romakūpāḥ syuḥ strīṇāṃ gātreṣu nirmitāḥ || 543 ||
[Analyze grammar]

tāvadvarṣasahasrāṇi narakaṃ paryupāsate |
atisaṃgaṃ tyajettasmādyoṣitāṃ devamandire || 544 ||
[Analyze grammar]

yairasabhyaḥ padairarthaḥ padenaikena vā tathā |
gamyate kathanaṃ tādṛgaślīlaṃ parivarjayet || 545 ||
[Analyze grammar]

aślīlakathanāccaiva bhavedudvejanaṃ nṛṇām |
bhaktānāṃ bhagavadgehe bhaveccittamathāvilam || 546 ||
[Analyze grammar]

nivarteta manastatra niviṣṭaṃ paramātmani |
tasmādaślīlamābhāṣṭa naraḥ pāpaparo bhavet || 547 ||
[Analyze grammar]

sa tu caṇḍālatāṃ prāpya jāyate janmanāṃ śatam |
artona praviśedgehaṃ devasya paramātmanaḥ || 548 ||
[Analyze grammar]

vāyubhūte śarīre'sminvāyusaṃcārakarmaṇi |
malavāyuvisargastu devagehe viśeṣataḥ || 549 ||
[Analyze grammar]

pātayetpuruṣaṃ satyamapi vedāntapāragam |
tasmādapānagandhasya visargaṃ naiva cācaret || 550 ||
[Analyze grammar]

atha vāyunirodhetu vyādhikopo bhaviṣyati |
tasmādvāyuvisargaṃ tu kuryādevāvicārayan || 551 ||
[Analyze grammar]

iti devagṛhaṃ gantuṃ vyādhito naiva cārhati |
tathā kuṣṭhī viśeṣeṇa pāparogārditāssame || 552 ||
[Analyze grammar]

udvīkṣituṃ ca deveśaṃ mandire madhusūdanam |
arcituṃ sevituṃ cāpi dātuṃ dravyacayaṃ tathā || 553 ||
[Analyze grammar]

nārhantiyasmāttatsaktaṃ pāpaṃ sāṃkrāmikaṃ bhavet |
yadyanyathā bhavetsadyassa pāpī saṃprajāyate || 554 ||
[Analyze grammar]

janmāni nava pañcāpi jāyate malabhukkṛmiḥ |
yadā viśedgṛhaṃ viṣṇossevārdhaṃ madhuvidviṣaḥ || 555 ||
[Analyze grammar]

kṛtvopavītavatsamyaguttarīyaṃ manoharam |
seveta devadevaśamupavītaḥ sadā śuciḥ || 556 ||
[Analyze grammar]

kañcukenāvṛtāṅgastu na gaccheddharimandiram |
naivābhivādanaṃ kuryānnābhivādyaḥ sa uccate || 557 ||
[Analyze grammar]

uṣṇīṣī na ca seveta naiva pāṇau dhṛtāyudhaḥ |
vastreṇācchādya dehantukambalenetareṇa vā || 558 ||
[Analyze grammar]

yogacchedvaiṣṇavaṃ dhāma yo vāpi praṇameddharim |
śvitrī saṃjāyate mūḍho navajanmāni pañca ca || 559 ||
[Analyze grammar]

kṣaumādibhirvā saṃvīto yo naraḥpraṇameddharim |
caṇḍālayonitāṃ yāti nava janmāni pañca ca || 560 ||
[Analyze grammar]

na jātu tvamitabrūyādāpannopi mahattaram |
tvaṅkāro vā vadho veti vidvatsu na niśiṣyate || 561 ||
[Analyze grammar]

paranindā parasyaiva puṃso nindā bhaviṣyati |
paranindā ca śāstrasya parasya tu vinindanam || 562 ||
[Analyze grammar]

paranindā bhavetkrodhātkrodhātsadyo vinaśyati |
nindayā vai pareṣāṃ tu ninditāste punassmṛtāḥ || 563 ||
[Analyze grammar]

tasmānnidāṃ pareṣāṃ tudevāgre parivarjayet |
tathā parastutiṃ caiva vidhinā saṃtyajennaraḥ || 564 ||
[Analyze grammar]

paraḥ parātmā puruṣaḥ purāṇaḥ procyate tu yaḥ |
tadagre'nyasya devasya na stutiṃ stāvayennaraḥ || 565 ||
[Analyze grammar]

yastu sarveśvarādanyamadhikaṃ tasya cāgrataḥ |
pūjayedyadi manyeta pūjārhaṃ vāsa naśyati || 566 ||
[Analyze grammar]

sarvaṃ jagacca tasyaiva svarūpaṃ paramātmanaḥ |
tathāpi tattadrūṣeṇa tāratamyajuṣā punaḥ || 567 ||
[Analyze grammar]

pūjyate bhagavānbhaktaistatra śāstroditā gatiḥ |
tasmāddeveśvarādanyadyatkiñcitthsāṇu jaṅgamam || 568 ||
[Analyze grammar]

pūjārhaṃ vidyate vastu taddhāmani viśeṣataḥ |
tasmātpūjāṃ stutiṃ cānyāmitareṣāmasaṃśayam || 569 ||
[Analyze grammar]

tyajeddevagṛhe yastu sukhaṃ manyeta jīvitum |
śaktau satyāṃ viśeṣeṇa yastulobhādinā naraḥ || 570 ||
[Analyze grammar]

gauṇairarcayate viṣṇamupacārairudīritaiḥ |
na tasya vidyate puṇyaṃ sa tūcchāstraṃ vravartate || 571 ||
[Analyze grammar]

yāvatā kīrtyateśāstre phalamāḍhyadaridrayoḥ |
tattacchaktyarpitaireva yathārhaṃ ca dhanādikaiḥ || 572 ||
[Analyze grammar]

yathā tuṣyatideveśo muktāhāreṇa bhūbhujām |
tathaiva tulasīdāmnā durvidhasyāpi tuṣyati || 573 ||
[Analyze grammar]

tasmātkurvīta yatnena śaktilobhaṃ na jātu cit |
anyathā yadi kurvāṇaḥ phalaṃ naiva prapadyate || 574 ||
[Analyze grammar]

pretya mārjāratāṃ prāpya jāyate janmapañcakam |
viṣaṃ prāśnāti sammūḍho yassvasmai pacate naraḥ || 575 ||
[Analyze grammar]

yo'dyādannaṃ kaṇaṃ vāpi yadviṣṇoraniveditam |
sa bhavedbrahmahābhūyaḥ sa bhuṅktepūyaśoṇitam || 576 ||
[Analyze grammar]

yatpibecca yadaśnīyāt yaccajighrecca dhārayet |
anuliṃpecca yattattannivedyāgre madhudviṣe || 577 ||
[Analyze grammar]

tanniveditaśeṣaṃ tu bhuñjīyādvopayojayet |
viṣṇorniveditaṃ yastu na bhuṅkte manujādhamaḥ || 578 ||
[Analyze grammar]

kalpakoṭiśatenāpi niṣkṛtirnāsya vidyate |
niveditaṃ tu yadviṣṇorbhaktebhyastasya dāpanāt || 579 ||
[Analyze grammar]

prīyatbhagavāndevastatparastu bhavennaraḥ |
niveditaṃ yadi brūyāducchiṣṭamiti mandadhīḥ || 580 ||
[Analyze grammar]

sa tu durgatimāsādya vindate yamayātanāḥ |
vibhūtiṃ samupāśritya yasyānantasya śāśvatam || 581 ||
[Analyze grammar]

samṛddhā dharaṇī seyaṃ saśailavanakānanā |
yā ca bhūyāṃsi loke'sminnutpādayati santatam || 582 ||
[Analyze grammar]

oṣadhīrnikhilā stadvatpuṣpāṇi ca phalāni ca |
tasyānṛṇyasyahetorvaiya teta vidhinā naraḥ || 583 ||
[Analyze grammar]

yastu nār'payate viṣṇostattatkālodbhavāni tu |
sasyāni cauṣadhīstadvatphalāni kusumāni ca || 584 ||
[Analyze grammar]

saṃbhṛtāni yathāśakti sabhavedbrahmah naraḥ |
navāni kāle jātāni sasyādīni viśeṣataḥ || 585 ||
[Analyze grammar]

dhyāyanti devadeveśamabhigantuṃ yatanti ca |
kadarthayantoye mūḍhāsteṣāmabhyarthanaṃ param || 586 ||
[Analyze grammar]

audāsīnyena tiṣṭhanti svayaṃ vāpyupayuñjate |
teyāntinarakān ghorān kṛtaghnā yāntiyānbahūn || 587 ||
[Analyze grammar]

śapantyauṣadhayassarvāstasmādbhaktyā viśeṣataḥ |
navaṃ sasyaṃ phalaṃ puṣpaṃ dadhikṣīraṃ ghṛtaṃ madhu || 588 ||
[Analyze grammar]

yadarhamarpaṇe sarvamagre tasmai samarpayet |
lobhānmohādathājñānādya ucchiṣṭaṃ nivedayet || 589 ||
[Analyze grammar]

deveśāya viśeṣeṇa sa bhavetpātakī naraḥ |
ucchiṣṭa manyadevasya yo devāya nivedayet || 590 ||
[Analyze grammar]

so'pi caṇḍālatāṃ prāpya naśyedeva na saṃśayaḥ |
niveditaṃ tu devasya ya ucchiṣṭena yojayet || 591 ||
[Analyze grammar]

devānāmita reṣāṃ vā manuṣyāṇāmathāpi vā |
sa pāpī janmasāhasraṃ śvānayoniṣu jāyate || 592 ||
[Analyze grammar]

na hi devagṛhaṃ gatvā pṛṣṭī kṛtyāsanaṃ caret |
devābhimukha eva syādbhaktassarvātmanānaraḥ || 593 ||
[Analyze grammar]

na pṛṣṭhaṃ darśayejjātu devāgre hitacintakaḥ |
pārśvatastu caranneva nivartetālayaṃ prati || 594 ||
[Analyze grammar]

naivānyaṃ praṇamejjātu praviśya harimandiram |
sa hi sarveśvara śśeṣī yastatrāste ramādhavaḥ || 595 ||
[Analyze grammar]

pūjārhaśca praṇāmārhaḥ pūjārhastatra netaraḥ |
yastathā praṇamenmūḍhassa yāti narakāyutam || 596 ||
[Analyze grammar]

caṇḍālayonimāsādya bhajate yātanā muhuḥ |
yastu devagṛhaṃ prāptānvaiṣṇavānbhagavatpriyān || 597 ||
[Analyze grammar]

ācāryamṛtvijaścātha pūjakānparicārakān |
nār'cayenmaunamāsthāya sa vinaśyati sānvayaḥ || 598 ||
[Analyze grammar]

yadiṣṭaṃ yājakebhyassyātpūraṇāyeva tasyatu |
bhaktāḥ paricareyuśca viśeṣādgrāmavāsinaḥ || 599 ||
[Analyze grammar]

anyathā cenmadoṣassarveṣāṃ ca vipacadbhavet |
atmānaṃ yo viśeṣeṇastautyahaṅkāra bhāvidaḥ || 600 ||
[Analyze grammar]

anādṛtya gurūndaivamanibaddhaṃ ca saṃpadet |
avalīptona jānāti doṣamātmani saṃgatam || 601 ||
[Analyze grammar]

kulavidyātapassampatpramukhairgarvite naraḥ |
na sukhaṃ na ca saubhāgyaṃ yenātmāntūyate svayam || 602 ||
[Analyze grammar]

tasmādātmastutiṃ kṛtvā naraḥ patati niścayam |
tato janmaśataṃ prāpya mṛgayonau viśeṣataḥ || 603 ||
[Analyze grammar]

jāyate mriyate'bhīkṣṇaṃ tasya pāpaṃ mahadbhavet |
yasdevagṛhaṃ gatvā vāñchatyapacitiṃ janaḥ || 604 ||
[Analyze grammar]

sa tu tittiritāṃ yāti navajanmāni pañca ca |
deveśasyatu sevārthaṃ varṇānāmānupūrvyaśaḥ || 605 ||
[Analyze grammar]

adhikāraḥ samākhyātastatkramaṃ na vimānayet |
viśanti garbhagehetu ye vaikhānasasūtriṇaḥ || 606 ||
[Analyze grammar]

garbhāgāre praveṣṭavyo na hyavaikhānasaḥ kvacit |
antarāle tathā yeṣāṃ sthānaṃ tattu pravakṣyate || 607 ||
[Analyze grammar]

anye dvijāśca tiṣṭhanti yathā syādāśramakramaḥ |
te dvijāstatstrīyaścāpi sevante tatra saṃgatāḥ || 608 ||
[Analyze grammar]

kṣatrajātā viśeṣaṇa sthitvā caivār'dhamaṇḍape |
deveśamabhisevante tadīyā yāśca yoṣitaḥ || 609 ||
[Analyze grammar]

saṃgatāśśūdrajātāśca pratilomabhavāścaye |
mahāmaṇḍapamāsthāya sevante puruṣottamam || 610 ||
[Analyze grammar]

anulomabhuvaścaivaye cānye mlecchajātayaḥ |
gopurādbāhyataḥ sthitvā sevante mandiraṃ hareḥ || 611 ||
[Analyze grammar]

tāratamyamidaṃ jñātvā seveta satataṃ harim |
devatānindanaṃ kuryādyassa pāpīna mucyate || 612 ||
[Analyze grammar]

anyadevasamaṃ yastu manyate puruṣottamam |
caṇḍālayonitāmeti nava janmāni pañca ca || 613 ||
[Analyze grammar]

apahnutya punardevāṃ staddravyādi harettu yaḥ |
sa bhaveddevahā satyaṃ jāyate śvādiyoniṣu, || 614 ||
[Analyze grammar]

tiraskṛtya tathā devānbhagavacchāstrameva ca |
karmāṇi svecchayā kuryātso'pi syāddevahā naraḥ || 615 ||
[Analyze grammar]

kathāyāṃ kathyamānāyāṃ devasya madhuvidviṣaḥ |
anādṛtya ca ye yānti te narāḥ pāpakāriṇaḥ || 616 ||
[Analyze grammar]

toyahīne'tiraudre ca vane vai śūnyavṛkṣatām |
jāyante saptajanmāni tataścaṇḍālatāṃ yayuḥ || 617 ||
[Analyze grammar]

deveṣu goṣu vipreṣu devāgāreṣu caiva hi |
vahennaivādhipatyaṃ yannāsāvṛddhimavāpnuyāt || 618 ||
[Analyze grammar]

doṣāśca bahulā stasminnādhipatye smṛtā budhaiḥ |
kāmato'kāmataścāpi sarvaṃ tasya viceṣṭitam || 619 ||
[Analyze grammar]

pāpāyaiva bhavettasmādbhūtikāmastu taṃ tyajet |
sevārthināṃ sakāśāttu balātkāreṇa yaḥ prabhuḥ || 620 ||
[Analyze grammar]

gṛhṇīyāttukaraṃ sadyaḥ patetsa saha tena ca |
devasya sannidhau bhaktairbhaktyāyattu samarpyate || 621 ||
[Analyze grammar]

patraṃ phalaṃ vā mūlaṃ vā svarṇaṃ vāsāṃsi cetarat |
dāyādyamarcakānāṃ tu yo mohādapanihnute || 622 ||
[Analyze grammar]

svayaṃ vāpyupayuñjīta sa pāpī narakaṃ vrajet |
viśrāṇayanti haraye yadbhaktā bhaktibhāvitāḥ || 623 ||
[Analyze grammar]

tannāmnā pūjakāneva jānanti phalabhāginaḥ |
sthirajaṅgamayoḥ pūjā yatassampāditā bhavet || 624 ||
[Analyze grammar]

tasmādbhagavato nāmnā dattaṃ yaddevamandire |
vihāyābharaṇādīni vāsāṃsyanyatparicchadam || 625 ||
[Analyze grammar]

devālaṅkārayogyāni mūlyavanti viśeṣataḥ |
arcakā eva gṛhṇīyuḥ pratibadhnīta netaraḥ || 626 ||
[Analyze grammar]

yastvadhīkāragarveṇa devāgāramupāśritaḥ |
akāle sevituṃ cecchetso'pi yāsyati durgatim || 627 ||
[Analyze grammar]

atha vā sevituṃ cecchetkāraṇenāpi kena cit |
ukteṣveva tu kāleṣu seveta matimānnaraḥ || 628 ||
[Analyze grammar]

antyārcanāvasāne yatkavāṭo badhyate tataḥ |
punarudghāṭanaṃ yāvatpratyūṣe ca bhaviṣyati || 629 ||
[Analyze grammar]

tāvannaiva hariṃ sevedakālassa viśeṣataḥ |
pratyūṣādyantyakālāntapūjane'pi tu mantrataḥ || 630 ||
[Analyze grammar]

tattatkāle kavāṭasya bandhane vihite'pi ca |
na tadā tāvatī hāniravabaddhe'pyamantrakam || 631 ||
[Analyze grammar]

athār'canārhakālepi bhaktānāṃ sevanāya tu |
akālā bahavaḥ proktāstathā yavasikoditā || 632 ||
[Analyze grammar]

tasmādakālasevāṃ tu vidhinā parivarjayet |
viṣayākrāntacittānāṃ viṣṇvarcanamakurvatām || 633 ||
[Analyze grammar]

karmabhūmau nṛṇāṃ janma karmāpi vibhalaṃ dhruvam |
yo gurau mānuṣaṃ bhāvaṃ śilābhāvaṃ ca daivate || 634 ||
[Analyze grammar]

mantreṣu jīvikābhāvaṃ hiṃsābhāvaṃ makheṣu ca |
pūjakeṣu ca pūjāyāṃ nīrasaṃ bhāvameti saḥ || 635 ||
[Analyze grammar]

sarvadhā ninditavyo hi jīvitaṃ tasya niṣphalam |
kṣamāmantraḥ |
atha vakṣye viśeṣaṇa kṣamāmantravidhiṃ param || 636 ||
[Analyze grammar]

apacāreṣu sarveṣu yaṃ japtvā mucyate naraḥ |
aparādhaḥ kṛto yena jānatā svavaśena saḥ || 637 ||
[Analyze grammar]

kṣamāmantrasahasrasya jāpenāpi na mucyate |
kṣamāmantrastvaśeṣāghadhvaṃsanakṣama ucyate || 638 ||
[Analyze grammar]

nārāyaṇa namaste'stu namo bhaktaparāyaṇa |
namo namo namaste'stu namaste'stu namo namaḥ || 639 ||
[Analyze grammar]

ajñānādarthalobhādvā rāgāddveṣātpramādataḥ |
aparādhaḥ kṛto yastaṃ kṣamasva puruṣottama || 640 ||
[Analyze grammar]

saṃdhyayośca divā rātrau jāgratsvapnasuṣuptiṣu |
aparādhaḥ kṛto yastaṃ kṣamasva puruṣottama || 641 ||
[Analyze grammar]

kāyena manasā vācā sarvairvāpi samuccitaiḥ |
aparādhaḥ kṛto yastaṃ kṣamasva puruṣottama || 642 ||
[Analyze grammar]

tiṣṭhatā prajatā caiva śayyāsanagatena ca |
aparādhaḥ kṛto yastaṃ kṣamasva puruṣottama || 643 ||
[Analyze grammar]

snāsyatā japatā vāpi yajatā juhvatā mayā |
aparādhaḥ kṛto yastaṃ kṣamasva puruṣottama || 644 ||
[Analyze grammar]

bhujatā dhyāyatā nūnaṃ viṣayānupasevatā |
aparādhāḥ kṛtā ye tān kṣamasva puruṣottama || 645 ||
[Analyze grammar]

mayā vā majjanairvāpi mama bandhubhirevavā |
aparādhaḥ kṛto yastaṃ kṣamasva puruṣottama || 646 ||
[Analyze grammar]

rājñā vā tadamātyairvā rājabhṛtyairathāpivā |
aparādhaḥ kṛto yastaṃ kṣamasva puruṣottama || 647 ||
[Analyze grammar]

ācāryeṇār'cakenāpi bhaktairvāparicārakaiḥ |
aparādhaḥ kṛto yastaṃ kṣamasva puruṣottama || 648 ||
[Analyze grammar]

gāyakairnartakairvātha vāditrāṇāṃ ca vādakaiḥ |
aparādhaḥ kṛto yastaṃ kṣamasva puruṣottama || 649 ||
[Analyze grammar]

praṇavādivisargāntaṃ kriyāsu vidhipūrvakam |
amantramarcane doṣaṃ kṣamasva puruṣottama || 650 ||
[Analyze grammar]

uddhānācchayanā ntantu kriyāsu vividhāsu ca |
śraddhālopakṛtaṃ doṣaṃ kṣamasva puruṣottama || 651 ||
[Analyze grammar]

kaśśaknotyarcituṃ devaṃ tvāmanādyantamavyayam |
tasmādajñānacaritaṃ kṣamasva puruṣottama || 652 ||
[Analyze grammar]

prārthaye devadevaṃ tvāṃ prasīda bhagavanmayi |
prasīdatu raṃ mahyaṃ tava vakṣaḥsthalālayā || 653 ||
[Analyze grammar]

iśānā jagato devī mātā nityānapāyinī |
prasīdantu surāḥ sarve prasādādyuvayormayi || 654 ||
[Analyze grammar]

svastyastu kṛpayāsmākaṃ yuvayoḥ suprasannayoḥ |
upacārāpadeśena kṛtānaharaharmayā || 655 ||
[Analyze grammar]

apacārānimāntsarvān kṣamasva puruṣottama |
iti vijñāpayedbhūyo bhaktisādhvasabhāvitaḥ || 656 ||
[Analyze grammar]

tadarthanātparaṃ prītaḥ prasīdati khagadhvajaḥ |
kṣamāmantramimaṃ deyānna cāśuśrūṣave kvacit || 657 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita apacārāḥ

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: