Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 37 - triyugadharma prapañcaḥ

atha vakṣye laghūktena yugadharmāṃstataḥ param |
kṛtaṃ tretā dvāparaśca kaliśceti caturyugam || 1 ||
[Analyze grammar]

kṛtameva ca kartavyaṃ tasmin kāle yadīpsitam |
na tatradharmāḥsīdanti na ca kṣīyantivai prajāḥ || 2 ||
[Analyze grammar]

tataḥ kṛtayugaṃ proktamanvarthena guṇena vai |
na tasminyugasaṃsargevyavāyo nendriyakṣayaḥ || 3 ||
[Analyze grammar]

nānūyā nāpi ruditaṃ na darpo na ca paiśunam |
na vigraho na vidveṣona mithyā nāpi vañcanam || 4 ||
[Analyze grammar]

na bhayaṃ na ca santāpo na lobho na ca mānitā |
tadā jyotiḥparaṃ brahma vaikhānasamanāmayam || 5 ||
[Analyze grammar]

yā gatiryogināmekā hyapunarbhavakāṅkṣiṇām |
viṣṇussarvātmako devaḥ śuklo nārāyaṇaḥ smṛtaḥ || 6 ||
[Analyze grammar]

antaryāmiṇi tasmiṃstu sarvalokamaye harau |
svayaṃ śuklatvamāpanne sarvamacchaṃ bhaviṣyati || 7 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāśśūdrāśca bhagavatparāḥ |
svakarmaniratāssarvebhavanti manujāḥ kṛte || 8 ||
[Analyze grammar]

samāśramaṃ samācāraṃ satyabhūtaṃ taporatam |
vijñānabharitaṃ sarvaṃ jagadbhavati santatam || 9 ||
[Analyze grammar]

eka vedasamāyuktā ekadharmavidhikriyāḥ |
pṛthagdharmāstveka vedā dharmamekamanuvratāḥ || 10 ||
[Analyze grammar]

caturāśramayustena karmaṇā kālayoginā |
akāmabhalasaṃyogāḥ prāpnuvanti parāṃ gatim || 11 ||
[Analyze grammar]

kṛte yuge catuṣpādaścāturvarṇyasya śāśvataḥ |
etatkṛtayugaṃ nāma traiguṇyaguṇavarjitam || 12 ||
[Analyze grammar]

tatastretāyugaṃ nāma yatra dharmastrī pādbhavet |
raktatāṃ tu samabhyeti harirnārāyaṇaḥ prabhuḥ || 13 ||
[Analyze grammar]

satyapravṛttāśca narāḥ dānadharmaparāyaṇāḥ |
yajante vividhairyajñairnārāyaṇamanāmayam || 14 ||
[Analyze grammar]

brāhmaṇādyāssvadharmeṣu pravartante nirantaram |
yato dharmapade vṛddhā dvāparaṃ pratipedare || 15 ||
[Analyze grammar]

yugaṃ saṃśīnadharmatvāddvāparaṃ paricakṣate |
viṣṇuḥ pītatvamabhyeti vedaścāpi vibhajyate || 16 ||
[Analyze grammar]

dvipādbhavati vaidharmo dvāpare samupasthite |
dvivedāścaikavedāśca nirvedāśca tathā pare || 17 ||
[Analyze grammar]

vibhinnaśāstraniṣṭhāśca bhavanti vividhakriyāḥ |
prajā dānaparā bhūtvā dānaṃ śaṃsanti santatam || 18 ||
[Analyze grammar]

rājasaṃ bhāvamāśritya rājasī bhavati prajā |
sattvātpracyavamānānāṃ vyādhayo bhṛśadāruṇāḥ || 19 ||
[Analyze grammar]

atyāhitāni cānyāni bhaveṣyantyadharottaram |
kālasya hrasvatāyogāccaturthaṃ syādyugaṃ kaliḥ || 20 ||
[Analyze grammar]

pratyakṣarūpadhṛgdevo na kalau dṛśyate yataḥ |
kṛtādiṣviva tenaiva triyugaḥ kalirucyate || 21 ||
[Analyze grammar]

padenaikena vai dharmaḥ pravarteta kalau yuge |
tasmiṃstu samanuprāpte na dharmassaṃpravartate || 22 ||
[Analyze grammar]

tāmasaṃ yugamāsādya hariḥ kṛṣṇatvameti ca |
yaḥ kaścidatra dharmātmā kriyoyogarato bhavet || 23 ||
[Analyze grammar]

naraṃ dharmaparaṃ dṛṣṭvā sarve'sūyāṃ prakurvate |
varṇāśramāśritācārāḥ praṇaśyantina saṃśayaḥ || 24 ||
[Analyze grammar]

vratācārāḥ praṇaśyanti dhyānayajñādayastathā |
upadravā janiṣyanti hyadharmasya pravartanāt || 25 ||
[Analyze grammar]

asūyāniratāssarve daṃbhācāraparāyaṇāḥ |
prajāścālpāyuṣassarve bhaviṣyantikalau yuge || 26 ||
[Analyze grammar]

sarvedharmāḥ praṇaśyanti kṛṣṇe kṛṣmatvamāgate |
yasmātkalirmahāghorassarvapāpasya sādhakaḥ || 27 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāśśūdrā dharmaparāṅmukhāḥ |
ghore kaliyuge prāpte dvijā vedaparāṅmukhāḥ || 28 ||
[Analyze grammar]

vyājadharmaparāssarve vṛdhāhaṅkāra dūṣitāḥ |
sarvamākṣipyate nityaṃ naraiḥ paṇḍitamānibhiḥ || 29 ||
[Analyze grammar]

ahamevādhika iti sarvo vivadate janaḥ |
adharmalolupāssarve tathā caiva dvijātayaḥ || 30 ||
[Analyze grammar]

atastvalpāyuṣassarve bhaviṣyanti kalau yuge |
alpāyuṣṭvānmanuṣyāṇāṃ na vidyāgrahaṇaṃ bhavet || 31 ||
[Analyze grammar]

vidyāgrahaṇaśūnyatvādadharmassaṃpravartate |
vyutkrameṇa prajāssarvā mriyante pāpatarparāḥ || 32 ||
[Analyze grammar]

brāhmaṇādyāstathā varṇāssaṃkīryante parasbaram |
kāmakrodhaparā mūḍhā vṛdhāhaṃ kārapūritāḥ || 33 ||
[Analyze grammar]

baddhavairā bhaviṣyanti parasparavadhepsavaḥ |
janāssarve dayāhīnā dākṣiṇya parivarjitā || 34 ||
[Analyze grammar]

śūdratulyā bhaviṣyanti tapassatyavivarjitāḥ |
uttamā nīcatāṃ yānti nīcāścottamatāṃ tathā || 35 ||
[Analyze grammar]

rājāno dravyaniratā lobhamohaparāyaṇāḥ |
dharmakañcukasaṃvītā dharmavidhvaṃsakāriṇaḥ || 36 ||
[Analyze grammar]

yo yo'śvarathanāgāḍhyassa sa rājā bhaviṣyati |
kiṅkarāśca bhaviṣyanti śūdrāṇāṃ cadvijātayaḥ || 37 ||
[Analyze grammar]

mlecchāśca yunādyāśca pālayanti vasuṃdharām |
anāvṛṣṭibhayātprāyo gaganādattacakṣuṣaḥ || 38 ||
[Analyze grammar]

bhaviṣyanti narāssarve sadā kṣudbhayakātarāḥ |
kalau narābhaviṣyanti svalpabhāgyā bahuprajāḥ || 39 ||
[Analyze grammar]

pativākyamanādṛtya sadānyagṛhatatparāḥ |
duśśīlā duṣṭaśīleṣu kariṣyanti spṛhāṃ striyaḥ || 40 ||
[Analyze grammar]

paruṣānṛtabhāṣiṇyo dehasaṃskāra varjitāḥ |
vācālāśca bhaviṣyantikalau prāpte sadā striyaḥ || 41 ||
[Analyze grammar]

nagareṣu ca grāmeṣu prākārāṭṭādikān janāḥ |
corādibhayabhītāśca kāṣṭhayantrāṇi kurvate || 42 ||
[Analyze grammar]

durbhikṣakarapīḍābhiratīvopadrutā janāḥ |
godhūmānnayavānnāḍhyāndeśānprāpsyanti duḥkhitāḥ || 43 ||
[Analyze grammar]

svakāryasiddhiparyantaṃ snihyantyanyeṣu mānavāḥ |
bhikṣavaścāpi mitrādisnehasaṃbandhayantritāḥ || 44 ||
[Analyze grammar]

annopādhinimittena śiṣyān gṛhṇanti sarvataḥ |
ubhābhyāmapi hastābhyāṃ śiraḥkaṇḍūyanaṃ striyaḥ || 45 ||
[Analyze grammar]

kurvantyo bhartṛmukhyānāmājñāṃ bhetsyantyānādṛtāḥ |
pāṣaṇḍālāpaniratāḥ pāṣaṇḍijanasaṃginaḥ || 46 ||
[Analyze grammar]

bhaviṣyanti yadā viprā stadā vṛddhimiyātkaliḥ |
alpodakāstathā meghā alpasasyā vasuṃdharā || 47 ||
[Analyze grammar]

alpakṣīrāstathā gāvaḥ kṣīrātsarpirna jāyate |
ekavarṇā bhaviṣyanti varṇāścatvāra eva ca || 48 ||
[Analyze grammar]

nāsti varṇāntaraṃ tatralayaṃ yāsyanti mānavāḥ |
santassīdantyasantaśca vilasantisamantataḥ || 49 ||
[Analyze grammar]

maitrī parajane bhūyādvairaṃ ca svajane bhavet |
putrāḥ pitṛṣu jīvatsu mriyante ca tadagrataḥ || 50 ||
[Analyze grammar]

kalau kākiṇike'pyarthe vigṛhya tyaktasauhṛdāḥ |
tyakṣyantihi priyānprāṇān haniṣyanti svabāndhavān || 51 ||
[Analyze grammar]

pāṣaṇḍapracuredharme dasyuprāyeṣu rājasu |
cauryānṛtavṛdhāhiṃsānānāvṛttiṣu vai nṛṣu || 52 ||
[Analyze grammar]

śūdraprāyeṣu varṇeṣu chāgaprāyeṣu goṣu ca |
kariṣyanti tathā śūdrāḥ pravrajyāliṅginau'dhamāḥ || 53 ||
[Analyze grammar]

kāṣāyaparinītāśca jaṭilā bhakmadhūsarāḥ |
aśaucāvakramatayaḥ parapākānnajīvinaḥ || 54 ||
[Analyze grammar]

devadvijanivāseṣu pūjāmicchanti pāpinaḥ |
bhaviṣyanti durātmānaḥ śūdrāḥ pravrajitāstathā || 55 ||
[Analyze grammar]

utkoca jīvinastatra mahāpāparatāstathā |
bhaviṣyantyatha pāṣaṇḍāḥ kāpālā bhikṣavodhamāḥ || 56 ||
[Analyze grammar]

dharmavidhvaṃsaśīlānāṃ dvijanāṃ rājavallabhāḥ |
śūdrā dharmānpravakṣyanti pravrajyāliṅgino'dhamāḥ || 57 ||
[Analyze grammar]

gītavādyaparā viprā vedavādaparāṅmukhāḥ |
bhaviṣyanti kalau prāpte śūdramārga pravartinaḥ || 58 ||
[Analyze grammar]

hartāro na ca dātārobhaviṣyanti kalau yuge |
viśvāsahīnāḥ piśunā vedadevadvijātiṣu || 59 ||
[Analyze grammar]

asaṃskṛto ktivaktāro rāgadveṣaparāstathā |
paramāyuścateṣāṃ syāttadā varṣāṇi ṣoḍaśa || 60 ||
[Analyze grammar]

pañcame vāthaḥvaṣṭhe vā varṣekanyā prasūyate |
sartpavarṣāṣṭavarṣāśca prasūyante tathā narāḥ || 61 ||
[Analyze grammar]

svakarmatyāginassarve kṛtaghnā bhinnavṛttayaḥ |
yācakāḥ piśunāścaiva bhaviṣyanti kalau yuge || 62 ||
[Analyze grammar]

parāvamānaniratā ātmastutiparāyaṇāḥ |
parasvaharaṇopāyacintakāḥ sarvadā narāḥ || 63 ||
[Analyze grammar]

nindāṃ kurvanti satataṃ pitṛmātṛkuleṣu tu |
vadanti vācā dharmāṃśca cetasā pāpalolupāḥ || 64 ||
[Analyze grammar]

chādayanti prayatnena svadoṣaṃ pāpakarmajam |
apāpe duṣkṛtaṃ samyagvivṛṇvanti narādhamāḥ || 65 ||
[Analyze grammar]

dharmamārgapravaktāraṃ tiraskurvanti pāpinaḥ |
bhaviṣyanti kalau prāpti rājāno mlecchajātayaḥ || 66 ||
[Analyze grammar]

dvijāśca kṣatriyā vaiśyāḥ śūdrāścānyāśca jātayaḥ |
atyantakāminassarve saṃkīryante parasparam || 67 ||
[Analyze grammar]

na śiṣyo na guruḥ kaścinna putro na tathā pitā |
na bhāryā na patistatra bhavitā sarvasaṃkaraḥ || 68 ||
[Analyze grammar]

kalau ca te bhaviṣyanti dhanāḍhyā api yācakāḥ |
rasavikrayiṇaścāpi bhaviṣyanti kalau yuge || 69 ||
[Analyze grammar]

dharmapatnīṣu yacchanti patayo jāralakṣaṇam |
dviṣyanti pitaraṃ putrā guruṃ śiṣyādviṣanti ca || 70 ||
[Analyze grammar]

patiṃ ca vanitā dveṣṭi kalau prāptena saṃśayaḥ |
lobhābhibhūtamanasassarve duṣkarmaśālinaḥ || 71 ||
[Analyze grammar]

parānnalolupā nityaṃ bhaviṣyanti dvijātayaḥ |
parastrīniratāssarve paradravyaparāyaṇāḥ || 72 ||
[Analyze grammar]

martyāmiṣeṇa jīvanti duhantaścāpyajāvikān |
sarittīreṣu kuddālairopayiṣyanti cauṣadhīḥ || 73 ||
[Analyze grammar]

atyalpāni phalānyāsāṃ bhaviṣyanti kalau yuge |
veśyālāvaṇyaśīleṣu spṛhāṃ kurvanti yoṣitaḥ || 74 ||
[Analyze grammar]

dharmavighnā bhaviṣyanti striyaśca puruṣeṣu ca |
na kanyāṃ yācate kaścinna ca kanyāprado naraḥ || 75 ||
[Analyze grammar]

kanyā varāṃśca chandena grahīṣṭanti parasparam |
prāyaśaḥ kṛpaṇānāṃ ca bandhūnāṃ ca tadhā dvijāḥ || 76 ||
[Analyze grammar]

sādhūnāṃ vividhānāṃ ca vittānyapaharanti ca |
na yakṣyanti na hoṣyantina tapasyanti vai janāḥ || 77 ||
[Analyze grammar]

naiva dāsyanti dānādi nār'cayiṣyanti vā harim |
na dharme niviśiṣyanti hetuvādakathāśrayāḥ || 78 ||
[Analyze grammar]

apātreṣveva dānāni kurvanti ca tathā narāḥ |
kṣīropādhinimittena goṣu prītiṃ prakurvate || 79 ||
[Analyze grammar]

na kurvanti tathā viprāḥ snānaśaucādikāḥ kriyāḥ |
akālakarmaniratāḥ kūṭayuktiviśāradāḥ || 80 ||
[Analyze grammar]

devanindāparāścaiva vipranindāparāstathā |
tyaktapuṇḍraśikhāsūtrāścariṣyantidvijātayaḥ || 81 ||
[Analyze grammar]

viṣṇubhaktiparaṃ na syānmanaḥ kasyāpi jātu cit |
devapūjāparaṃ dṛṣṭvā sarve parihasanti ca || 82 ||
[Analyze grammar]

śāstroditāśca ye devāḥparivārā madhudviṣaḥ |
tānparityajya mohena narāḥ kālabalātkṛtāḥ || 83 ||
[Analyze grammar]

hetuvādaparāndevān kariṣyantyaparāṃ stadā |
nirbadhnanti dvijāneva karārthaṃ rājakiṅkarāḥ || 84 ||
[Analyze grammar]

nādriyante dvijānanye kalau pāpasamākule |
dānayajña japādīnāṃ vikrīṇante phalaṃ dvijāḥ || 85 ||
[Analyze grammar]

pratigrahaṃ ca kurvante caṇḍālāderapi dvijāḥ |
śūdrastrīmaṅganiratā vidhavāsaṃgalolupāḥ || 86 ||
[Analyze grammar]

rajassvalānāṃ voḍhāro bhaviṣyanti kalau yuge |
śūdrānna pānaniratāḥ śūdraprāyā bhavanti ca || 87 ||
[Analyze grammar]

aṭṭaśūlājanapadāḥ śivaśūlāścatuṣpathāḥ |
pramadāḥ keśaśūlinyo bhaviṣyanti kalau yuge || 88 ||
[Analyze grammar]

kuhakāśca janāstatra hetuvādaviśāradāḥ |
pāṣaṇḍino bhaviṣyanti tiṣṭantyāśramanindakāḥ || 89 ||
[Analyze grammar]

na ca dvijātiśuśrūṣāṃ sarvadharmanivartinīm |
gṛhaprāyeṣvāśrameṣu yogiprāyeṣu bandhuṣu || 90 ||
[Analyze grammar]

tataśchānudinaṃ dharmassatyaṃ śaucaṃ dayā kṣamā |
kālena balinā sarvaṃ naśyatyāyurbalaṃ smṛtiḥ || 91 ||
[Analyze grammar]

vīttameva kalau nṝṇāṃ janmācāraguṇodayam |
dāṃpatye'bhirucirheturmāyaiva vyavahārake || 92 ||
[Analyze grammar]

dharmanyāyavyavasthānāṃ kāraṇaṃ balameva hi |
strītvamevopabhoge svādvipratve sūtrameva hi || 93 ||
[Analyze grammar]

liṅgamevāśramakhyātāvanyāyo vṛttikāraṇam |
avṛttau cāpi daurbalyaṃ pāṇḍitye cāphalaṃ vacaḥ || 94 ||
[Analyze grammar]

svīkāra eva codvāhe snānamevāśucau smṛtam |
udaraṃbharitā svārthesatyatve dhārṣṭyameva hi || 95 ||
[Analyze grammar]

dākṣye kuṭuṃbabharaṇe yaśorthe dharmasevanam |
itthaṃ kaliyuge prāpte dharmassarvo'pi jīryate || 96 ||
[Analyze grammar]

yadā māyānṛtaṃ tandrā nidrā hiṃsā viṣāyanam |
śoko moho bhayaṃ dainyaṃ sa kalistāmasaḥsmṛtaḥ || 97 ||
[Analyze grammar]

yadāyadā satāṃ hānirvaidikānāṃ dvijanmanām |
tadā tadā kaliṃprāptamavabuddhyeta paṇḍitaḥ || 98 ||
[Analyze grammar]

aho duḥkhamahoduḥkhamahoduḥkhamaho mahat |
svarūpamatibhīmasya saṃsārasya sudurbharam || 99 ||
[Analyze grammar]

viṇmūtrapūyakalite garbhavāse nipīḍanāt |
aśucāvatibhībhatse duḥkhamatyantadussaham || 100 ||
[Analyze grammar]

duḥkhaṃ ca jāyamānānāṃ gātrabhaṅgādipīḍane |
vātena preryamāṇānāṃ mūrchanāyātibhītidam || 101 ||
[Analyze grammar]

bālake nirvivekānāṃ bhūtadaivātmasaṃbhavam |
yauvane vārdhake caiva maraṇe cāti dāruṇe || 102 ||
[Analyze grammar]

ekauttaraṃ mṛtyuśataṃ dehe jñeyaṃ pratiṣṭhitam |
tatraikaḥ kālasaṃjñaḥ syāccheṣāstvāgantukāḥsmṛtāḥ || 103 ||
[Analyze grammar]

ye cātrāgantukāḥ proktāste tu śāmyanti bheṣajaiḥ |
japahomapradānaiśca kālamṛtyurna śāmyati || 104 ||
[Analyze grammar]

vividhā vyādhayaśśastraṃ sarpādyāḥ prāṇinastathā |
viṣāṇi cābhicārāśca mṛtyordvārāṇi dehinām || 105 ||
[Analyze grammar]

nauṣadhaṃ na tapo dānaṃ na mantrāna ca bāndhavāḥ |
śaknuvanti naraṃ trātuṃ kālamṛtyuprapīḍitam || 106 ||
[Analyze grammar]

rasāyanatapojapyayogasiddhairmahātmabhiḥ |
kālamṛtyurapi prāpto jīyate'nalasairnaraiḥ || 107 ||
[Analyze grammar]

nāsti mṛtyusamaṃ duḥkhaṃ nāsti mṛtyusamaṃ bhayam |
sadbhāryāṃ putramitrāṇi rājyaiśvaryasukhāni ca || 108 ||
[Analyze grammar]

ābaddhāni ca vairāṇi mṛtyussarvaṃ vināśayet |
yadduḥkhaṃ maraṇe jantorna tasyeha samaṃ kvacit || 109 ||
[Analyze grammar]

maṇḍūka iva sarpeṇa grasyate mṛtyunā jagat |
bāndhavaiśca pariṣvaktaḥ priyaiśca parivāritaḥ || 110 ||
[Analyze grammar]

niśśvapandīrghamuṣṇaṃ ca mukhena pariśuṣyatā |
caturṣvanteṣu khaṭvāyāḥ parivṛtya mūhurmuhuḥ || 111 ||
[Analyze grammar]

sammūḍhaḥ kṣipate'tyardhaṃ hastapādamitastataḥ |
khaṭvāyā vāñchate bhūmiṃ bhūmeḥ khaṭvāṃ tato mahīm || 112 ||
[Analyze grammar]

vivastrastyaktalajjaśca mūtraviṣṭhāpariplutaḥ |
yācamānaśca salilaṃ śuṣkakaṇṭhāsyatālukaḥ || 113 ||
[Analyze grammar]

cintayānaścavittāni kasyaitānimṛtemayi |
nakhāgraiśca spṛśanbhūmiṃ kālapāśena karṣitaḥ || 114 ||
[Analyze grammar]

mriyate paśyatāmeva gale khurakhurāyate |
jīvastṛṇajalūkāvaddehāddehaṃ viśedasau || 115 ||
[Analyze grammar]

saṃprāpyottaravaṃśe ca tanuṃ tyajati paurvikīm |
dehabhedena yaḥ puṃsāṃ viyogaḥ karmasaṃkṣayāt || 116 ||
[Analyze grammar]

maraṇaṃ tadvinirdiṣṭaṃ na nāśaḥ paramārthataḥ |
jāyate mriyate caivaṃ karmabhiḥ svayamārjitaiḥ || 117 ||
[Analyze grammar]

śītoṣṇatṛṣṇākṣudrograjvarādiparivāritaḥ |
sarvadaivapumānāste yāvajjanmānta saṃsthitiḥ || 118 ||
[Analyze grammar]

duḥkhātiśayabhūtaṃ hi yadante nāsukhaṃ nṛṇām |
tasyopamānaṃ naivāsti kāryeṇaivānu mīyate || 119 ||
[Analyze grammar]

kṛṣyamāṇasya puruṣairyadyamasyātidussaham |
duḥkhaṃ tatsaṃsmṛtiṃ prāptaṃ karoti mama vepathum || 120 ||
[Analyze grammar]

tataścaiva punastasya yonisaṃkramaṇe ca yat |
garbhasthasya ca yadduḥkhamatidussahamulbaṇam || 121 ||
[Analyze grammar]

punaśca jāyamānasya bālyayauvanajaṃ ca yat |
duḥkhānyetānyanantāni saṃsārāntaravartibhiḥ || 122 ||
[Analyze grammar]

puruṣairanubhūyante sukhabhrāntivimohitaiḥ |
na vai sukhakalā kācidatrāstyatyantaduḥkhade || 123 ||
[Analyze grammar]

saṃsārasaṃkaṭe saṃgamupetānāṃ kadā cana |
viṣayāsaktamanasassatataṃ pāmarā janāḥ || 124 ||
[Analyze grammar]

na matiṃ kurvate viṣṇau sarvalokeśvareśvare |
athāpi nātra bibhyanti vaiṣṇavā bhagavatpriyāḥ || 125 ||
[Analyze grammar]

viṣṇudhyānaparāssanto viṣvarcanaparāyaṇāḥ |
te viṣṇusadṛśā jñeyā na hi tānbādhate kaliḥ || 126 ||
[Analyze grammar]

māyeyaṃ vaiṣṇavī bhūyaḥ pātayetprāṇinastadā |
dustarāpi bhavetsādhyā yairnyastaṃ mādhavemanaḥ || 127 ||
[Analyze grammar]

asaṃtyajya ca gārhasthyamataptvā catathā tapaḥ |
chinatti vaiṣṇavīṃ māyāṃ keśavārādhane rataḥ || 128 ||
[Analyze grammar]

viṣayānavirodhena sevamāno'pi mādhavam |
arcayānastarantyenāṃ viṣṇumāyāṃ duratyayām || 129 ||
[Analyze grammar]

yata evamato labdhvāśarīraṃ karmasādhanam |
śubhaṃ karmaiva kartadyaṃ tatprasādāya mānavaiḥ, || 130 ||
[Analyze grammar]

prasādite'smin sarveṣāṃ svavarṇāśramakarmabhiḥ |
sarvehastagatāḥ kāmā muktiścānte karasthitā || 131 ||
[Analyze grammar]

kāryārthā mūrtayastasya lokakalyāṇakārakāḥ |
atassākārameveṣṭvā bhaktyemaṃ siddhimāpnuyāt || 132 ||
[Analyze grammar]

idaṃ ca śāstramālaṃbya pūjayedviṣṇumavyayam |
yaddhyānaṃ kevalaṃ proktaṃ śāstre kvacidanāśrayam || 133 ||
[Analyze grammar]

na tatrendriyadaurbalyātkarmasthasyādhikāritā |
yathā giritaṭāgrasthavanaspatiphalecchayā || 134 ||
[Analyze grammar]

upāye vartate'śrāntastathāsau yatnamācaret |
sarvatra kramavānyatnaḥkāryo naicchaiva kevalā || 135 ||
[Analyze grammar]

tatkāyavāṅmanoyogaiḥkramādicchetparāṃ gatim |
nirākāretu yā bhaktyā pūjeṣṭā dhyānameva vā || 136 ||
[Analyze grammar]

ramaṇīyamivābhāti tadanarthasya kāraṇam |
sthūlabhāvaprasaṃdīni janmanāsyendriyāṇi tu || 137 ||
[Analyze grammar]

sūkṣmāccha na prapadyante cirācca kimutācirāt |
na ca rūpaṃ vinā dovo dhyātuṃ kenāpi śakyate || 138 ||
[Analyze grammar]

sarvarūpanivṛttā hi buddhiḥ kutrāsya tiṣṭhati |
nivṛttāglāyate buddhirnidrayāhi parīyate || 139 ||
[Analyze grammar]

tasmādvidvānupāsīta buddhyā sākālameva tam |
astitasya parokṣaṃ taditi kiñcidanusmaret || 140 ||
[Analyze grammar]

sarvadhākāramuddiṣṭaṃ na parityajya paṇḍitaḥ |
paraṃ devamupāsīta muktaye vā phalāyavā || 141 ||
[Analyze grammar]

bhaktyākṛtenārcanena tuṣṭodevaḥ prajāpateḥ |
pūjādyanugrahāyā'dāvāvirbhūtaścaturbhujaḥ || 142 ||
[Analyze grammar]

tasmāttenaiva rūpeṇa hriyā lakṣmyā samāyutaḥ |
dhyeyassevyor'caniyaśca sadā nārāyaṇo budhaiḥ || 143 ||
[Analyze grammar]

sākāre'smin kṛtā pūjā stutirvā dhyānameva vā |
vidhinā śāstradṛṣṭena tasminneva kṛtā bhavet || 144 ||
[Analyze grammar]

tadevārādhanaṃ viṣṇoravajñātaṃ viśeṣataḥ |
khyāpanārthaṃ kalau kaścidbhaviṣyati mahāmatiḥ || 145 ||
[Analyze grammar]

dharmaglāniradharmasya vṛddhiryāvadbhaviṣyati |
tāvavbhartā mahāviṣṇuḥ sṛjatyātmānamātmanā || 146 ||
[Analyze grammar]

śrīnivāse janāvāne śrīnivāsaḥ svayaṃ hariḥ |
śrīnivāsassamākhyāto bhūmāvavatariṣyati || 147 ||
[Analyze grammar]

utpatsyamāna evāsau bhrājamānassvatejasā |
jagadāvaraṇaṃ krūraṃ tamaḥ puñjaṃ haniṣyati || 148 ||
[Analyze grammar]

pañcahāyana evātha prāptasarvakalākulaḥ |
saṃskṛto'khilasaṃskārairbrahmavarcasasevitaḥ || 149 ||
[Analyze grammar]

sarvalokeśvaraṃ devaṃ śrīnivākaṃ śriyaḥ patim |
caturbhujamudārāṅgaṃ divyābharaṇabhūṣitam || 150 ||
[Analyze grammar]

śrīvatsāṃkaṃ mahābāhuṃ śaṅkhacakragadādharam |
kirīṭamukuṭopetaṃ varadābhayacihnitam || 151 ||
[Analyze grammar]

haimordhvapuṇḍralāvaṇyalasadvadanapaṅkajam |
vaikhānasairmahābhāgairarcyamānaṃ nirantaram || 152 ||
[Analyze grammar]

kṛtāspadaṃ kaliyuge tadīyaṃ kuladaivatam |
arāyi kāṇa'ityādyaiśśrutivākyairabhiṣṭutam || 153 ||
[Analyze grammar]

rayiḥ kakudmā'nityādyairmantrairvaikhānasaiḥ paraiḥ |
ijyamānaṃ viśeṣeṇa vividhaiḥ pāramātmikaiḥ || 154 ||
[Analyze grammar]

kalyāṇaguṇasaṃpūrṇaṃ divyamaṅgalavigraham |
svayaṃvyaktaṃ parañjyotiḥ paraṃ brahma parātparam || 155 ||
[Analyze grammar]

vidhinā śāstradṛṣṭena devamārādhayiṣyati |
prasādasumukho devassvātmabhūte śiśau svayam || 156 ||
[Analyze grammar]

avanamya ca mūrdhānaṃ gṛhīṣyati gale srajam |
divyaiḥprasannairgrathitāṃ kusumaistulasīdalaiḥ || 157 ||
[Analyze grammar]

svayaṃ sārdhaṃ kumāreṇa havīṃṣi ca bhujiṣyati |
saṃtuṣṭena kumāreṇa prārthitaḥ karuṇānidhiḥ || 158 ||
[Analyze grammar]

vaikhānasairmahābhāgairupetaiḥ saha mandire |
havīṃṣyaśiṣyatyadhyakṣaṃ kumāraṃ sāntvayiṣyati || 159 ||
[Analyze grammar]

arcāvatāramahātmyaṃ lokebhyaḥkhyāpayiṣyati |
devor'cakaparādhīnaḥ sarvaṃ tebhyaḥ kariṣyati || 160 ||
[Analyze grammar]

tathā sammānitaḥ premṇā śrīnivāsena sādaram |
yajñairbahuvidhairanyairyajñeśaṃ saṃyajiṣyati || 161 ||
[Analyze grammar]

viśāle bahusaṃskārasaṃkule vasudhātale |
sthāpayiṣyati viṣṇvarcāṃ grāme grāme gṛhe gṛhe || 162 ||
[Analyze grammar]

purāṇi ca janāvāsā gṛhāṇi gṛhiṇāṃ tathā |
mandirairindireśasya sundarairnatibhandhuraiḥ || 163 ||
[Analyze grammar]

maṇḍitāni bhaviṣyanti jagattattvaṃ bhajiṣyati |
ita ācārya nirdeśa itaśśiṣyopasarpaṇam || 164 ||
[Analyze grammar]

ihaiva gṛhiṇāṃ bhūyaḥ prasaṃga iha mantraṇam |
acāryavaraṇaṃ ceha śilpināmiha mārgaṇam || 165 ||
[Analyze grammar]

iha prastarasaṃgrāha iha dārugrahastathā |
iha diksāthanaṃ caiha vasudhāsaṃparīkṣaṇam || 166 ||
[Analyze grammar]

ito maṅgalaghoṣaśca itaḥpuṇyāhavācanam |
ita ādyeṣṭakānyāsa ito mūrdheṣṭakāvidhiḥ || 167 ||
[Analyze grammar]

itaśśūlagrahaśceta ito vairajjubandhanam |
itaśca mṛtsnāsaṃskāra ito varṇavilekhanam || 168 ||
[Analyze grammar]

ito madhūcchiṣṭavidhirito'laṅkārakalpanam |
ito dhvajasya nirmāṇamito bhaktasamāgamaḥ || 169 ||
[Analyze grammar]

itaḥpratiṣṭhāsaṃkalpa nāto nayanamokṣaṇam |
ito'dhivāsanaṃ ceto prabhūtabalidāpanam || 170 ||
[Analyze grammar]

ito'gnimanthanaṃ ceto homa ānandavardhanaḥ |
iha gītaṃ nṛttamiha vādyaṃ śrutimanoharam || 171 ||
[Analyze grammar]

iha pratiṣṭhā devasya iha ca dvijabhojanam |
iha kālotsavaśceha dhanuṣi prātarutsavaḥ || 172 ||
[Analyze grammar]

mudgānnasya guḍānnasya prasādasya nivedanam |
adyottiṣṭhati vaikuṇṭhaḥ śayitaḥ kṣīrasāgare || 173 ||
[Analyze grammar]

adya vratasyāpavargo saṃśitassa bhuvo hareḥ |
adya vaivāhikaṃ devyāvratānte lokamaṅgalam || 174 ||
[Analyze grammar]

adya pauṣī pūrṇimāhocādya caikādaśī śubhā |
adya devasya kuryanti snapanaṃ kalaśaiśśataiḥ || 175 ||
[Analyze grammar]

adya dāśarathirjāto dvādaśī māghasaṃbhavā |
adya cātā jaganmātā phālgune revatī tithau || 176 ||
[Analyze grammar]

adyakurvanti devasya damanotsavamīśvarāḥ |
caitramāsasta devasya mahāprītikaraḥ kila || 177 ||
[Analyze grammar]

kurvanti manujādhīśā vasante divyamutsavam |
jalakrīḍotsavo hyadya caitrayātrā hareḥkvacit || 178 ||
[Analyze grammar]

ketakīmālatījātīmallikādolikotsavaḥ |
gandhotsavo'dya kriyate paurṇamāsī kadā dinam || 179 ||
[Analyze grammar]

kadā caikādaśī puṇyā kadā vā dvādaśītidhiḥ |
kadā nṛsiṃhassaṃjātaḥ smṛtamadyatrayodaśī || 180 ||
[Analyze grammar]

vaiśākhe śuklapakṣe tu kriyate vārṣikotsavaḥ |
kadā bhavetpaurṇamāsī kriyate candrikotsavaḥ || 181 ||
[Analyze grammar]

kadā jyeṣṭhotsavo bhūyātkadā vā pūrṇimā śubhā |
prapotsavaḥ kadā bhūyādāṣāḍhī ca bhaviṣyati || 182 ||
[Analyze grammar]

kadā ca śravaṇaṃ bhūyānnakṣatraṃ yatra mārutiḥ |
rāmasevādhuraṃ dhṛtvā jātassākṣānmahāmatiḥ || 183 ||
[Analyze grammar]

kadā ca śrāvaṇī bhūyādyatra nārāyaṇo hariḥ |
svātmānaṃ janayāmāsa lokakalyāṇahetave || 184 ||
[Analyze grammar]

vaikhānasaṃ vikhanasaṃ viriñcamiti yaṃ viduḥ |
kadā bhādrapado māsastatra caikādaśī bhavet || 185 ||
[Analyze grammar]

kadā vā dvādaśī bhūyātsarvapāpa praṇāśinī |
tiladhenuṃ pradāsyanti yatra devasya sannidhau || 186 ||
[Analyze grammar]

kadāśvino bhavenmāsastatrāpi daśamī śubhā |
aśvayātrā harerbhūyādanuyāsyāmahe harim || 187 ||
[Analyze grammar]

kadā bhavedamāvāsyā yasyāṃ sa narakohataḥ |
kadā vā kārtikomāso bhaviṣyati haripriyaḥ || 188 ||
[Analyze grammar]

dīpāropo bhavettatra kadā vā kārtikī śubhā |
kadāyugādaya stadvatpuṇyakālā viśeṣataḥ || 189 ||
[Analyze grammar]

kadā bhaviṣyati hare rathayātrā mahātmanaḥ |
kadā vā gajayātrā syātkadā vīśādhirohaṇam || 190 ||
[Analyze grammar]

kadā bhramati deveśo grāmavīthiṣu sundaram |
kadā labhiṣṭati harestīrthaṃ paramapāvanam || 191 ||
[Analyze grammar]

kadā prasādaṃ devasya kaṇasyāpi labhiṣyati |
kadā śaṅkharathāṅgādidivyalāñchanalāñchitā || 192 ||
[Analyze grammar]

pādukā devadevasya saṃskariṣyati me śiraḥ |
kadā vā tulasīṃ puṇyāmarpitāṃ tasya pādayoḥ || 193 ||
[Analyze grammar]

aśnāmi śirasā caiva dhārayiṣyāmi vaiṣṇavīm |
kadā vā puṇyapuṣpāṇāmekaṃ devasamarpitam || 194 ||
[Analyze grammar]

śirasā dhārayiṣyāmi jighrāmi bhahugandhavat |
devadevasya drakṣyāmi kadā sarvāṅgasuṃdaram || 195 ||
[Analyze grammar]

āpādamauliparyantaṃ lāvaṇyamadhuraṃ vapuḥ |
ityādikāḥ kathāstatra bhaviṣyanti prajāsu ca || 196 ||
[Analyze grammar]

sarve dharmaparāssarve nārāyaṇa parāyaṇāḥ |
arcane vāsudevasya bhaviṣyanti ratā narāḥ || 197 ||
[Analyze grammar]

ityeva kālaṃ kāleyaṃ gururujjīvayiṣyati |
śrīnivāsaṃ śriyovāsamarciṣyati ciraṃ bhuvi || 198 ||
[Analyze grammar]

pāṣaṇḍopaplutaṃ dharmamuddhariṣyati vaiṣṇavam |
idaṃ ca bhagavacchāstraṃ cirasthāyi kariṣyati || 199 ||
[Analyze grammar]

sarvatantrasvatantro'sau bahūn grandhānpraṇeṣyati |
asaṃkhyebhyaśca śiṣyebhyastattārthamupadekṣyati || 200 ||
[Analyze grammar]

dharmavyavasthāṃ kṛtvaivaṃ kalāvatibhayaṅkare |
sameṣyati paraṃ sthānaṃ tadviṣṇoḥ paramaṃ padam || 201 ||
[Analyze grammar]

yugānte ca punarnāmaharernaiko gṛhīṣyati |
tadā harirmahāvīraḥ kalkī nāma bhaviṣyati || 202 ||
[Analyze grammar]

adharmanidhanaṃ kṛtvā dharmaṃ saṃsthāpayiṣyati |
harerdivyāvatārāṇāmavatārakathāmimām || 203 ||
[Analyze grammar]

yaḥ paṭhecchruṇuyādvāpi so'pi yāsyati sadgatim |
dhanyāste puruṣaśreṣṭhā durante bhavasāgare || 204 ||
[Analyze grammar]

ye nāmāpi kalau viṣṇossmariṣyintyavyayātmavaḥ |
dhyāyan kṛtayuge viṣṇuṃ tretāyāṃ dāpare yajan || 205 ||
[Analyze grammar]

yattatphalamavāpnoti kalau smaraṇamātrataḥ |
harerharati pāpāni nāmasaṃkīrtitaṃ sakṛt || 206 ||
[Analyze grammar]

pāṣaṇḍabahule loke kalāvatibhayaṅkare |
tannāmakīrtayedyastu taṃ vidyātkṛtināṃ varam || 207 ||
[Analyze grammar]

tasmātsarvaprayatnena bhaktyā paramayā yutaḥ |
samūrtārādhanaṃ kuryānnānyathā muktimāpnuyāt || 208 ||
[Analyze grammar]

nāthamādyaistu navabhiradhyāyairīḍyate kramāt |
bhūparīkṣādikarmāṇi vimānānāṃ ca kalpanam || 209 ||
[Analyze grammar]

vividhānāṃ ca berāṇāṃ nirmāṇavidhivistaraḥ |
daśame nāṃkurāropaḥ paścāddvābhyāmudīritaḥ || 210 ||
[Analyze grammar]

pratiṣṭhā vidhiratyanta phalado jagataḥ pateḥ |
paścāddaśāvatārāṇāṃ caturbhiḥ procyate vidhiḥ || 211 ||
[Analyze grammar]

tathā saptadaśe cokta ādimūrti vidhistataḥ |
aṣṭādaśer'canaṃ sāṃgamuktaṃ madhuvidāriṇaḥ || 212 ||
[Analyze grammar]

dvābhyāmuktastato pūjādravya saṃgrahaṇa kramaḥ |
ekaviṃśe viśeṣārcāvidhissamyagudīritaḥ || 213 ||
[Analyze grammar]

dvāviṃśesnapanaṃ coktaṃ trayoviṃśe viśeṣataḥ |
vidhirutsavacakrasya prokto dvābhyāmathotsavaḥ || 214 ||
[Analyze grammar]

tataśca ṣaḍbhiradhyāyaiḥ prāyaścittasya vistaraḥ |
proktastataśca dvātriṃśe saṃkīrṇaṃśā udīritāḥ || 215 ||
[Analyze grammar]

arcāvatāramahimā trayastriṃśe prakīrtitaḥ |
svayaṃvyaktādibhedaśca catustriṃśe prakāśitaḥ || 216 ||
[Analyze grammar]

pañcatriṃśe tu saṃproktaṃ kriyāyogāśritaṃ phalam |
ṣaṭtriṃśetvapacārāśca kathitā devakopanāḥ || 217 ||
[Analyze grammar]

kalidharmāśca saṃproktāssaptatriṃśe viśeṣataḥ |
saptatriṃśadbhiradhyāyairevaṃ gurukṛpābalāt || 218 ||
[Analyze grammar]

ṣaḍbhiḥ sahasraiḥ ślokaistu kriyāṅgamupavarṇitam || 219 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita triyugadharma prapañcaḥ

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: