Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

II. Upodghāta

[English text for this chapter is available]


atha khalu bhagavān bodhisattvacaryāpraveśaniryātyanāvaraṇamukhaṃ nāma dharmaparyāyaṃ | bodhisattvamārgavyūhālambanaṃ | sarvagambhīrabuddhadharmadaśabalavaiśāradyapariniṣpattijñānākāraṃ | sarvadharmādhipateyanayadhāraṇīmudrāmukhapraveśaṃ | suviniścitapratisaṃvidavatāraṇamukhapraveśaṃ | mahābhijñājñānāvatāraṇamukhapraveśam | avaivartikadharmacakram | anutpādānāvartikadharmaprakāśanam | ekāyanamārgasamavasaraṇaṃ | sarvayānaikayānasamatāsamavasaraṇam | asaṃbhinnaikanayadharmadhātupraveśaṃ | sarvasattvāśayendriyāvatāraṇanirdeśaṃ | sārānugatadharmaviniścayaṃ | sarvamāramaṇḍalavidhvaṃsanaṃ | yoniśodharmāvatāraṇamukhapraveśaṃ | sarvakleśadṛṣṭigatadhamanam | asaṅgaprajñājñānānuvartakam | anantātulyapariṇāmanākauśalyopāyajñānanirdeśaṃ | sarvabuddhadharmasamatājñānānuvartakaṃ | apratihatajñānādhiṣṭhānamukhapraveśam | sarvadharmayathābhūtopadeśam | akalpāvikalpasamatāpraveśaṃ | gambhīrapratītyasamutpādādhigamanaṃ | sarvamahāpuṇyajñānasaṃbhāropacayaṃ | buddhakāyavākcittasamatālaṃkārānugatam | akṣayasmṛtimatigatyadhimuktiprajñābhinirhāram | āryasatyanayapraveśaṃ śrāvakayānavineyārthāya | kāyacittapravivekajñānaṃ pratyekabuddhayānavineyārthāya | sarvajñajñānabhūmyabhiṣekapratilambhaṃ mahāyānavineyārthāya | sarvadharmādhipateyanayapraveśaṃ tathāgataguṇodbhāvanārthāya | bhāṣate deśayati prakāśayaty ārocayati samādāpayati vācayati jñāpayati vijñāpayati prajñāpayati pravartayati vivarati vibhajayaty uttānīkaroti samprakāśayati sma.

atha khalu bhagavatā asminn evaṃrūpe suviniścitārthe mahāsaṃnipātaparivarte dharmaparyāye vistareṇa saṃprakāśyamāne pūrvasyāṃ diśi mahataḥ suvarṇasyāvabhāsasya prādurbhāvo'bhūt. sarvaś ca ratnavyūho maṇḍalamāḍo'yaṃ ca trisahasramahāsahasralokadhātus tenāvabhāsenāvabhāsitaḥ sphuṭo'bhūt, tathāgatānām avabhāsam abhiṣekaprāptānāṃ ca bodhisattvānām avabhāsaṃ sthāpayitvā ye'nye'sya trisahasramahāsahasralokadhātor avabhāsāś candrasūryayor avabhāsaḥ śakrabrahmalokapālānām avabhāso devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragāṇām avabhāso'gnimaṇiratnavidyunnakṣatrāṇām avabhāsas te sarve dhyāmīkṛtā jihmīkṛtā antarhitā anābhāsā abhūvann, asya ca trisahasramahāsahasralokadhātor lokāntarikāsu yāni saṃcitāni rūpagatāny andhakāratamisrā yatremāv api candrasūryayāv evaṃmahārddhikāv evaṃmahānubhāvau na bhāsato na tapato na virocataḥ tāny api tenāvabhāsena sphuṭāny abhūvan. taṃ cāvabhāsaṃ tṛṇagulmauṣadhivanaspatayo na cchādayati sma, kālaparvatā himavatsumerucakravāḍamahācakravāḍamucilindamahāmucilindā sarve mahāparvatarājā api na chādayanti sma, avīciparyantān mahānirayān sarvatrābhinirbhidya sarvatra sahasramahāsahasralokadhātur avabhāsitaḥ sphuṭo'bhūt. yeṣāṃ narakāṇāṃ tiryagyonigatānāṃ yāmalaukikānāṃ sattvānāṃ kāyās tenāvabhāsena spṛṣṭās te sarve nirduḥkhavedanāḥ kāyacittapratarpitā aham eva sarvasukhasamarpita iti.

ratnavyūhe maṇḍalamāḍe bhagavato'ntike parṣanmaṇḍalasya sarvatra parisamante ṣaṣṭikoṭiḥ saptaratnapadmānāṃ śakaṭacakrapramāṇavistārāṇām anekaśatasahasrakoṭipatrakāṇāṃ sugandhānāṃ citrāṇāṃ darśanīyānāṃ varṇikānāṃ manojñānām upari ratnacchatrajālena pracchāditānāṃ mṛdukācilindasukhasaṃsparśena mahīkukṣijātānām abhyudgacchati sma. teṣāṃ ratnapadmānām ekaikasya yo gandhas tena gandhena trisahasramahāsahasralokadhātuḥ parisphuṭo'bhūt, ye cāsya trisahasramahāsahasralokadhātor devānāṃ manuṣyāṇāṃ ca gandhās te sarve tasya padmasya gandhenābhibhūtāḥ. yeṣāṃ ca devamanuṣyanāgayakṣagandharvāsuragaruḍakiṃnaramahoragāṇāṃ ghrāṇavijñaptis tena gandhena vidhyate sma te sarve dharmaprītaya aham eva niṣkleśa iti | ayuṣmān ānandas taṃ suvarṇam avabhāsaṃ tāṃś ca padmavyūhān adrākṣīt. dṛṣṭvā cāścaryaprāpto'dbhutaprāpta utthāyāsanād ekāṃśam uttarasaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat: ayaṃ bhagavann evaṃrūpo darśanīyo'vabhāsaḥ saṃdṛśyate, ime'dṛṣṭapūrvā aśrutapūrvāḥ padmavyūhāḥ prādurbhūtāḥ, kasyedaṃ pūrvanimittam? evam ukte bhagavān āyuṣmantam ānandam idam avocat: eṣa ānanda, pūrvasmād digbhāgād akṣayamatir nāma bodhisattvaḥ ṣaṣṭyā bodhisattvakoṭibhiḥ parivṛtaḥ puraskṛtaḥ sārdham āgacchati, teṣām āgacchatāṃ pūrvanimittam.

evam ukte bhagavatācirād atha tasyāṃ velāyām akṣayamatir bodhisattvo mahāpṛthivīṃ kampayati raśmīn pramocayati sma, bodhisattvasya maharddhinā bodhisattvasya mahāvikurvāṇena mahāpuṣpavarṣaḥ pravarṣati sma, śatasahasrāṇi tūryakoṭinayutāni pravāditāni gītāś ca, ṣaṣṭyā bodhisattvakoṭibhiḥ parivṛtaḥ puraskṛtaḥ sārdhaṃ yena ratnavyūho maṇḍalamāḍo yena bhagavāṃs tenopajagama. upagamya ca bhagavato'ntike saptatālamātraṃ vayhāyasam upary antarīkṣe'sthād, añjaliṃ kṛtvāsmin sarvasmiṃs trisahasramahāsahasralokadhātau svaram ādāyati, bhagavantam etābhir gāthābhiḥ sārūpyābhir abhiṣṭuvati sma |





















athākṣayamatir bodhisattvas tābhiḥ ṣaṣṭyā bodhisattvakoṭibhiḥ saha bhagavantam etābhir gāthābhiḥ sārūpyābhir abhiṣṭūya, upary antarīkṣād avatīrya, bhagavataḥ pādau śirasābhivandya, bhagavantaṃ saptakṛtvaḥ pradakṣiṇīkṛtya, bhagavatānujñātaḥ saparivāras teṣu padmagarbheṣu paryaṅkaṃ nyaṣīdat.

atha khalu buddhānubhāvenāyuṣmāñ śāradvatīputra utthāyāsanād ekāṃśam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat: |

kuto, bhagavann, ayam akṣayamatir bodhisattva āgataḥ? tasya tathāgatasya nāma, tasya ca lokadhātor nāmeti kiṃ? kiyaddūra itaḥ sa lokadhātuḥ?

bhagavān āha: pṛccha tvaṃ, śāradvatīputra, tadartham imam akṣayamatiṃ bodhisattvaṃ, sa eva tvāṃ deśayiṣyati.

atha khalv āyuṣmāñ śāradvatīputro'kṣayamatiṃ bodhisattvam idam avocat: kutas tvaṃ, kulaputrāgataḥ? tasya tathāgatasya nāma tasya ca lokadhātor nāmeti kiṃ? kiyaddūra itaḥ sa lokadhātuḥ?

akṣayamatir āha: nanu tāvat sthavirasya śāradvatīputrasyāpi gatyāgatisaṃjñā bhavanti?

āha: ahaṃ, kulaputra, saṃjñāḥ parijānāmi.

āha: saṃjñāparijñātavī, bhadanta śāradvatīputra, na dvayamatiṃ praviśet, tat kasya hetor evaṃ te bhavet kas tvaṃ kuta āgata iti?

āgatir iti, bhadanta śāradvatīputra, saṃkarṣaṇapadam etat, gatir iti, bhadanta śāradvatīputra, niṣkarṣaṇapadam etat. yatra na saṃkarṣaṇapadaṃ na niṣkarṣaṇapadaṃ, tatra nāgatir na gatir, anāgatir agatiś cāryāṇāṃ gatiḥ.[cn :: Vide Sanskrit fragments in vol. 1 | this piece is from Pras. The text is changed according to the text of Akṣ | Pras seems to have changed the original at the end.] |

āgatir iti, bhadanta śāradvatīputra, karmasvabhāvalakṣaṇam etat, gatir iti, bhadanta śāradvatīputra, karmasvabhāvakṣayalakṣaṇam etat. yatra na karmasvabhāvalakṣaṇaṃ na karmasvabhāvakṣayalakṣaṇam, tatra nāgatir na gatir, anāgatir agatiś cāryāṇāṃ gatiḥ.

āgatir iti, bhadanta śāradvatīputra, praṇidhānalakṣaṇam etat, gatir iti, bhadanta śāradvatīputra, praṇidhānakṣayalakṣaṇam etat. yatra na praṇidhānalakṣaṇaṃ na praṇidhānakṣayalakṣaṇam, tatra nāgatir na gatir, anāgatir agatiś cāryāṇāṃ gatiḥ |

āgatir iti, bhadanta śāradvatīputra, utpādalakṣaṇam etat, gatir iti, bhadanta śāradvatīputra, nirodhalakṣaṇam etat. yatra notpādalakṣaṇaṃ na nirodhalakṣaṇam, tatra nāgatir na gatir, anāgatir agatiś cāryāṇāṃ gatiḥ.

āgatir iti, bhadanta śāradvatīputra, vijñaptimukhalakṣaṇam etat, gatir iti, bhadanta śāradvatīputra, vijñaptimukhakṣayalakṣaṇam etat. yatra na vijñaptimukhalakṣaṇaṃ na vijñaptimukhakṣayalakṣaṇam, tatra nāgatir na gatir, anāgatir agatiś cāryāṇāṃ gatiḥ.

āgatir iti, bhadanta śāradvatīputra, āgativiṣaya eṣaḥ, gatir iti, bhadanta śāradvatīputra, gativiṣaya eṣaḥ. yatra nāgativiṣayo na gativiṣayas tatra nāgatir na gatir, anāgatir agatiś cāryāṇāṃ gatiḥ.



āgatir iti, bhadanta śāradvatīputra, pratyayalakṣaṇam etat, gatir iti, bhadanta śāradvatīputra, pratyayakṣayalakṣaṇam etat. yatra na pratyayalakṣaṇaṃ na pratyayakṣayalakṣaṇam, tatra nāgatir na gatir, anāgatir agatiś cāryāṇāṃ gatiḥ.

āgatir iti, bhadanta śāradvatīputra, pratītyasamutpādalakṣaṇam etat, gatir iti, bhadanta śāradvatīputra, pratītyasamutpādakṣayalakṣaṇam etat. yatra na pratītyasamutpādalakṣaṇaṃ na pratītyasamutpādakṣayalakṣaṇam, tatra nāgatir na gatir, anāgatir agatiś cāryāṇāṃ gatiḥ.

āgatir iti, bhadanta śāradvatīputra, hetukalakṣaṇam etat, gatir iti, bhadanta śāradvatīputra, hetukakṣayalakṣaṇam etat. yatra na hetukalakṣaṇaṃ na hetukakṣayalakṣaṇam, tatra nāgatir na gatir, anāgatir agatiś cāryāṇāṃ gatiḥ.

āgatir iti, bhadanta śāradvatīputra, vyavahāraśabdākṣarasaṃketā ete, gatir iti, bhadanta śāradvatīputra, vyavahāraśabdākṣarasaṃketaparijñaiṣā. yatra na vyavahāraśabdākṣarasaṃketā na vyavahāraśabdākṣarasaṃketaparijñā tatra nāgatir na gatir, anāgatir agatiś cāryāṇāṃ gatiḥ.

athāyuṣmañ śāradvatīputro'kṣayamatiṃ bodhisattvam idam avocat: naivaṃrūpāya, kulaputra, pratibhānāya te yāvad eva tādṛśānām aśrutapūrvāṇāṃ sthānānāṃ śravaṇāya pṛcchāmi.

tad yathāpi nāma, kulaputra, kaścit puruṣo grāmyavetanaśulkagrāhako bhavet, sa puruṣaṃ śūnyaṃ bhāraharaṃ panthāto gacchantaṃ dṛṣṭvā, he puruṣa, tvaṃ kiṃ bharasīti pṛcchet, grāmyavetanaṃ śulkaṃ ca me dehīti brūyāt. evam eva, kulaputra, asmābhiḥ śrāvakaiḥ parato ghoṣānvayaiḥ parataḥ śrutādhimuktibhiḥ svacittagatidṛśyapratyupasthitaiḥ satatasamitaṃ tvadvidhān satpuruṣān asya mahāyānasyānugrahārthaṃ paripraṣṭavyam, yasmāc chrāvakāḥ pratyekabuddhāś ca bāhavo bhaviṣyanti. tasmāt, kulaputra, kutas tvam āgataḥ, tasya tathāgatasya nāma, tasya lokadhātor nāmeti kim, kiyaddūra itaḥ sa lokadhātur iti samyag deśayatu.

akṣayamatir āha: ayaṃ, śāradvatīputra, tathāgataḥ puratas te niṣaṇṇaḥ | taṃ pṛccha, sa ca tvām pratiśroṣyati, sarvāvatī ca parṣan niḥsaṃśayā bhaviṣyati.

atha khalv āyuṣmāñ śāradvatīputro bhagavantam idam avocat: kuto, bhagavann, ayam akṣayamatir bodhisattva āgataḥ? tasya tathāgatasya nāma tasya ca lokadhātor nāmeti kiṃ? kiyaddūra itaḥ sa lokadhātuḥ? yathā tasya tathāgatasya nāma tasya ca buddhakṣetrasya nāma śrutvāprameyā asaṃkhyeyāḥ sattvā bodhaye saṃnāhaṃ saṃnatsyanti, tathāgato deśayatu, bhagavān sugato deśayatu! |

bhagavān āha: tena hi, śāradvatīputra, sṛṇu sādhu ca suṣṭhu ca manasikuru, bhaṣiṣye'haṃ te | tasya lokadhātor guṇapradīpanaṃ teṣāṃ ca bodhisattvānāṃ tasya ca tathāgatasya nāma śrutvā, śraddhayādhimuktyā tathāgatasyāsaṅgānāvaraṇajñānān nottrasitavyaṃ, na saṃśayitavyam.

atha khalv āyuṣmāñ śāradvatīputro bhagavataḥ sādhukāraṃ dattvā bhagavataḥ pratyaśrauṣīt, bhagavān āmantrayate sma: asti, śāradvatīputra, pūrvasyāṃ diśīto daśagaṅgānadīvālukaparamāṇurajaḥsamāni buddhakṣetrāṇy atikramyānimiṣā nāma lokadhātuḥ. tatra samantabhadra nāma tathāgato'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati dharmaṃ deśayati. tato'kṣayamatir bodhisattva āgataḥ. na ca tatra, śāradvatīputra, animiṣāyāṃ buddhakṣetre śrāvakapratyekabuddhānāṃ prajñaptir apy asti | tasya tathāgatasya saṃgho bodhisattvāḥ kevalaṃ. pūrvaparikarmakṛtāḥ | dānadamasaṃyamaniyamaśīlaśrutāpramādadhūtaguṇasaṃlekhapratiṣṭhitāḥ | kṣāntibalenāpratighāḥ | bodhidṛḍhavīryeṇopacitakuśalopacayāḥ | dhyānavimokṣasamādhisamāpattyabhijñair vikrīḍitāḥ | mahāprajñāprabhāvabhāsena sarvabuddhadharmapadapravicayadeśanājñānakuśalāḥ | ākāśatalasamamaitrīcittāḥ | dṛḍhakaruṇāśayena sarvasattvaparipācanāvidhijñāḥ | muditādharmasaṃmodanāḥ | doṣānunayapratighamānātyantavarjitā upekṣayā nirdvayāḥ | śūnyatānimittāpraṇihitadharmanayapratiṣṭhitāḥ | mārāṅkuśakleśakalahāvilavinodinaḥ | sarvasattvāśayendriyavarāvaravidhijñāḥ | yathāpratyarhadharmārthajñānapradāyakāḥ | pṛthivyaptejovāyusamacittāḥ | sarvaparapravādimithyāmaṇḍalikagaṇapramathakāḥ | yuddhavijayocchritadhvajapatākāvivāryaśūrāḥ | gaṃbhīrabuddhadharmadaśabalavaiśāradyaparṣacchāradyabhaya-apagatāḥ | pratītyasamutpādāvatārasadasadubhayāntadṛṣṭisamatikrāntamadhyamapratipatpratipannāḥ | sarvātmātmīyasattvajīvajantupoṣapuruṣapudgalamānavamanujakārakavedakaśāśvatocchedabhavavibhavadṛṣṭigataparyutthānarahitāḥ | dhāraṇīsūtrāntarājatathāgatamudrāmudritāḥ | asaṅgajñānādhiṣṭhānaśatasahasrakoṭinayutakalparutaravitānācchedyapratibhānāḥ | buddharddhivikurvāṇaprātihāryādeśanānantabuddhakṣetrākramavikramagamanāgamanakuśalāḥ | samucchinnabhayakrodhamānamadamattāḥ | siṃhanādābhinādinaḥ | sarvasattvānām adhimātramadhyamṛdūnāṃ dṛḍhamitrā nirvāṇapratiṣṭhāpakāḥ | dharmameghagarjitayuktivimuktividyudamṛtavarṣābhipravarṣakāḥ | abhiprakīrṇadharmaratnās triratnavaṃśānupacchedakāḥ | yathāmaṇiratnaśuddhāśayā adhyātmabāhyapraśodhitamatayaḥ | lakṣaṇānuvyañjanavarasvatejo'laṃkārakuśalamūlaśatasahasravibhuṣitāḥ | sarvabuddhadharmābhiṣiktā ekajātipratibaddhayuvarājabhūtāḥ | sarvasattvādhimuktivimuktivineyavinayavidhijñāḥ | bodhibhūmimaṇḍāsanākramavikramavaiśāradyavidhijñāḥ | sarvabuddhakāryabuddhakāyaprakāśakāḥ saṃgrahanigrahacittaśūravaśavartino'nuttaradharmacakraratnapravartakāḥ | sarvas tasya tathāgatasya saṃghaḥ, śāradvatīputra, tādṛśā bodhisattvāḥ |

atha khalv asau sarvāvatī parṣat teṣāṃ bodhisattvānām imān evaṃrūpān varṇaguṇānuśaṃsānirdeśāñ śrutvā tuṣṭodagrāttamanāḥ pramuditāḥ prītisaumanasyajātā divyaiḥ puṣpair utpalapadmakumudapuṇḍarīkamandāravamahāmandāravair bhagavantam akṣayamatiṃ ca bodhisattvaṃ tāṃś ca bodhisattvān avakīrya lābhā naḥ sulabdhā yad vayaṃ tādṛśān satpuruṣān paśyāmo namaskurmaḥ paryupāsmahe, yeṣāṃ ca imān bodhisattvaguṇānuśaṃsānirdeśāñ śrutvānuttarāyāṃ samyaksaṃbodhau cittāny utpāditāni, teṣām api sattvānāṃ sulabdhā lābhā ity udānayati sma, atha ṣaḍtriṃśati sattvaśatasahasrāṇām anuttarāyāṃ samyaksaṃbodhau cittāny utpāditāni.

atha khalu bhagavān sthaviraśāradvatīputram āmantrayate sma: na ca tatra, śāradvatīputrānimiṣāyāṃ lokadhātau durgatyakṣaṇaduḥkhaśabdo'sti | āpattivibhramakleśaśabdo nāsti | mithyāpratipattiśikṣāvyatikramaśabdo nāsti | mātṛgrāmopapattiśabdo nāsti | mātsaryaduḥśīlavyāpādakausīdyavikṣepaduṣprajñaśabdo nāsti | āvaraṇavivaraṇaparyutthānavāsanāśabdo nāsti | adhimātramadhyamamṛduśabdo nāsti | sattvayānakṣetranānātvaśabdo nāsti, buddhanānātvaśabdo nāsti, dharmanānātvaśabdo nāsti, saṃghanānātvaśabdo nāsti | bhojanapānabhubhūkṣāpipāsāśabdo nāsti, ahaṃkāramamakāraparigrahaśabdo nāsti | māradṛṣṭiparyutthānavāsanāśabdo nāsti |

lokadhātur viśālā vistīrṇā ṣaṣṭikoṭinayutaśatasahasradvīpā, bodhisattvapraṇidhānenaikacandrasūryaprabhayā samantato'vabhāsitā | tasyāṃ khalu punar lokadhātau pāṇitālajātā nīlavaiḍūryamayī bhūmiḥ, sarvaratnapratyuptā, mṛdukācilindakasukhasaṃsparśā, aṣṭāpadanibaddhā, ratnavṛkṣaprākāraiḥ samalaṃkṛtā, nityasphuṭitaiḥ puṣpair upaśobhitā, niṣpāṣāṇaśarkarakathallaloṣṭakālaparvatā sumerusamalaṃkṛtā | na devamanuṣyayor bhojanānāṃ nānātvam asti, teṣāṃ sattvānām āhāro dharmaratir dhyānāhāraś ca | tatra lokadhātau tathāgatam arhantaṃ samyaksaṃbuddhaṃ samantabhadram anuttaraṃ dharmarājaṃ sthāpayitvā nāsty anyo rājā kaścit |

na ca sa bhagavān tebhyo bodhisattvebhyo prabhinnākṣaraśabdasaṃketapadair dharmaṃ deśayati, anyatra te bodhisattvāh taṃ bhagavantam upasaṃkramyānimiṣābhyāṃ cakṣurbhyāṃ prekṣamāṇā buddhānusmṛtisamādhiṃ pratilabhante | anutpattikadharmakṣāntilabdhavyākaraṇaṃ ca teṣāṃ vyākaroti. tasmāt lokadhātur animiṣā nāma |

tatra katamā buddhānusmṛtiḥ |

na rūpalakṣaṇaprabhāvitā | na vaṃśagotravārttāprabhāvitā | na pūrvāntaśuklacaryāprabhāvitā | nāparāntajñānacintāprabhāvitā | na pratyutpannasthitiprabhāvitā | na skandhadhātvāyatanaprabhāvitā | na dṛṣṭaśrutamatavijñātaprabhāvitā | na cittamanovijñānaprabhāvitā | na prapañcapracāraprabhāvitā | notpādasthitibhaṅgaprabhāvitā | na grahavigrahotsargaprabhāvitā | na smṛtimanasikāraprabhāvitā | na kalpavikalpaparikalpaprabhāvitā | na dharmalakṣaṇasvalakṣaṇaprabhāvitā | naikatvanānātvapṛthaktvaprabhāvitā | na cittālambanagaṇanāprabhāvitā | nādhyātmabāhyeñjanāprabhāvitā | na vikalpanimittaheyopadeyaprabhāvitā | na varṇasaṃsthānaliṅgaprabhāvitā | neryāpathacaritacaryāprabhāvitā | na śīlasamādhiprajñāvimuktivimuktijñānadarśanamanasikāraprabhāvitā | na balavaiśāradyāveṇikabuddhadharmasamāropaprabhāvitā |

evaṃ buddhānusmṛtir acintyāpracārāvijñaptilakṣaṇā | amamā amanasikārā nāsmṛtyamanasikārāvasthā | na skandhadhātvāyatanotpādavināśāvasthā | apratihatā | anavatārā | na sthitā nāsthitā na pratiṣṭhitā na saṃsthitā | na rūpavijñānasya niśrayaḥ | na vedanāsaṃjñāsaṃskāravijñānavijñeyo niśrayaḥ | na pṛthivīdhātuvijñānasya niśrayaḥ | nābdhātor na tejodhātor na vāyudhātor na vijñānadhātoḥ niśrayaḥ | na cakṣūrūpavijñānadhātoḥ niśrayaḥ | evaṃ na śrotrasya na śabdasya na ghrāṇasya na gandhasya na jihvāyā na rasasya na kāyasya na spraṣṭavyasya na manaso na dharmavijñānasya niśrayaḥ |

punar buddhānusmṛtiḥ sarvālambanāniśritā | sarvanimittāvyutthānā | sarvaceṣṭācetanācalanāpracārā | dṛṣṭaśrutamatavijñātānutpāditā | sarvendriyavimuktilakṣaṇānanuyānā | ekaikacittāpratisaṃdhiḥ | sarvakalpavikalpopaśāntiḥ | hatadoṣānunayapratighā | hetulakṣaṇavyavacchedanā | sarvaparāparamadhyāntagrāhasamucchedanā | prabhāsvarā samāropābhāvāt | niṣprītikāprabhedatayā asukhānāsvādanatayā | niṣparidāhādiśāntatvāt | vimuktilakṣaṇā sarvayatnavigamatvāt | akāyikārūpatayā, avedayitāvedakatayā, nirgranthir agranthitatayā, asaṃskṛtā niḥsaṃskāratayā, avijñaptilakṣaṇā nirvijñānatayā, anāyūhāgrahaṇatayā aniryūhānutsarjanatayā | anāśritānāśrayatayā | asaṃsthitāvedanatayā | nirvikāralakṣaṇāsaṃbhavatayā | sarvasmṛtimanasikāracittacaittadharmāsaṃgṛhītā | aparāmṛṣṭā | nirupādānā | ajvalitā | praśāntā | ādyanutpannā anutpādaprabhāvitā | dharmadhātusamavasaraṇā samāviṣamā ākāśasamasamā | cakṣūrūpamārgasamatikrāntā, evaṃ śrotraśabdaghrāṇagandhajihvārasamanodharmamārgasamatikrāntā.

etādṛśāṃ buddhānusmṛtiṃ te bodhisattvāḥ pratilabhante | te'syā buddhānusmṛter lābhamātreṇa sarvadharmānāvaraṇajñānaṃ labhante, buddhasya bhagavato bhāṣitaṃ ca dhārayanti na vismārayanti na smārayanti, sarvaśabdārthaviniścayaṃ ca labhante |

tathāgato'rhan samyaksaṃbuddhaḥ samantabhadraḥ, śāradvatīputra, na yatheha dvipratyayahetubhyām paraghoṣapratyātmayoniśomanasikārabhyāṃ samyagdṛṣṭim deśayati, te bodhisattvāḥ, śāradvatīputra, tasya tathāgatasya sahadarśanād viniścitārthataḥ ṣaḍpāramitāḥ paripūrayanti |

tat kasya hetoḥ | rūpalakṣaṇābhiniveśaprahāṇateyaṃ dānapāramitā | rūpalakṣaṇapratipraśrambhaṇateyaṃ śīlapāramitā | rūpalakṣaṇakṣayadharmateyaṃ kṣāntipāramitā | rūpalakṣaṇaviviktadarśanateyaṃ vīryapāramitā | rūpalakṣaṇacittānikṣepaṇateyaṃ dhyānapāramitā | rūpalakṣaṇaprapañcāpracārateyaṃ prajñāpāramitā |

evaṃ te bodhisattvā bhagavatas tathāgatasyārhataḥ samyaksaṃbuddhasya samantabhadrasya sahadarśanād viniścitārthataḥ ṣaṭpāramitāḥ paripūrayitvānutpattikadharmakṣāntivyākaraṇaṃ pratilabhante |

yeṣu buddhakṣetreṣv etādṛśā bodhisattvāḥ sthitās, tāni buddhakṣetrāṇi, yathā samantabhadrasya buddhakṣetram animiṣā lokadhātur, atyalpāni.

atha khalv āyuṣmāñ śāradvatīputro'kṣayamatiṃ bodhisattvaṃ tāṃś ca bodhisattvān idam avocat: sulabdhā lābhā yad yūyaṃ, kulaputra, bhagavantaṃ tathāgataṃ samantabhadraṃ tāṃś ca bodhisattvāṃs tāṃ ca lokadhātum animiṣāṃ paśyatha. akṣayamatir āha: tvam api, bhadanta śāradvatīputrānimiṣāṃ lokadhātuṃ bhagavantaṃ tathāgataṃ samantabhadraṃ ca tāṃś ca padmavyūhāṃs tāṃś ca bodhisattvān darśitum icchasi? śāradvatīputra āha: ahaṃ, kulaputrāsyāḥ sarvāvatyāḥ parṣadaḥ kuśalamūlapravardhanāya drakṣyāmi.

atha khalv akṣayamatir bodhisattvas tasyāṃ velāyāṃ sarvabuddhakṣetrasaṃdarśanaṃ nāma samādhiṃ samāpadyate sma. samanantarasamāpannaś ca sa kulaputro'tha sarvāvatī parṣat sthaviraśāradvatīputraś ca tām animiṣāṃ lokadhātuṃ taṃ ca bhagavantaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ samantabhadraṃ tāṃś ca ratnavyūhāṃs tāmś ca bodhisattvān dadṛśuḥ. dṛṣṭvā ca te sarva utthāya svakāt svakād āsanād añjaliṃ kṛtvā bhagavantaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ samantabhadraṃ tāmś ca bodhisattvān namaskurvanti sma.

atha khalu buddhānubhāvenākṣayamater bodhisattvasya cādhiṣṭhānenādṛṣṭapūrvā aśrutapūrvāḥ puṣpapūṭāḥ surabhayo vicitrā darśanīyā varṇikā manoramā teṣāṃ dakṣiṇapāṇau prādurbhavanti sma. te taiḥ puṣpapūṭaiḥ pūrvasyāṃ diśi yena bhagavāṃs tathāgato'rhan samyaksaṃbuddhaḥ samantabhadras tenāvakiranti sma | tair avakīrṇaiḥ puṣpapūṭais tatra buddhakṣetra āviṣkṛtais taṃ ca tathāgataṃ samantabhadram arhantaṃ samyaksaṃbuddhaṃ tāṃś ca bodhisattvān abhyavakirya te tāṃ sarvāṃ lokadhātuṃ puṣpaiḥ paripūrayati sma. ye bodhisattvās tasyāṃ lokadhātau prativasanti, te taṃ bhagavantaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ samantabhadram: kuto, bhagavann, eṣām evaṃrūpāṇāṃ darśanīyānāṃ puṣpāṇāṃ varṣaḥ pravarṣatīti papṛcchuḥ |

sa bhagavān āmantrayate sma: eṣa, kulaputrā, akṣayamatir bodhisattvaḥ, taṃ bhagavantaṃ tathāgataṃ śākyamuniṃ darśanāya vandanāya pūjanāya paryupāsanāya dharmaśravaṇāya tad bhagavataḥ śākyamuner buddhakṣetraṃ sahāṃ lokadhātum upasaṃkramya, tasyāṃ lokadhātau daśadiksaṃnipatitā bodhisattvā imāni puṣpāny avakiranti. sa ca bhagavān śākyamunis tathāgato mahāsaṃnipātaparivartaṃ nāma dharmaparyāyaṃ deśayaty, aprameyāś ca sattvā dharmam abhisamayanti.

ta ūcuḥ: kiyaddūra ito, bhagavaṃs, tasya tathāgatasya śākyamuner lokadhātuḥ? sa bhagavān avocad: asti paścimasyāṃ diśīto daśagaṅgānadīvālukāparamāṇurajaḥsamāni buddhakṣetrāṇy atikramya sahā nāma lokadhātuḥ. tatra śākyamunir nāma bhagavāṃs tathāgato'rhan samyaksaṃbuddho'dya tiṣṭhati dhriyate yāpayati dharmaṃ deśayati. ta ūcuḥ: vyavalokayiṣyāmo vayaṃ, bhagavaṃs, tāṃ sahāṃ lokadhātuṃ taṃ ca bhagavantaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ śākyamuniṃ tāṃś ca bodhisattvān.

atha khalu samantabhadras tathāgato'rhan samyaksaṃbuddhas tasyāṃ velāyāṃ kāyād evaṃrūpāṃ prabhāṃ pramumoca yayā prabhayā tāni buddhakṣetrāṇy abhinirbhidyeyaṃ sahāṃ lokadhātur bhagavān śākyamunis tathāgata ime ca bodhisattvāḥ tebhyaḥ svebhyo bodhisattvebhyo saṃdṛśyante sma. dṛṣṭvā ca te sarva utthāya svakāt svakād āsanād añjaliṃ kṛtvemaṃ bhagavantaṃ śākyamuniṃ tathāgatam imāṃś ca bodhisattvān praṇamyedam avocan: kuto, bhagavann, etāvanto bodhisattvāḥ saṃnipatitā yāvad evāsmiṃl lokadhātau vālāgrakoṭimātrān api bodhisattvān nikṣipen nāpūrṇatvaṃ bhavet?

sa bhagavān āha: ime bodhisattvāḥ, kulaputrā, aprameyebhyo daśadigbuddhakṣetrebhyo dharmaśravaṇāya saṃnipatitāḥ |
Like what you read? Consider supporting this website: