Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

I. Nidāna

[English text for this chapter is available]


evaṃ mayā śrutam ekasmin samaye |

bhagavān rājagṛhe viharati sma | tathāgatagocare | ratnavyūhamaṇḍalamāḍe | sarvatathāgataniveśane | mahāpuṇyālaṃkārasaṃbhāropacaye | mahācaryāniṣyande sarvabuddhadharmavipākābhinirvṛtte | mahābodhisattvabhavane | anantadharmadhātusaṃdarśane | tathāgatavikurvāṇādhiṣṭhāne | asaṅgagocarajñānapraveśe | mahāmuditāsamudaye | smṛtimatigatipraveśe'nānindite | jñānavyavacāre'tanmayāvabodhapraveśe'parāntakalpābhiṣṭute | sarvaguṇāprameyasaṃcaye |

bhagavān sarvadharmasamatābhisaṃbuddhaḥ | supravartitadharmacakro'nantaśiṣyagaṇasuvinītaḥ | sarvadharmavaśitāprāptaḥ | sarvasattvāśayasuvidhijñaḥ | indriyaparamapāramitāprāptaḥ | sarvasattvakleśavāsanānusaṃdhisamudghātanakuśalo'nābhogabuddhakāryāpratiprasrabdho |

mahatā bhikṣusaṃghena sārdhaṃ ṣaṣṭyā bhikṣuśatasahasraiḥ | sarvair ājāneyacittaiḥ | samyagājñāsuvimuktacittaiḥ | sarvakleśavāsanānusaṃdhisamudghātanābhiyuktais | tathāgatadharmarājaputrair | gambhīrabuddhadharmavihārakuśalair | anālambanadharmanirjātaiḥ | prāsādikeryāpathasaṃpannair | mahā_dakṣiṇīyais | tathāgatājñāsupratipannaiḥ |

mahatā ca bodhisattvagaṇena sārdhaṃ | nānābuddhakṣetrasaṃnipatitair asaṃkhyāpramāṇāprameyācintyāsamānupamātulyāparimitānabhilapyair bodhisattvair mahāsattvair sārdhaṃ | cittakṣaṇānantabuddhakṣetravikramavikrāntair āgatigatikuśalaiḥ | sarvatathāgatapūjopasthānābhyutthitair | atṛptabuddhadharmaśravaṇaparyeṣṭibhiḥ | satatasamitaṃ sarvasattvaparipācanānuyuktaiḥ | prajñopāyapāramiprāptair | anāvaraṇamokṣajñānapratiṣṭhitaiḥ | sarvakalpavikalpaprapañcasamatikrāntaiḥ | sarvajñabhūmyāsannībhūtais | tad yathā vidyuddevena ca bodhisattvena yuddhajayena ca bodhisattvena vairocanagarbheṇa ca bodhisattvena parākramavikrameṇa ca bodhisattvena vimatisamudghātinā ca bodhisattvena vighuṣṭaśabdena ca bodhisattvena vyavalokanacakṣuṣā ca bodhisattvena vigatatamasā ca bodhisattvena maitreyeṇa ca bodhisattvena mañjuśriyā caivaṃpramukhair asaṃkhyeyāprameyāparimitācintyāsamānupamāpramāṇānabhilāpyānabhilāpyair bodhisattvair mahāsattvaiḥ sārdham |
Like what you read? Consider supporting this website: