Satvata-samhita [sanskrit]

78,524 words

The Sanskrit text of the Satvata-samhita, one of the earliest available work from the Pancaratra tradition possibly dating as early as the 5th century A.D. Another text, the Ishvara-samhita, is supposed to be a shorter (simpler) version of this Satvatasamhita. This edition includes the nineteenth-century commentary (bhashya) by Alashinga-bhatta . Alternative titles: Sātvatasaṃhitā (सात्वतसंहिता, Satvatasamhita), Sātvata-saṃhitā (सात्वत-संहिता, Satvata-samhita), Sāttvatasaṃhitā (सात्त्वतसंहिता), Sāttvata-saṃhitā (सात्त्वत-संहिता), Alaśiṅgabhaṭṭaviracitabhāṣyopetā (अलशिङ्गभट्टविरचितभाष्योपेता) or Alaśiṅgabhaṭṭa (अलशिङ्गभट्ट, Alashingabhatta, Alasingabhatta, Alasinga)

(1) ekaviṃśaḥ paricchedaḥ
nārada uvāca(2)
bhagavānatha viśvātmā coditastālaketunā|
dvijapradhānā yat tanme ākarṇayata sāmpratam|| 1 ||
athaikaviṃśaḥ(3) paricchedo vyākhyāsyate | atra punarbhagavān vāsudevaḥ saṃkarṣaṇena yatpṛṣṭastacchṛṇvityāha---bhagavāniti|| 1 ||
(1.viṃśaḥ-a.) (2.`uvāca'nāsti----mu. aṭī.) (3.viṃśatiḥ---ma.)
saṅkarṣaṇa uvāca (4)
niyamāḥ kiṃ svarūpāstu dātavyā dīkṣitasya ca|
guruṇā pratipannasya śāsane'smin jagatprabho|| 2 ||
praśnaprakāramāha---niyamā iti|| 2 ||
(4.`uvāca' u. vihāya kutrāpi nāsti|)
śrībhagavānuvāca(5)
pratyekasmin hi niyame nirgate tu gurormukhāt|
prabrūyād (6) bāḍhamityevaṃ śiṣyaḥ śokāgniśāntaye|| 3 ||
evaṃ pṛṣṭo vāsudeva ācāryeṇaikaikasmin (7) niyame upadiṣṭe śiṣyo bāḍhaṃ bāḍhamiti brūyādityāha---pratyekasminniti|| 3 ||
(5.'uvāca' nāsti---mu. aṭī.)(6. brūyādvai---baka. bakha. a. u. )(7.ryeṇaikasmin--a.|)
nākramyā gauravī cchāyā daivī yānagatā tvapi|
guruvad guruvargaśca draṣṭavyo nityameva hi|| 4 ||
śayanāsanayānādyaṃ tadīyamabhivādayet(8)|
atandritaḥ sadā kuryād vyāpāraṃ (9) tadṛgṛhe'khilam|| 5 ||
nāsane tatsamakṣaṃ ca vastavyaṃ na ca dakṣiṇe|
suyantritaḥ saṃyatavāk tadājñāsampratīkṣakaḥ(10)|| 6 ||
tatsannidhau tu nānyeṣāṃ pratyutthānaṃ samācaret|
kuryāt saṃśayavicchittiṃ na tadādeśato vinā|| 7 ||
gurordevasya tattadvāhanasya ca chāyollaṅghanaṃ na kāryamityāha---netyardhena| ācāryaputrakalatrādiṣu cācāryadṛṣṭiḥ kāryetyāha---guruvādityardhena| guroḥ śayanāsanādīnāmapi namaskāraḥ kārya ityāha---śayanetyardhena| ācāryagṛhakṛtyeṣu jāgarūkeṇa bhavitavyamityāha---atandrita ityardhena| guroḥ samakṣamāsanopari taddakṣiṇabhāge na vartitavyamityāha---netyardhena| gurusaṃnidhāvavahito mitabhāṣī tadājñāpratīkṣakaśca bhūyādityāha---suyantrita ityardhena| gurusaṃnidhāvanyeṣāṃ pratyutthānādikaṃ na kuryādityāha---tadityardhena gurvājñāṃ vinā pṛcchakāṇāṃ śasayavicchedanaṃ na kuryādityāha---kuryādityardhena|| 4--7 ||
(8.vanda---u.)(9.rān---u.)(10.tadājñāṃ sampratīkṣate---mu. uṭī.)
vyākhyānamāgamānāṃ ca yogābhyāsaśca dhāraṇā|
avaśyakāryāṇyetāni(1) svagṛhe na gurorgṛhe|| 8 ||
āgamavyākhyādīnāṃ svagṛha eva kartavyatvamācāryagṛhe tanniṣedhaṃ cāha---vyākhyānamiti|| 8 ||
(1) evamādikamanyacca---mu. aṭī.|)
na śaṅkhacakrapadmāṅke bhoktavyaṃ bhājane tu vai|
tallakṣma copalaṃ kāṣṭhaṃ loṣṭaṃ phalakādikam|| 9 ||
kramaṇīyaṃ na pādena kalpyaṃ naivāsanārthataḥ|
bhagavacchāsanajñānāmārādhanaratātmanām|| 10 ||
yathocitaṃ(2) yathāśakti pūjā kāryā sadaiva hi|
śaṅkhacakrādyaṅkitapātre na bhoktavyamityāha---netyardhena| śaṅkhacakrāṅkitaṃ śilākāṣṭhaloṣṭaphalakādikaṃ ca pādena nākramaṇīyam, āsanārthaṃ na kalpanīyamiti cāha--tallakṣmeti| bhagavacchāstrābhijñānāṃ taduktabhagavadārādhananiṣṭhānāṃ ca nirantaraṃ yathāśaktyarcanaṃ kāryamityāha---bhagavacchāsaneti|| 9--11 ||
(2. citābakha. u.)
prāsādaṃ devadevīyamācāryaṃ pāñcarātrikam(3)|| 11 ||
aśvatthaṃ ca vaṭaṃ dhenuṃ satsamūhaṃ(4) gurorgṛham|
dūrāt pradakṣiṇīkuryānnikaṭat pratimāṃ vibhoḥ|| 12 ||
(3.pañca---bakha. a. u.)(4.satsamīpaṃ---u.)
daṇḍavatpraṇipātaistu namaskuryāccaturdiśam|
na yānapādukārūḍho na sopānatkapādabhṛt(5)|| 13 ||
bhagavadvimānādīnāṃ pradakṣiṇanamaskāraprakārāvāha---prāsādamiti dvābhyām| chāyākramaṇabhiyā dūrādityuktamiti jñeyam|| 11--13 ||
(5. naha---bakha.|)
(1) na vikṣiptamanā bhūtvā saṃviśed bhagavadgṛham|
bhagavanmandirapraveśakāle pādukāmupānahaṃ padbhyāṃ na spṛśedanyatra manovṛttiṃ ca na vartayedityāha---neti|| 14 ||
(1.vini--mu. aṭī.)
na vyākhyāvasare kuryāt pratyutthānābhivādane|| 14 ||
nābhaktānāṃ na mūrkhāṇāṃ nāstikānāṃ viśeṣataḥ|
dātavyaḥ saṃpraveśaśca nopahāsaratātmanām|| 15 ||
āgamavyākhyānakāle pratyutthānapraṇāmaniṣedhamabhaktādīnāṃ tatra praveśaniṣedhaṃ cāha---neti sārdhena| nāstikānāmityatrāpi netyanuṣaṅgaḥ kāryaḥ|| 14--15 ||
nāpūjitaṃ samudghāṭyaṃ śāsanaṃ pārameśvaram|
samakṣaṃ nānyabhaktānāṃ na tatsandehaśāntaye|| 16 ||
prakāśanīyaṃ tallobhānna (2) cā'nyāyena no bhayāt|
ayogyaṃ prati vā'nyadevatābhaktānāṃ samakṣaṃ lobhād bhayādanyāyādvā bhagavacchāstraṃ na prakāśyamityāha---neti|| 16---17 ||
(2.cānyena kuto---mu. aṭī.|)
sugandhaphalapuṣpādyamapūrvamucitaṃ(3)(4) ca yat || 17 ||
abhojyaṃ gurudevāgninivedanavivarjitam(5)|
apūrvaṃ yogyaṃ phalapuṣpādikaṃ vastu gurudevāgnisamarpaṇamantarā na bhojyamityāha---sugandheti|| 17---18 ||
(3.ṣpāḍhya---baka.|) (4. mapūta--aṭī.) (5. vinivedana---bakha. vinivedita---a. u.|)
taskarāt patitāccaṇḍād dambhalobhamadānvitāt(1)|| 18 ||
mātrāvittaṃ na gṛhṇīyādabhaktādupacārataḥ|
gṛhītvā bhagavadbimbaṃ vṛttyarthamaṭatīha yaḥ|| 19 ||
taskarādibhyo mātrādravyapratigrahaniṣedhamāha(2)---taskarāditi| tathā ca smarati(3)śāṇḍilyaḥ---
kulaṭāṣaṇḍhapatitasvairibhyaḥ kākiṇīmapi|
udyatāmapi gṛhṇīyānnāpadyapi kadācana|| 6/18) iti|| 18--19 ||
(1. sama--mu. aṭī. baka.)(2.divya---a.) (3.smaranti śāṇḍilyāḥ---ma.|)
nagarāpaṇavīthīṣu (3) tasya devalakasya ca|
darśanaṃ sparśanaṃ naiva(4)kuryāt sambhāṣaṇaṃ tathā (5) || 20 ||
svagṛhe samārādhyaṃ bhagavadbimbamādāya dravyārjanārthaṃ nagarādiṣu saṃcaramāṇasya devalakasya darśanādikamapi na kāryamityāha---gṛhītveti sārdhena| nanvetanmandirasthabhagavadbimbaviṣayamapi syāditi cenna, tasya rājādhīnatayā bahirdravyārjanārthamānetumaśakyatvāt, tatra tādṛśaśaṅkāyā evānavakāśāt|| 19--20 ||
(3.vīthīnāṃ--baka. bakha. u.|) (4. caiva---mu. aṭī. baka. a.|)(5. nahi--mu. aṭī.|)
gāyet tu bhagavadgāthāṃ yo grāme nagarāntare|
taṃ prabhustāvakaṃ caiva pūjayeccaiva sarvadā|| 21 ||
śrīmadbakuṇṭhābharaṇādiviracitadivyaprabandhagāthāgāyakānāṃ nirantarapūjyatvamāhagāyediti|| 12 ||
viṣṇuvrataparaṃ caiviṣṇvāyatanavāsinam|
viṣṇvālāpakathāsaktaṃ viṣṇvāyatanamārjakam|| 22 ||
stāvakaṃ (6) vaiṣṇavānāṃ ca viṣṇudharmaparāyaṇam|
paryeṣṭikṛd vaiṣṇavānāṃ mānyo vai viṣṇuvat sadā|| 23 ||
bhagavatkaiṅkaryaparāṇāṃ viṣṇuvat pūjyatvamāha---viṣṇviti dvābhyām| vaiṣṇavānāṃ paryeṣṭikṛd vaiṣṇavadharmānveṣaṇaparaḥ, pūjanārthaṃ bhāgavatānveṣaṇapara iti vā'rthaḥ| " paryeṣaṇā parīṣṭiścānveṣaṇā ca gaveṣaṇā" (2/7/32) ityamaraḥ| gāyediti vacanaṃ śaṭhakopādyarcanaparam, viṣṇuvrataparamityādikaṃ śāṇḍilyādyarcanaparamityapi sarasam|| 22--23 ||
(6. śrāvakaṃ---mu. aṭī. baka. bakha.|)
prātarutthāya cinvīyāt svārāmāt svayameva hi|
pūjārthamastramantreṇa puṣpādīn prayataḥ sadāḥ|| 24 ||
yāyādaraṇyamathavā nirbādhaṃ hi tadārjane(1)|
akaṇṭakadrumotthāśca kaṇṭakadrumajā api|| 25 ||
bhagavadārādhanārthaṃ puṣpādīnāmāharaṇaprakāramāha--prātariti sārdhena| " atra vaiśeṣikārcanādiṣu kadācit prātaḥ śabdasya mukhyārthatā, anyathā'bhigamanavidhinā prātaḥ kāloparodhāt, anyeṣu ca sarveṣu śāstreṣu dvitīyakāla eva dravyārjanavidhānāt| prātaḥ śabdena sannikarṣavaśāt tvarātiśayasiddhyarthaṃ taducitakālo lakṣyate, " sāyaṃ prātardvijātīnāmaśanaṃ vidhicoditam" itivat| ata evātratyamutthānaṃ ca na svāpānantarabhāvi, (2)api tu---" tataḥ puṣpakuśādīnāmutthāyārjanamācaret"(3) (22/69) iti jayākhyasaṃhitoktamabhigamanānantaraṃ devasannidherutthānam" (pṛ. 129) iti śrīpañcarātrarakṣāyāṃ vyākyātam| evaṃ vyākhyānaṃ gṛhārcanaprakaraṇe samañjasaṃ bhavati| mandire tu prābhātikārcanādīnāṃ kartavyatvāt tatra pratyahaṃ prātaḥ śabdasya mukhyārthataiva saṃbhavatīti bodhyam|
nanu prātarutthāya cinvīyādityādiniyamaḥ svagṛhārcanapara eva, mandirārcane tu puṣpādyāharaṇaṃ paricārakaiḥ kriyata iti cenna, yata ubhayatrāpi svārjitaṃ mukhyam, anyārjitaṃ gauṇamiti siddham| nanu tarhi svayamevopādānapravṛttaḥ kathaṃ mandire prābhātikādyarcanādi nirvahediti cet, śaktaḥ sarvaṃ nirvahatyeva| aśaktasya gauṇānuṣṭhānam| anyathā mandirārcanaparasyābhigamanādipāñcakālikānuṣṭhānaṃ kathaṃ siddhyet| ata eva hi pārameśvarādiṣu(4) dvādaśakālārcanapravṛttasyāpi pāñcakālikadharmānuṣṭhāpanāvakāśaḥ pradarśitaḥ| paricārakāścedapi prātaḥ kālaṃ vinā puṣpādyāharaṇaṃ punaḥ kadā kuryuḥ| gṛhārcanārthamiva taiḥ saṃbhavakāle saṃgṛhītaṃ puṣpādikaṃ kathaṃ prābhātikārcane upayujyate|| 24--25 ||
(1.rjanaiḥ--baka. bakha.|)(2.svapnāntara--a.|) (3.phalā--mu.|) (4.pārameśvarenavamādhyāye|)hṛdyāḥ sugandhāḥ karmaṇyā grāhyāḥ sarve sitādayaḥ|
ugragandhā hyakarmaṇyāstvaprasiddhāstathaiva ca|| 26 ||
catuṣpathaśivāvāsaśmaśānāvanimadhyagāḥ|
kṣatā aśanipātādyaiḥ krimikīṭasamāvṛtāḥ|| 27 ||
varjanīyāḥ prayatnena patrapuṣpaphalādayaḥ|
ambujāni sugandhīni sitaraktādikāni(1) ca|| 28 ||
yoktavyāni pavitrāṇi nityamārādhane(2) tu vai |
sāṅkurāṇi ca patrāṇi bhūgatānyevameva hi|| 29 ||
vihitānyarcane nityaṃ yathartuprabhavāṇi ca|
na gṛhe karavīrotthaiḥ kusumairarcanaṃ hitam|| 30 ||
viśeṣataḥ sakāmasya siddhibhūtayutasya ca|
ato'nyathā na doṣo'sti doṣa unmattakādibhiḥ|| 31 ||
sadyohṛtānāṃ vihitastvamlānānāṃ yathā (3) krayaḥ|
pradānamambusiktānāṃ teṣāṃ kāryaṃ na cānyathā|| 32 ||
nirdoṣatāṃ prayāntyāśu mantriṇāmavalokanāt|
bhavanti bhaktipūtāni hṛnmantraniratātmanām|| 33 ||
na kāṃsyapātre bhoktavyaṃ na tatra vinivedayet|
devāya madhuparkādyaṃ tathā vai sati sambhave|| 34 ||
mṛṇmayāyasapātreṣu(4) na dhūpamapi nirdahet|
dhūpārthaṃ gugguluḥ sājyo deyaścābhāvato'paraḥ(5)|| 35 ||
saha ghaṇṭāraveṇaiva dīpārthaṃ parivarjayet|
medo majjā'satītailaṃ ghṛtaṃ tailavimiśritam|| 36 ||
nāvikaṃ(6) madhuparkārthe dadhikṣīrādikaṃ śubham|
kaulatthaḥ(7) kaudravaḥ kṛṣṇaśālyuttho naudano hitaḥ|| 37 ||
nāpakvānnaṃ na māṃsaśca nāranālavibhāvitam|
na cārādhanakāle tu samuttiṣṭhet tvarānvitaḥ|| 38 ||
atha puṣpaphalapatrāṅkurāṇāṃ madhuparkadhūpadīpadravyāṇāṃ haviḥ pākopayuktadravyāṇāṃ ca grāhyāgrāhyatvaniyamamāha---akaṇṭakadrumotthāścetyārabhya nāranālavibhāvitamityantam| evaṃ puṣpādīnāṃ haviḥ pākadravyāṇāṃ ca varjyāvarjyavibhāgaḥ saṃhitāntareṣu śrīpañcarātrarakṣāyāṃ (pṛ. 127--134) ca vistareṇa vicārito draṣṭavyaḥ || 25--38 ||
(1.ktāni kānicit---mu. aṭī. baka.|) (2. dhakena tu--mu. ṭī.|) (3.yadā--mu.|) (4.pātrāṇāṃ--bakha. a. u.|) (5.śca surabhiḥ paraḥ---mu. aṭī.|) (6.nādhikaṃ--a. u.|) (7.kaulutthaḥ kaulayaḥ kārṣṇa--mu. aṭī.|)
ā samāptikriyāṃ(1) caiva uparodhena kenacid|
ārādhanakāle kenacit kāraṇena tvarayā notthātavyamityāha---neti|| 38--39 ||
(1.kriyāṃ--a. u.|)
ādhārād bhagavadbimbād bhadrapīṭhānmalacyutiḥ(2) || 39 ||
na kāryā kaṇṭakairlohairmṛdukūrcādinā vinā|
bimbādiśodhanaṃ śikhipakṣādimṛdukūrcairvinā kaṇṭakādibhirna kāryamityāha--ādhārāditi|| 39---40 ||
(2. jjalacyutiḥ---mu. aṭī. baka.|)
na snāyānna svapennagno na maunaṃ cācared guroḥ|| 40 ||
nocchiṣṭaṃ saṃspṛśet kiñcinnāśnīyād bhagavadgṛhe|
sannikarṣe na cāgnestu na gṛhe madyasaṃkare|| 41 ||
snānakāle svāpakāle ca vivastro na bhavet, guruṣu bhaunaṃ na kuryāt, ucchiṣṭaṃ na spṛśet, bhagavanmandirādiṣu na bhuñjīteti cāha---neti sārdhena| atra bhojananiṣedhamātratātparyeṇa nikṛṣṭotkṛṣṭānāṃ saha pāṭhaḥ kṛti iti bodhyam| yathā " śvayuvamaghonām" (6/4/133) iti sahapaṭhitāḥ pāṇininā|| 40--41 ||
bhaktānāṃ kṛtadīkṣāṇāṃ vyaṅgyaḥ (3)śāstrārtha eva hi|
anyeṣāṃ (4) dharmaśāratraṃ ca lobhanirmuktayā dhiyā|| 42 ||
śiṣyāṇāṃ viṣṇubhaktānāṃ nityaṃ kuryācca saṃgraham|
kṛtadīkṣāṇāmeva bhagavacchāstro vācyaḥ, tadanyeṣāṃ tu kevaladharmaśāstrameva vācyamiti, dravyasaṃgrahaṇabuddhiṃ vinā kevalamupakārārtha vaiṣṇavānāṃ śiṣyāṇāṃ saṃgrahaṇaṃ kuryāditi(5) cāha---bhaktānāmiti sārdhena|| 42--43 ||
(3. vyaṅgaṃ śāstrārthameva ca---mu. aṭī.|)(4.na kuryāt tairjigīṣuḥ san---mu. aṭī.|) (5. dityāha--a.|)
mānamātsaryakārpaṇyalobhamohādayo'guṇāḥ|| 43 ||
netavyāstānavaṃ (6) sarve yāvajjīvāvadhi(7) kramāt|
svaniṣṭhāḥ śiṣyaniṣṭhāśca mānādidurguṇāḥ kārśyaṃ netavyā ityāha--māneti| tānavaṃ tanutvam, kārśyamityarthaḥ|| 43---44 ||
(6.varjanīyāḥ prayatnena--mu. aṭī.|) (7.vadhiṃ--bakha. a.|)
akasmādupasannānāṃ deśāntaranivāsinām|| 44 ||
iṣṭopadeśaḥ kartavyo nārāyaṇaratātmanām|
deśāntarādāgatānāṃ vaiṣṇavānāmiṣṭopadeśaḥ kārya ityāha---akasmāditi || 44--45 ||
yo na vettyācyutaṃ tattvaṃ (1)pañcarātrārthameva ca|| 45 ||
tathā sadvaiṣṇavīṃ dīkṣāṃ nānāśāstroktalakṣaṇām|
na tena saha sambandhaḥ kāryo bhinnakrameṇa tu|| 46 ||
avaiṣṇavena saha saṃbandho na kārya ityāha---ya iti sārdhena || 45--46 ||
(1. pāñca--baka.|)
na śāstrārthasya śāstrāṇāṃ buddhipūrva upaplavaḥ|
ācartavya ihājñānāt (2) pāramparyakramaṃ vinā|| 47 ||
śāstraśāstrārthayoḥ sāṅkaryaṃ na kāryamityāha---neti| etadvacanatātparyamevamuktaṃ śrīpañcarātrakṣāyām---" askhalitapāramparyapratyabhijñāneṣu sthāneṣu paridṛśyamānapramāṇamūlānyācāraparamparāgṛhītāni ca karmāṇi na mātrayāpi parihāpyāni,(3)na ca tadviruddhānyupādeyānītyuktaṃ bhavati" (pṛ. 5) iti|| 47 ||
(2.ihā'jñatvāt--baka. bakha., ihā'jñātvā--a. u.|)(3.hāpya ca tadviruddhānītyuktaṃ bhavatīti--a. ma.|)
praṣṭavyo bhagavadbhakta āpto lakṣaṇakovidaḥ|
prasiddha ārjave vṛddho naṣṭaṃ śāstrārthalakṣaṇam|| 48 ||
cirakālarāṣṭrakṣobhādinā praskhalitapāramparyapratyabhijñāneṣu sthāneṣu vṛddhamukhāt tajjñātavyamityāha---praṣṭavya iti|| 48 ||
mudrāmaṇḍalamantrāgāṃ nissandehapareṇa ca|
bhavitavyaṃ gurūṇāṃ ca sakāsāt sarvadaiva hi|| 49 ||
mudrāmaṇḍalamantrāśca guroḥ sakāśānniḥ sandehaṃ jñātavyā ityāha---mudreti|| 49 ||
na ca sarvajñamantrāṇāṃ vinā bhāvāṃśakena tu|
ānukūlyaṃ gaveṣṭavyaṃ muktvā maṇḍaladarśanam(4)|| 50 ||
bhagavanmantrāṇāṃ siddhārivīkṣaṇādinā''nukūlyānveṣaṇaṃ na kāryamityāha---na ceti|| 50 ||
(4.nāt--baka. bakha.|)
nābhicakre tu hṛtpadme kandamūle galāvaṭe(5)|
bhrūmadhye brahmarandhre ca sthāneṣveteṣu mantrarāṭ|| 51 ||
smartavyaḥ sūryasaṃkāśaḥ pravāse śayane'dhvani|
svaśarīre mantranāthasmaraṇasthānāni tatkālāṃścāha---nābhīti sārdhena|| 51--52 ||
(5. kulā--a. u.|)
mṛgasūkaramāṃsāni nādyānmīnotthitāni ca|| 52 ||
na haṃsakacchapīyāni na śṛṅgāṭapalāni ca|
siṃhasūkarādirūpairbhagavato'vatīrṇatvāt (1) tattanmāṃsāni na bhakṣayet| tathā catuṣpathavikrītamāṃsāni ca na bhakṣayediti cāha---mṛgeti| mṛgasūkarādiṣu bhagavadbuddhireva kāryeti bhāvaḥ| uktaṃ khalu nṛsiṃhakalpe samayopadeśaprakaraṇe---
dūrādeva namaskāryo mṛgarāḍ vyāghra eva |
tadākṛtirmṛgo vānyo taccarmāpi ca (2) nāruhet|| (17/129)iti|
evaṃ māṃsaniṣedhaśca kṛtayugaviṣayaḥ, kalau sāmānyato niṣedhāt|| 42--43 ||
(1.tanmāṃsāni--a.|)(2.na cāru--ma.|)
na tathā padmabījāni na vaṭāgraṃ samāruhet|| 53 ||
chedyamānaṃ na tatpaśyet taddalaṃ nāṅghriṇā spṛśet|
evaṃ padmasya bhagavadāśritatvāt tadbījānāmabhakṣyatvam, bhagavato vaṭapatraśāyitvāt tadārohaṇādiniṣedhaṃ cāha--na tatheti|| 53--54 ||
puṇyakṣetraṃ mahātīrthaṃ siddhāśramamanuttamam|| 54 ||
vaiṣṇavīṃ parṣadaṃ vāpi vyaktisthānaṃ tathācyutam|
āsādya maṇḍalaṃ kṛtvā cakraṃ dvādaśārakam|| 55 ||
nirvāhaṇīyaṃ vidhivat cāturmāsyaṃ mahāmate|
gṛhe saṃyamapūrvaṃ cakraṃ (3)kṛtvā tu kuḍyagam|| 56 ||
caturvidhena rajasā pratimāyā athāgrataḥ|
cāturmāsyavratānuṣṭhānasthānānyāha---puṇyakṣetramiti tribhiḥ|| 54--57 ||
(3. kramaṃ--mu. aṭī.|)
saṃyuktānapi(4) pūrvoktairetāṃśca samayān(5) sadā|| 57 ||
nirvāhakāṇāṃ bhaktānāṃ prayacchet satataṃ guruḥ|
etān samayān nirvāhakāṇāṃ śiṣyāṇāmupadiśedityāha--saṃyuktāniti| pūrvoktaiḥ śrīnṛsiṃhakalpoktaiḥ(6) samayairityarthaḥ|| 57--58 ||
(4.natha--a.) (5.samayāṃstadā--a.|) (6.saptadaśe paricchede 124--139) ślokeṣūktaiḥ|)
jñātvā nirvāhakaṃ bhaktaṃ tasyādau deśikena tu|| 58 ||
samuddiśyāstu(1) te sarve nirvahatyatha yeṣu vai|
pūrvaṃ śiṣyasya nirvāhakatāṃ jñātvā tasya samayā upadeṣṭavyāḥ| tatastasya yeṣu yeṣu nirvāhaḥ saṃbhavati, sa teṣu teṣu samayeṣu punaryathā samayacyuto na bhavet, tathā niyojanīya ityāha---jñātveti sārdhena|| 58--59 ||
(1.śyāśca mantrārhā--u.|)
teṣu teṣu niyoktavyo yathā na cyavate punaḥ|| 59 ||
ghāvanti(2) samayaghnasya savighnāstu vināyakāḥ|
vimukhāḥ siddhayo yānti hyāpado hi bhavanti ca|| 60 ||
jñātvaivaṃ sāvadhānena nirvaktavyaṃ(3) hi tān prati|
samayabhraṣṭasyāniṣṭaparamparā saṃbhavati, ataḥ sāvadhānaṃ samayāḥ pālanīyā ityāha---dhāvantīti sārdhena| vināyakā duṣṭagrahaviśeṣā ityarthaḥ| " bhūtapretapiśācāśca yakṣarakṣovināyakāḥ (10/6/27) iti śrībhāgavate| samayaghnasya dhāvanti samayaghnaṃ prati dhāvantītyarthaḥ|| 60--61 ||
(2.yāvanti--aṭī. baka. a.|) (3.bhavitavyaṃ--u.|)
sāramādāya vai buddhyā nirmathya niyamodadhim|| 61 ||
kṛpayā guruṇā deyaṃ(4)samayānāṃ tu pañcakam|
eteṣu samayeṣu sārabhūtamagnibhaktigurubhavatyādipañcakaṃ viśeṣeṇopadeṣṭavyamityāha---sāramiti sārdhena|| 61--62 ||
(4.deyamaśaṭhānāṃ--mu. baka. bakha. a. u.|)
bhaktiragnau gurau mantre śāstre tadadhikāriṇi|| 62 ||
niyataṃ pañcakasyāsya(5) yathāvat paripālanāt|
anuṣṭhānāt tu nānyeṣāṃ svātantryeṇa yathecchayā|| 63 ||
bhavyānāṃ(6) manaso'bhīṣṭāḥ pravartante hi siddhayaḥ|
etatsamayapañcakasya paripālanādanyeṣāṃ samayānāmananuṣṭhāne'pi mano'bhīṣṭasiddhimān bhavatītyāha---niyatamiti sārdhena| athavā gurvādicodanāṃ vinā'nyeṣāṃ karmaṇāṃ svacchandasvātantryeṇānuṣṭhānābhāvāccetyarthaḥ(7)|yadvā (ānandaḥ?) kriyāpadenānvaye paripālanāditi(8) lyablope pañcamī|| 63--64 ||
(5.kaṃ cāsya--mu. aṭī. baka. bakha.|) (6.havyānāṃ-a.)(7.svacchandaṃ--a.|) (8.namiti-a.)
ye'nirmalena manasā uparodhāt tu kurvate|| 64 ||
pālanaṃ samayānāṃ ca te majjantyasite'dhvani|
suprasannena manasā yathaitat paripālyate||
tathā prasādamabhyeti sva ātmā tu (1) hitaiṣiṇām|| 65 ||
evaṃ samayaparipālanaṃ kurvatāmapi manaḥ kāluṣye sati naiṣphalyaṃ tadabhāve sāphalyaṃ cāha--ya iti dvābhyām| anirmaleneti padacchedaḥ|| 64--65 ||
(1. hi karmiṇām--u.|)
nūnaṃ kāluṣyamuktānāṃ sthitānāsiha satpathe|
(2)samayisādhakācāryaputrakāṇāṃ bhavecchubham|| 66 ||
iti śrīpāñcarātre(3) śrīsātvatasaṃhitāyāṃ samayavidhirnāma(4)
(5) ekaviṃśaḥ paricchedaḥ||
ataścaturvidhaśiṣyāṇāmapi manaḥ kāluṣyarahitānāmeva śubhaṃ bhavedityāha--nūnamiti|| 66 ||
iti śrīmauñjyāyanakulatilakasya yadugirīśacaraṇakamalārcakasya
yogānandabhaṭṭācāryasya tanayena alaśiṅgabhaṭṭena viracite
sātvatatantrabhāṣye ekaviṃśaḥ (6) paricchedaḥ||
(2.samaye--mu. baka. bakha. a. u.|) (3.pañca--u.|) (4.`nāma' nāsti--baka. bakha. u.|)(5.ekaviṃśatitamaḥ--u., viṃśatitamaḥ--a.|)(6.viṃśatiḥ--ma.|)

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sattvata-samhita Chapter 21

Cover of edition (2009)

Isvarasamhita in Five Volumes
by V. Varadachari and G. C. Tripathi (2009)

1598 pages; [Publisher: Indira Gandhi National Centre for the Arts and Motilal Banarsidass Publishers Pvt. Ltd.] Sanskrit Text with English Translation

Buy now!
Cover of edition (2009)

Satvata Samhita with the Commentary of Alashinga Bhatta
by (2009)

715 pages; [Volume II] सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]

Buy now!
Cover of edition (2007)

Satvata Samhita: A Pancaratra Agama
by Sudhakar Malaviya (2007)

775 pages; Sanskrit Text with Hindi Translation; सात्वतसंहिता (संस्कृत एवम् हिन्दी अनुवाद) [Publisher: Chowkhamba Sanskrit Series Office]; ISBN: 978817080244x

Buy now!
Like what you read? Consider supporting this website: