Satvata-samhita [sanskrit]

78,524 words

The Sanskrit text of the Satvata-samhita, one of the earliest available work from the Pancaratra tradition possibly dating as early as the 5th century A.D. Another text, the Ishvara-samhita, is supposed to be a shorter (simpler) version of this Satvatasamhita. This edition includes the nineteenth-century commentary (bhashya) by Alashinga-bhatta . Alternative titles: Sātvatasaṃhitā (सात्वतसंहिता, Satvatasamhita), Sātvata-saṃhitā (सात्वत-संहिता, Satvata-samhita), Sāttvatasaṃhitā (सात्त्वतसंहिता), Sāttvata-saṃhitā (सात्त्वत-संहिता), Alaśiṅgabhaṭṭaviracitabhāṣyopetā (अलशिङ्गभट्टविरचितभाष्योपेता) or Alaśiṅgabhaṭṭa (अलशिङ्गभट्ट, Alashingabhatta, Alasingabhatta, Alasinga)

(1)dvāviṃśaḥ paricchedaḥ
saṅkarṣaṇa uvāca(2)
lakṣaṇaṃ jñātumicchāmi caturṇāṃ(3) deva sāmpratam|
vijñātavyāstu kairliṅgairbhedasteṣāṃ tu kiṃ kṛtaḥ|| 1 ||
atha dvāviṃśaḥ paricchedo vyākhyāsyate| iha pūrvaṃ paricchedānte sūcitānāṃ sāmayikādīnāṃ caturṇāṃ lakṣaṇaṃ pṛcchati saṃkarṣaṇaḥ---lakṣaṇamiti|| 1 ||
(1.ekaviṃśatimaḥ---a.|) (2.`uvāca' nāsti--mu. aṭī.|) (3. varṇānāṃ--u.|)
śrībhagavānuvāca(4)
yaḥ śrīmān śraddadhānastu matimān sudṛḍhavrataḥ|
satyavāg bhagavadbhakto mitāśī saṅgavarjitaḥ|| 2 ||
gurvārādhananiṣṭhastu sthirabuddhiratandritaḥ|
sadvaiṣṇavakule jātaḥ susaṃskāraiḥ susaṃskṛtaḥ|| 3 ||
purā māpitṛbhyāṃ tu nītaḥ sadyogyatāpadam(5)|
vimuktasaṅkaro dāntaḥ paratra bhayaśaṅkitaḥ|| 4 ||
sādhusaṅgasamākāṅkṣī(6) śāstrārthāsvādalampaṭaḥ|
tatsañcayavyasanavān dhārmikāṇāṃ pathi sthitaḥ|| 5 ||
śubhakarmarato nityamadīnaḥ sattvavān(7) kṣamī|
dhīro dayāparaścaiva sādhūnāmupakārakṛt|| 6 ||
nirmalāmbaradhārī ca vimalāṅgaḥ sadaiva hi|
priyabhāṣī prasannāsyaḥ paradravyeṣvalolupaḥ|| 7 ||
paradāraspṛhāmuktaḥ sadvivekapadāśritaḥ|
kṣatraviṭśūdrajātīyo madyamāṃseṣvalampaṭaḥ|| 8 ||
śaucasvādhyāyanirataḥ santuṣṭaḥ satatodyataḥ(8)|
(9) ucchiṣṭavarjanaparaścakrataptatanuḥ sadā|| 9 ||
(10)mānamātsaryakārpaṇyaparityāgaparo mahān|
daive pitrye sadodyukto dambhācāravivarjitaḥ|| 10 ||
niḥ śeṣāṇāmakarmaṇyadravyāṇāṃ parihārakṛt|
māturjanakaniṣṭhānāṃ sadbandhūnāṃ ca vatsalaḥ|| 11 ||
uktanirvāhakaścā(11) bhīrnityaṃ nīcāsanapriyaḥ|
sarveṣāmūrdhvato nityaṃ sthitikāmaparāyaṇaḥ|| 12 ||
vaṃśoddhāraikaratayā(12) sudhiyā'laṅkṛtaḥ sadā|
guruprasādādanyatra svagṛhe gurorgṛhe|| 13 ||
labdhadarśanamātro vai mantramūrtestu maṇḍale|
gurudṛgvīkṣaṇenaiva prokṣaṇeneva(13) saṃskṛtaḥ|| 14 ||
buddhyate tāvatā caiva kṛtārtho'smīti sāmpratam|
tataḥ prabhṛtikālācca suprasannācca(14) deśikāt|| 15 ||
pāṭhapūrvaṃ hi śāstrārthamabhyarthayati yo'niśam|
śrutvā vicārayatyarthānekānte vijane sthitaḥ|| 16 ||
nābhimānapadaṃ yāti susampūrṇo'pi(15) coditaḥ|
śikṣayatyatha nānyeṣāṃ (16) lubdhaḥ svārthasya siddhaye|| 17 ||
nodgrāyahati śāstrārthamabhyarthayati(17) yo'niśam|
na vikriyāmavāpnoti hyākṣipte'pyatha saṃsadi(18)|| 18 ||
na manyate(19) tadā samyag vijeṣyāmīti vādinaḥ|
kuṇḍamaṇḍalamudrāstrapīṭhabimbālayeṣu ca|| 19 ||
samantreṣu ca buddhisthaṃ nityaṃ kuryācca saṃgraham(20)|
ayanādiṣu kāleṣu pratyahaṃ tvasya sambhavāt|| 20 ||
devamarcāpayet kuryāt svayaṃ māntramarcanam|
gurvādiṣṭo gurūṇāṃ ca kuryāt pādābhivandanam|| 21 ||
kāryā teṣāṃ na jijñāsā yayā yāntyaprasannatām|
prasādya vidhivat pṛcchedabuddhamatha vismṛtam|| 22 ||
vijñātamathavā(21) jñātamācāryaiḥ paricoditaḥ|
klṛptāṃ(22) teṣāṃ svakāṃ mudrāṃ guptāṃ kṛtvā prakāśayet(23) || 23 ||
saṃskṛtaśrutapāṭhābhyāṃ svaguruṃ prārthayet tataḥ|
bhagavadyāgapūrvaṃ tu putrakākhyaṃ paraṃ padam|| 24 ||
asannidhānāt svaguroḥ prārthayet tatpratiṣṭhitam(24)|
tadabhāvāt tu vai cānyaṃ kramāt sadvaiṣṇavo hi yaḥ|| 25 ||
nānyadarśanasaṃsthaṃ tu guroryasmādavaiṣṇavāt|
karmatantraṃ samantraṃ ca dravyasāmānyajaṃ(25) phalam|| 26 ||
nūnaṃ vaiphalyamāyāti tasmāt taṃ parivarjayet|
dravyamantrakriyābhāvabhedāt phalamanaśvaram|| 27 ||
jāyate karmiṇāṃ śaśvadabhedād vai hyakarmiṇām(26)|
(27) sarvatra samabuddhīnāmātmanyabhiratātmanām|| 28 ||
lokācāraviyuktānāṃ yajñavigrahiṇāṃ tu vai|
jñātvaivaṃ saha vai yasya sambandhaḥ saphalo bhavet|| 29 ||
sarvadā sa upāstavya ihāmuṣmikasiddhaye|
liṅgairetaiḥ parijñeyaḥ sahajotthairakṛtrimaiḥ|| 30 ||
ācāryaiḥ samayī nāma śiṣyo jātyā caturvidhaḥ|
evaṃ putrakapūrvo ye parijñeyāstu te trayaḥ|| 31 ||
evaṃ pṛṣṭo vāsudevaḥ pūrvaṃ samayilakṣaṇamāha--yaḥ śrīmānityārabhya śiṣyojātyā caturvidha ityantam| evaṃ ca yathoktalakṣaṇaviśiṣṭo dīkṣoktarītyā netrabandhavimocanapūrvakaṃ labdhamaṇḍaladarśanamātraḥ śāstrārthagrahaṇaśīlo'yanādiviśeṣeṣveva bhagavadarcanaparo yaḥ sa samayīti jñeyaḥ|| 2--31 ||
(4.`uvāca' nāsti--mu. aṭī.|) (5. param--baka. bakha.|) (6.masākāṅkṣī--mu. aṭī.|)(7.satya--baka. bakha. a.|) (8.tthitaḥ--a.|) (9.utkṛṣṭamadhyamanyūnatapaḥ--baka. bakha. a. u.|)(10.manovāgdṛṣṭa--baka. bakha. a. u.|) (11.styāgī--u.|) (12.ddhāraṇabhūtāyāḥ--baka., ddharaṇa--u.,bhūtāya--a.|)(13.naiva--a. u.|) (14.supraśnācca su--bakha., suprasannāṃśca deśikān--a.|)(15.rṇe tu--bakha.|) (16.yallubdhaṃ svārtha--bakha.,yallabdhaṃ svārtha--a., yallabdhaṃ svātma--u.|) (17. `bhyārthayati yo'niśam| na vikriyāmavāpnoti hyā' nāsti--a. u.|) (18.śaṃsati--u.|) (19.manyeta kadā---bakha. a. u.|)(20. grahe--bakha.|) (21.mapi ca--bakha.|) (22. kṛtvā--bakha., kastvaṃ--a., astvaṃ--u.|) (23.praśānta--a., praśāta--u.|)(24.sa prati--u.|) (25.saṃghātajaṃ--mu. aṭī.|)(26.dvaiśya---mu. aṭī. baka. bakha.|) (27. sarvataḥ u.|)
putrakasya viśeṣalakṣaṇānyāha--vijñātā guruṇā yasyetyārabhya svaputrādadhikaḥ sadetyantam| evaṃ ca samyag gṛhītaśāstrārthaḥ putrapadārho'yamiti guruṇā jñātaḥ| maṇḍalopari prakṣepitapuṣpāñcalikastadā prabhṛtyatrācyutamarcayeti guruṇānujñāto bimbe maṇḍale'psu pratyahaṃ dhyānanyāsavahnitarpaṇāni vinā mantramātrārcanaparaḥ śāstrārthaparyālocanādiśīlo yaḥ sa putraka iti jñeyaḥ|| 32--41 ||
kintu tasya(1) viśeṣo yastamidānīṃ nibodhatu|
pūrvoktāni samayilakṣaṇāni putrakādiṣu triṣvapi samānāni| tadviśeṣāṃstūparivakṣyāmītyāha--evamiti|| 32 ||
(1.yasya--a. u.|)
vijñātā guruṇā yasya viniyogāt kṛtārthatā|| 32 ||
svalpamadhyottamādyena śikṣitenāgamena ca|
tasyānugrahabuddhyā tu āhūtasyācyutālaye(2)|| 33 ||
kṛtvā nirīkṣaṇādyaṃ ca devadhāmni (3) tu kṣepayet|
tuṣṭo mantramayaṃ samyak sārghyapuṣpākṣatāñjaliḥ(4) || 34 ||
tataḥ prabhṛti kālācca dhyānaṃ nyāsādikaṃ vinā|
pūjanaṃ mantramātreṇa vahnitarpaṇavarjitam|| 35 ||
yogyatāpadasiddhyarthaṃ dattaṃ bimbe'pya sthale|
sāmānyavidhinā cokto guruṇā cārcayācyutam(5)|| 36 ||
sa tatheti taduktaṃ ca (6) matvā''ste(7) muditaḥ(8) sadā|
ālocayaṃstu śāstrārthaṃ svamudrāmudritaṃ(9) tu vai|| 37 ||
śaktyā nirīkṣamāṇaṃ ca yogakṣemādikaṃ guroḥ|
tadārādhananiṣṭhastu taccittastatparāyaṇaḥ|| 38 ||
samākṣiptastadādeśānmantramudrādvayaṃ vinā|
kīrtyarthaṃ svagurorbrūyāta jñātaṃ śāstrārthamuttamam|| 39 ||
vicārya svadhiyā samyag vaiṣṇavānāṃ hi saṃsadi|
(10)yathā naiti janānāṃ ca madhye mātsaryabhūmitām|| 40 ||
sa śiṣyaḥ putrako nāma svaputrādadhikaḥ sadā|
putrakasya viśeṣalakṣaṇānyāha--vijñātā guruṇā yasyetyārabhya svaputrādadhikaḥ sadetyantam| evaṃ ca samyag gṛhītaśāstrārthaḥ putrapadārho'yamiti guruṇā jñātaḥ| maṇḍalopari prakṣepitapuṣpāñcalikastadā prabhṛtyatrācyutamarcayeti guruṇānujñāto bimbe maṇḍale'psu pratyahaṃ dhyānanyāsavahnitarpaṇāni vinā mantramātrārcanaparaḥ śāstrārthaparyālocanādiśīlo yaḥ sa putraka iti jñeyaḥ|| 32--41 ||
(2.ābhū--mu. aṭī.|) (3.vadet svayam--mu. aṭī.|) (4. hitā-bakha. a. u.|) (5.trārcanā--a., trārcayā--u.|) (6.`ca matvā''ste" kṣemādika' nāsti--u.|) (7.matta--mu. aṭī.|) (8.tastadā---a.|) (9.tastu--a.|)(10. yathābhyeti--u.|)
sādhakākhye viśeṣo yastamidānīṃ nibodha(1) me|| 41 ||
pūrvavallabdhadīkṣastu mantrārādhanatatparaḥ|
snānādinā'khilenaiva devabhūtena karmaṇā|| 42 ||
siddhaye svātmanaścaiva na(2) lokārādhanāya ca|
vane vāyatanoddeśe svagṛhe manorame|| 43 ||
mantrasevārghyadānaṃ ca kuryānmantravrataṃ mahat|
paramaḥ pālanīyaśca tenaiṣa(3) samayaḥ sadā|| 44 ||
yadatīva ca saṃlabdhaṃ yacchaktyānandamātmani(4)|
tadāścaryaṃ na vaktavyaṃ pūjāpūrvaṃ gurorvinā|| 45 ||
ātmīyamudrāsaṃyukto nityodyuktaḥ svakarmaṇi|
śraddhayā yaḥ sa boddhavyaḥ sādhako bhagavanmayaḥ|| 46 ||
atha sādhakalakṣaṇamāha--sādhakākhye viśeṣo ya ityārabhya sādhako bhagavanmayaityantam| evaṃ ca yāvantaṃ pūrvoktadīkṣayā saṃskṛta āyatane vane bhavane yathāvidhidhyānanyāsādibhiḥ saha mantrārcanaṃ kurvan japādibhistatsādhanaparo yaḥ sa sādhaka iti bodhyaḥ|| 41--46 ||
(1.dhatu--a.|) (2.lokānāṃ sādhanāya--mu. aṭī.|) (3.tenaiva--mu. aṭī.)(4.tmanaḥ--a.|)
liṅgaiḥ pūrvoditairyuktastvabhiyukto(1) viśeṣataḥ|
anugrahārthaṃ guruṇā bhaktānāṃ viniyojitaḥ|| 47 ||
padāni padamantrāṇāṃ sārthakāni ca vetti yaḥ|
vācyavācakabhāvena sāṅgānaṅgavaśena (2) (3)|| 48 ||
karavigrahakahlāracakranyāsārthameva ca|
samena viṣameṇaiva sakṛccitrādikena(4) ca|| 49 ||
teṣāmarthavaśāccaiva viniyogaṃ hi vastuṣu|
dhyānadaivatavijñānād vyāpakatvaṃ tu cādhvani|| 50 ||
nirliṅgaṃ devatānāṃ ca śabdabrahmatvameva hi|
yathāvadanujānāti svavarṇaiḥ prāgudīritam|| 51 ||
sāṅkaryamāgamānāṃ ca vetti vākyavaśāt tu yaḥ|
tatra vai trividhaṃ vākyaṃ divyaṃ ca munibhāṣitam|| 52 ||
pauruṣaṃ cāravindākṣa(5) tadbhadamavadhāraya|
yadarthāḍhyamasandigdhaṃ svacchamalpākṣaraṃ sthiram(6)|| 53 ||
tatpārameśvaraṃ vākyamājñāsiddhaṃ ca(7) mokṣadam|
praśaṃsakaṃ vai(8) siddhīnāṃ saṃpravartakamapyatha|| 54 ||
sarveṣāṃ rañjakaṃ gūḍhaṃ niścayīkaraṇakṣamam|
munivākyaṃ tu tadviddhi niścayīkaraṇakṣamam|| 55 ||
anarthakamasambaddhamalpārthaṃ śabdaḍambaram|
anirvāhakamādyoktervākyaṃ tatpauruṣaṃ smṛtam|| 56 ||
heyaṃ cānarthasiddhīnāmākaraṃ(9) narakāvaham|
prasiddhārthānuvādaṃ yat saṃgatārthaṃ(10) vilakṣaṇam|| 57 ||
api cet pauruṣaṃ vākyaṃ grāhyaṃ tanmunivākyavat|
evamādeyavākyottha āgamo yo mahāmate|| 58 ||
sanmārgadarśanaṃ (11) kṛtsnaṃ vidhivādaṃ ca viddhi tam|
tatprāmāṇyāt tu yatkiñcit samabhyūhya yathārthataḥ|| 59 ||
pūrvāparāvirodhena nirvāhayati sarvadā|
bhaktānāṃ coditastvevaṃ padavākyapramāṇavit|| 60 ||
svamudrālaṅkṛtaścāpi yaḥ sadā cakradhṛk caret|
sa deśiko niboddhavyaḥ sarvaiḥ sāmayikairguṇaiḥ(12)|| 61 ||
athācāryalakṣaṇamāha---liṅgaiḥ pūrvoditairyukta ityārabhya sarvaiḥ sāmayikairguṇairityantam| atha prasaṅgāt śāstrasaṅkarabhedaṃ divyādibhedairāgamatraividhyamapi darśitam| tatra munibhāṣitasyāpi sāttvikādibhedaistraividhyamaiśvara(1/47-63)-pārameśvarā(10/347-374) diṣūpabṛṃhitaṃ grāhyam| etatsāṅkaryāvicāraḥ śrīpañcarātrarakṣāyāṃ bahuśaḥ pratipādito draṣṭavyaḥ| " anirvāhakamādyokteriti divyamunibhāṣitayorviruddhārthatvamucyate| asaṃbaddhamiti pūrvāparaviruddhatvam" pṛ.(29) iti pauruṣavākyalakṣaṇaprakaraṇoktaṃ padadvayamapi tatraiva vyākhyātam| evaṃ ca pūrvoktalakṣaṇairyukto vratādibhiḥ siddhamantra ācāryābhiṣekenābhiṣiktaḥ padamantrādyarthajñānasaṃpanno yaḥ sa ācārya iti bodhyaḥ|
nanu "pūrvavallabdhadīkṣaḥ" (22/42) iti sādhakasya| " liṅgaiḥ pūrvoditairyuktaḥ" (22/47) ityācāryasya ca prāptadīkṣatvamuktaṃ bhavati, samayiputrakayostu tannāsti, tathāpi tayormantramātrārcane kathamadhikāraḥ siddhyati? dīkṣākālamantarā tayormantraḥ kadā prāpta iti cet, madhye (13)(kamanīyā?kimanayā) śaṅkayā, vacanāt pravṛttiḥ vacanānnivṛttiḥ| adīkṣitānāmarcanā (na) dhikārapratipādakāni vacanāni tu mudrānyāsasahitārcanādhikāraniṣedhaparāṇi boddhyāni| mantrastu maṇḍaladarśanānantaraṃ śāstrābhyāsasamaya eva saṃgṛhyate|| 47--61 ||
(1.ṣikto--a. u.|)(2. sāṅganāṅga--mu. aṭī.|) (3.ca-u.|)(4.sakṛd dvi--u.|)(5.tvara--a. u.)(6.smṛtam--mu. aṭī.|) (7.hi--mu. aṭī. baka.|) (8.hi-mu. aṭī. baka.)|(9.syādartha--a.|)(10.`saṃgatārtha....yatkiñcit' nāsti--u.|) (11.samārga--baka. bakha.|)(12.sāmayikādikaiḥ---bakha. a. u., sāmayikairguṇaiḥ--aṭiṃ|)(13.hyeka--a.|)
vedayatyanyathātmānaṃ(1) (2) yo'nyasmin yojitaṃ pade|
kṛtvāpekṣāṃ tu hṛdaye sa yādi narake'dhamaḥ|| 62 ||
no bhājanaṃ syāt siddhīnāṃ kramatyāge kṛte sati|
samayiputrādyavarapadastho'pi(3) pratiṣṭhāpekṣayā sādhakācāryapadārūḍhatvenātmānaṃ vedayati, tasya mahattaraṃ doṣamāha---vedayatīti sārdhena|| 62--63 ||
(1.coda--u.|) (2.yo'yamanyo jitaḥ--baka. bakha., mayā'smin yojitaḥ--a., yo'smin saṃyojitaḥ pare--u.|) (3. samayī putrāvara--a.|)
svamācāraṃ(1) svakāṃ jātiṃ svagotraṃ svagurorgṛham|| 64 ||
evaṃ svācārajātigotrādigopane'pi pātityaṃ saṃbhavatītyāha---evamiti sārdhena| prāṅniṣiddhena mantramudrādinetyarthaḥ,
samākṣiptastadādeśānmantramudrādvayaṃ vinā|
kīrtyarthaṃ svagurorbrūyād jñātaṃ śāstrārthamuttamam|| (22/39)
ityādibhisteṣāṃ prakāśana(sya) niṣiddhatvāt| atastvahaṅkārādutkṛṣṭatvakathanaṃ ca na kāryam|| 63--64 ||
 (1.svapadam, gopāyati, svamācāramiti paṅktitrayakramaḥ---aṭī.|)
tasmācchreyo'rthinā nityaṃ nābhimānaṃ na tatkṣayāt(2)|
adharottaratā samyag ācartavyā ca kutracit|| 65 ||
vāstavikārthakathanaṃ śreyaskaramityāha--tasmāditi|| 65 ||
(2.tatkṣaṇāt--u.|)
saṅkarṣaṇa(3) uvāca(4)
mudrācatuṣṭayaṃ deva kīdṛglakṣaṇalakṣitam|
jñāyate yatparijñānād deśikāntaṃ catuṣṭayam|| 66 ||
pūrvoktasamayiputrakādijñāpakatattanmudrācatuṣṭayalakṣaṇaṃ pṛcchati saṃkarṣaṇaḥ--mudreti|| 66 ||
(3. `saṅkarṣaṇa'nāsti---u.|) (4.`uvāca' a. vihāya kutrāpi nāsti|)
śrībhagavānuvāca(5)
yatpūrvaṃ nṛhareḥ proktaṃ śiromudrādipañcakam|
tadaṅguṣṭhavinirmuktaṃ viddhi nyūnāṅgulaiḥ kramāt||
catuṣṭayaṃ caturṇāṃ tu gurvantānāṃ yathāsthitam|| 67 ||
iti śrīpāñcātre(6) śrīsātvatasaṃhitāyāmadhikārimudrābhedavidhirnāma(7) (8)
dvāviṃśaḥ(9) paricchedaḥ||
evaṃ pṛṣṭo vāsudevaḥ pūrvaṃ nṛsiṃhakalpokta(16/102) śikhāmudrādicatuṣṭayameva samayiputrakā(ṇāṃ? dīnāṃ) mudrācatuṣṭayamityāha---yaditi sārdhena|| 67 ||
(5. bhagavān---mu. aṭī. baka. bakha.|)(6.pañca--bakha. a. u.|) (7.caturvidhaśiṣyācāryalakṣaṇaṃ nāma--baka.|)(8.`nāma' nāsti--bakha. a. u.|) (9.dvāviṃśatiḥ--bakha., dvāviṃśatitamaḥ--u., ekaviṃśatitamaḥ--a.|)
iti śrīmauñjyāyanakulatilakasya yadugirīśacaraṇakamalārcakasya
yogānandabhaṭṭācāryasya tanayena alaśiṅgabhaṭṭena viracite|
sātvatatantrabhāṣye dvāviṃśaḥ paricchedaḥ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sattvata-samhita Chapter 22

Cover of edition (2009)

Isvarasamhita in Five Volumes
by V. Varadachari and G. C. Tripathi (2009)

1598 pages; [Publisher: Indira Gandhi National Centre for the Arts and Motilal Banarsidass Publishers Pvt. Ltd.] Sanskrit Text with English Translation

Buy now!
Cover of edition (2009)

Satvata Samhita with the Commentary of Alashinga Bhatta
by (2009)

715 pages; [Volume II] सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]

Buy now!
Cover of edition (2007)

Satvata Samhita: A Pancaratra Agama
by Sudhakar Malaviya (2007)

775 pages; Sanskrit Text with Hindi Translation; सात्वतसंहिता (संस्कृत एवम् हिन्दी अनुवाद) [Publisher: Chowkhamba Sanskrit Series Office]; ISBN: 978817080244x

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: