Satvata-samhita [sanskrit]

78,524 words

The Sanskrit text of the Satvata-samhita, one of the earliest available work from the Pancaratra tradition possibly dating as early as the 5th century A.D. Another text, the Ishvara-samhita, is supposed to be a shorter (simpler) version of this Satvatasamhita. This edition includes the nineteenth-century commentary (bhashya) by Alashinga-bhatta . Alternative titles: Sātvatasaṃhitā (सात्वतसंहिता, Satvatasamhita), Sātvata-saṃhitā (सात्वत-संहिता, Satvata-samhita), Sāttvatasaṃhitā (सात्त्वतसंहिता), Sāttvata-saṃhitā (सात्त्वत-संहिता), Alaśiṅgabhaṭṭaviracitabhāṣyopetā (अलशिङ्गभट्टविरचितभाष्योपेता) or Alaśiṅgabhaṭṭa (अलशिङ्गभट्ट, Alashingabhatta, Alasingabhatta, Alasinga)

(1)dvāviṃśaḥ paricchedaḥ
saṅkarṣaṇa uvāca(2)
lakṣaṇaṃ jñātumicchāmi caturṇāṃ(3) deva sāmpratam|
vijñātavyāstu kairliṅgairbhedasteṣāṃ tu kiṃ kṛtaḥ|| 1 ||
atha dvāviṃśaḥ paricchedo vyākhyāsyate| iha pūrvaṃ paricchedānte sūcitānāṃ sāmayikādīnāṃ caturṇāṃ lakṣaṇaṃ pṛcchati saṃkarṣaṇaḥ---lakṣaṇamiti|| 1 ||
(1.ekaviṃśatimaḥ---a.|) (2.`uvāca' nāsti--mu. aṭī.|) (3. varṇānāṃ--u.|)
śrībhagavānuvāca(4)
yaḥ śrīmān śraddadhānastu matimān sudṛḍhavrataḥ|
satyavāg bhagavadbhakto mitāśī saṅgavarjitaḥ|| 2 ||
gurvārādhananiṣṭhastu sthirabuddhiratandritaḥ|
sadvaiṣṇavakule jātaḥ susaṃskāraiḥ susaṃskṛtaḥ|| 3 ||
purā māpitṛbhyāṃ tu nītaḥ sadyogyatāpadam(5)|
vimuktasaṅkaro dāntaḥ paratra bhayaśaṅkitaḥ|| 4 ||
sādhusaṅgasamākāṅkṣī(6) śāstrārthāsvādalampaṭaḥ|
tatsañcayavyasanavān dhārmikāṇāṃ pathi sthitaḥ|| 5 ||
śubhakarmarato nityamadīnaḥ sattvavān(7) kṣamī|
dhīro dayāparaścaiva sādhūnāmupakārakṛt|| 6 ||
nirmalāmbaradhārī ca vimalāṅgaḥ sadaiva hi|
priyabhāṣī prasannāsyaḥ paradravyeṣvalolupaḥ|| 7 ||
paradāraspṛhāmuktaḥ sadvivekapadāśritaḥ|
kṣatraviṭśūdrajātīyo madyamāṃseṣvalampaṭaḥ|| 8 ||
śaucasvādhyāyanirataḥ santuṣṭaḥ satatodyataḥ(8)|
(9) ucchiṣṭavarjanaparaścakrataptatanuḥ sadā|| 9 ||
(10)mānamātsaryakārpaṇyaparityāgaparo mahān|
daive pitrye sadodyukto dambhācāravivarjitaḥ|| 10 ||
niḥ śeṣāṇāmakarmaṇyadravyāṇāṃ parihārakṛt|
māturjanakaniṣṭhānāṃ sadbandhūnāṃ ca vatsalaḥ|| 11 ||
uktanirvāhakaścā(11) bhīrnityaṃ nīcāsanapriyaḥ|
sarveṣāmūrdhvato nityaṃ sthitikāmaparāyaṇaḥ|| 12 ||
vaṃśoddhāraikaratayā(12) sudhiyā'laṅkṛtaḥ sadā|
guruprasādādanyatra svagṛhe gurorgṛhe|| 13 ||
labdhadarśanamātro vai mantramūrtestu maṇḍale|
gurudṛgvīkṣaṇenaiva prokṣaṇeneva(13) saṃskṛtaḥ|| 14 ||
buddhyate tāvatā caiva kṛtārtho'smīti sāmpratam|
tataḥ prabhṛtikālācca suprasannācca(14) deśikāt|| 15 ||
pāṭhapūrvaṃ hi śāstrārthamabhyarthayati yo'niśam|
śrutvā vicārayatyarthānekānte vijane sthitaḥ|| 16 ||
nābhimānapadaṃ yāti susampūrṇo'pi(15) coditaḥ|
śikṣayatyatha nānyeṣāṃ (16) lubdhaḥ svārthasya siddhaye|| 17 ||
nodgrāyahati śāstrārthamabhyarthayati(17) yo'niśam|
na vikriyāmavāpnoti hyākṣipte'pyatha saṃsadi(18)|| 18 ||
na manyate(19) tadā samyag vijeṣyāmīti vādinaḥ|
kuṇḍamaṇḍalamudrāstrapīṭhabimbālayeṣu ca|| 19 ||
samantreṣu ca buddhisthaṃ nityaṃ kuryācca saṃgraham(20)|
ayanādiṣu kāleṣu pratyahaṃ tvasya sambhavāt|| 20 ||
devamarcāpayet kuryāt svayaṃ māntramarcanam|
gurvādiṣṭo gurūṇāṃ ca kuryāt pādābhivandanam|| 21 ||
kāryā teṣāṃ na jijñāsā yayā yāntyaprasannatām|
prasādya vidhivat pṛcchedabuddhamatha vismṛtam|| 22 ||
vijñātamathavā(21) jñātamācāryaiḥ paricoditaḥ|
klṛptāṃ(22) teṣāṃ svakāṃ mudrāṃ guptāṃ kṛtvā prakāśayet(23) || 23 ||
saṃskṛtaśrutapāṭhābhyāṃ svaguruṃ prārthayet tataḥ|
bhagavadyāgapūrvaṃ tu putrakākhyaṃ paraṃ padam|| 24 ||
asannidhānāt svaguroḥ prārthayet tatpratiṣṭhitam(24)|
tadabhāvāt tu vai cānyaṃ kramāt sadvaiṣṇavo hi yaḥ|| 25 ||
nānyadarśanasaṃsthaṃ tu guroryasmādavaiṣṇavāt|
karmatantraṃ samantraṃ ca dravyasāmānyajaṃ(25) phalam|| 26 ||
nūnaṃ vaiphalyamāyāti tasmāt taṃ parivarjayet|
dravyamantrakriyābhāvabhedāt phalamanaśvaram|| 27 ||
jāyate karmiṇāṃ śaśvadabhedād vai hyakarmiṇām(26)|
(27) sarvatra samabuddhīnāmātmanyabhiratātmanām|| 28 ||
lokācāraviyuktānāṃ yajñavigrahiṇāṃ tu vai|
jñātvaivaṃ saha vai yasya sambandhaḥ saphalo bhavet|| 29 ||
sarvadā sa upāstavya ihāmuṣmikasiddhaye|
liṅgairetaiḥ parijñeyaḥ sahajotthairakṛtrimaiḥ|| 30 ||
ācāryaiḥ samayī nāma śiṣyo jātyā caturvidhaḥ|
evaṃ putrakapūrvo ye parijñeyāstu te trayaḥ|| 31 ||
evaṃ pṛṣṭo vāsudevaḥ pūrvaṃ samayilakṣaṇamāha--yaḥ śrīmānityārabhya śiṣyojātyā caturvidha ityantam| evaṃ ca yathoktalakṣaṇaviśiṣṭo dīkṣoktarītyā netrabandhavimocanapūrvakaṃ labdhamaṇḍaladarśanamātraḥ śāstrārthagrahaṇaśīlo'yanādiviśeṣeṣveva bhagavadarcanaparo yaḥ sa samayīti jñeyaḥ|| 2--31 ||
(4.`uvāca' nāsti--mu. aṭī.|) (5. param--baka. bakha.|) (6.masākāṅkṣī--mu. aṭī.|)(7.satya--baka. bakha. a.|) (8.tthitaḥ--a.|) (9.utkṛṣṭamadhyamanyūnatapaḥ--baka. bakha. a. u.|)(10.manovāgdṛṣṭa--baka. bakha. a. u.|) (11.styāgī--u.|) (12.ddhāraṇabhūtāyāḥ--baka., ddharaṇa--u.,bhūtāya--a.|)(13.naiva--a. u.|) (14.supraśnācca su--bakha., suprasannāṃśca deśikān--a.|)(15.rṇe tu--bakha.|) (16.yallubdhaṃ svārtha--bakha.,yallabdhaṃ svārtha--a., yallabdhaṃ svātma--u.|) (17. `bhyārthayati yo'niśam| na vikriyāmavāpnoti hyā' nāsti--a. u.|) (18.śaṃsati--u.|) (19.manyeta kadā---bakha. a. u.|)(20. grahe--bakha.|) (21.mapi ca--bakha.|) (22. kṛtvā--bakha., kastvaṃ--a., astvaṃ--u.|) (23.praśānta--a., praśāta--u.|)(24.sa prati--u.|) (25.saṃghātajaṃ--mu. aṭī.|)(26.dvaiśya---mu. aṭī. baka. bakha.|) (27. sarvataḥ u.|)
putrakasya viśeṣalakṣaṇānyāha--vijñātā guruṇā yasyetyārabhya svaputrādadhikaḥ sadetyantam| evaṃ ca samyag gṛhītaśāstrārthaḥ putrapadārho'yamiti guruṇā jñātaḥ| maṇḍalopari prakṣepitapuṣpāñcalikastadā prabhṛtyatrācyutamarcayeti guruṇānujñāto bimbe maṇḍale'psu pratyahaṃ dhyānanyāsavahnitarpaṇāni vinā mantramātrārcanaparaḥ śāstrārthaparyālocanādiśīlo yaḥ sa putraka iti jñeyaḥ|| 32--41 ||
kintu tasya(1) viśeṣo yastamidānīṃ nibodhatu|
pūrvoktāni samayilakṣaṇāni putrakādiṣu triṣvapi samānāni| tadviśeṣāṃstūparivakṣyāmītyāha--evamiti|| 32 ||
(1.yasya--a. u.|)
vijñātā guruṇā yasya viniyogāt kṛtārthatā|| 32 ||
svalpamadhyottamādyena śikṣitenāgamena ca|
tasyānugrahabuddhyā tu āhūtasyācyutālaye(2)|| 33 ||
kṛtvā nirīkṣaṇādyaṃ ca devadhāmni (3) tu kṣepayet|
tuṣṭo mantramayaṃ samyak sārghyapuṣpākṣatāñjaliḥ(4) || 34 ||
tataḥ prabhṛti kālācca dhyānaṃ nyāsādikaṃ vinā|
pūjanaṃ mantramātreṇa vahnitarpaṇavarjitam|| 35 ||
yogyatāpadasiddhyarthaṃ dattaṃ bimbe'pya sthale|
sāmānyavidhinā cokto guruṇā cārcayācyutam(5)|| 36 ||
sa tatheti taduktaṃ ca (6) matvā''ste(7) muditaḥ(8) sadā|
ālocayaṃstu śāstrārthaṃ svamudrāmudritaṃ(9) tu vai|| 37 ||
śaktyā nirīkṣamāṇaṃ ca yogakṣemādikaṃ guroḥ|
tadārādhananiṣṭhastu taccittastatparāyaṇaḥ|| 38 ||
samākṣiptastadādeśānmantramudrādvayaṃ vinā|
kīrtyarthaṃ svagurorbrūyāta jñātaṃ śāstrārthamuttamam|| 39 ||
vicārya svadhiyā samyag vaiṣṇavānāṃ hi saṃsadi|
(10)yathā naiti janānāṃ ca madhye mātsaryabhūmitām|| 40 ||
sa śiṣyaḥ putrako nāma svaputrādadhikaḥ sadā|
putrakasya viśeṣalakṣaṇānyāha--vijñātā guruṇā yasyetyārabhya svaputrādadhikaḥ sadetyantam| evaṃ ca samyag gṛhītaśāstrārthaḥ putrapadārho'yamiti guruṇā jñātaḥ| maṇḍalopari prakṣepitapuṣpāñcalikastadā prabhṛtyatrācyutamarcayeti guruṇānujñāto bimbe maṇḍale'psu pratyahaṃ dhyānanyāsavahnitarpaṇāni vinā mantramātrārcanaparaḥ śāstrārthaparyālocanādiśīlo yaḥ sa putraka iti jñeyaḥ|| 32--41 ||
(2.ābhū--mu. aṭī.|) (3.vadet svayam--mu. aṭī.|) (4. hitā-bakha. a. u.|) (5.trārcanā--a., trārcayā--u.|) (6.`ca matvā''ste" kṣemādika' nāsti--u.|) (7.matta--mu. aṭī.|) (8.tastadā---a.|) (9.tastu--a.|)(10. yathābhyeti--u.|)
sādhakākhye viśeṣo yastamidānīṃ nibodha(1) me|| 41 ||
pūrvavallabdhadīkṣastu mantrārādhanatatparaḥ|
snānādinā'khilenaiva devabhūtena karmaṇā|| 42 ||
siddhaye svātmanaścaiva na(2) lokārādhanāya ca|
vane vāyatanoddeśe svagṛhe manorame|| 43 ||
mantrasevārghyadānaṃ ca kuryānmantravrataṃ mahat|
paramaḥ pālanīyaśca tenaiṣa(3) samayaḥ sadā|| 44 ||
yadatīva ca saṃlabdhaṃ yacchaktyānandamātmani(4)|
tadāścaryaṃ na vaktavyaṃ pūjāpūrvaṃ gurorvinā|| 45 ||
ātmīyamudrāsaṃyukto nityodyuktaḥ svakarmaṇi|
śraddhayā yaḥ sa boddhavyaḥ sādhako bhagavanmayaḥ|| 46 ||
atha sādhakalakṣaṇamāha--sādhakākhye viśeṣo ya ityārabhya sādhako bhagavanmayaityantam| evaṃ ca yāvantaṃ pūrvoktadīkṣayā saṃskṛta āyatane vane bhavane yathāvidhidhyānanyāsādibhiḥ saha mantrārcanaṃ kurvan japādibhistatsādhanaparo yaḥ sa sādhaka iti bodhyaḥ|| 41--46 ||
(1.dhatu--a.|) (2.lokānāṃ sādhanāya--mu. aṭī.|) (3.tenaiva--mu. aṭī.)(4.tmanaḥ--a.|)
liṅgaiḥ pūrvoditairyuktastvabhiyukto(1) viśeṣataḥ|
anugrahārthaṃ guruṇā bhaktānāṃ viniyojitaḥ|| 47 ||
padāni padamantrāṇāṃ sārthakāni ca vetti yaḥ|
vācyavācakabhāvena sāṅgānaṅgavaśena (2) (3)|| 48 ||
karavigrahakahlāracakranyāsārthameva ca|
samena viṣameṇaiva sakṛccitrādikena(4) ca|| 49 ||
teṣāmarthavaśāccaiva viniyogaṃ hi vastuṣu|
dhyānadaivatavijñānād vyāpakatvaṃ tu cādhvani|| 50 ||
nirliṅgaṃ devatānāṃ ca śabdabrahmatvameva hi|
yathāvadanujānāti svavarṇaiḥ prāgudīritam|| 51 ||
sāṅkaryamāgamānāṃ ca vetti vākyavaśāt tu yaḥ|
tatra vai trividhaṃ vākyaṃ divyaṃ ca munibhāṣitam|| 52 ||
pauruṣaṃ cāravindākṣa(5) tadbhadamavadhāraya|
yadarthāḍhyamasandigdhaṃ svacchamalpākṣaraṃ sthiram(6)|| 53 ||
tatpārameśvaraṃ vākyamājñāsiddhaṃ ca(7) mokṣadam|
praśaṃsakaṃ vai(8) siddhīnāṃ saṃpravartakamapyatha|| 54 ||
sarveṣāṃ rañjakaṃ gūḍhaṃ niścayīkaraṇakṣamam|
munivākyaṃ tu tadviddhi niścayīkaraṇakṣamam|| 55 ||
anarthakamasambaddhamalpārthaṃ śabdaḍambaram|
anirvāhakamādyoktervākyaṃ tatpauruṣaṃ smṛtam|| 56 ||
heyaṃ cānarthasiddhīnāmākaraṃ(9) narakāvaham|
prasiddhārthānuvādaṃ yat saṃgatārthaṃ(10) vilakṣaṇam|| 57 ||
api cet pauruṣaṃ vākyaṃ grāhyaṃ tanmunivākyavat|
evamādeyavākyottha āgamo yo mahāmate|| 58 ||
sanmārgadarśanaṃ (11) kṛtsnaṃ vidhivādaṃ ca viddhi tam|
tatprāmāṇyāt tu yatkiñcit samabhyūhya yathārthataḥ|| 59 ||
pūrvāparāvirodhena nirvāhayati sarvadā|
bhaktānāṃ coditastvevaṃ padavākyapramāṇavit|| 60 ||
svamudrālaṅkṛtaścāpi yaḥ sadā cakradhṛk caret|
sa deśiko niboddhavyaḥ sarvaiḥ sāmayikairguṇaiḥ(12)|| 61 ||
athācāryalakṣaṇamāha---liṅgaiḥ pūrvoditairyukta ityārabhya sarvaiḥ sāmayikairguṇairityantam| atha prasaṅgāt śāstrasaṅkarabhedaṃ divyādibhedairāgamatraividhyamapi darśitam| tatra munibhāṣitasyāpi sāttvikādibhedaistraividhyamaiśvara(1/47-63)-pārameśvarā(10/347-374) diṣūpabṛṃhitaṃ grāhyam| etatsāṅkaryāvicāraḥ śrīpañcarātrarakṣāyāṃ bahuśaḥ pratipādito draṣṭavyaḥ| " anirvāhakamādyokteriti divyamunibhāṣitayorviruddhārthatvamucyate| asaṃbaddhamiti pūrvāparaviruddhatvam" pṛ.(29) iti pauruṣavākyalakṣaṇaprakaraṇoktaṃ padadvayamapi tatraiva vyākhyātam| evaṃ ca pūrvoktalakṣaṇairyukto vratādibhiḥ siddhamantra ācāryābhiṣekenābhiṣiktaḥ padamantrādyarthajñānasaṃpanno yaḥ sa ācārya iti bodhyaḥ|
nanu "pūrvavallabdhadīkṣaḥ" (22/42) iti sādhakasya| " liṅgaiḥ pūrvoditairyuktaḥ" (22/47) ityācāryasya ca prāptadīkṣatvamuktaṃ bhavati, samayiputrakayostu tannāsti, tathāpi tayormantramātrārcane kathamadhikāraḥ siddhyati? dīkṣākālamantarā tayormantraḥ kadā prāpta iti cet, madhye (13)(kamanīyā?kimanayā) śaṅkayā, vacanāt pravṛttiḥ vacanānnivṛttiḥ| adīkṣitānāmarcanā (na) dhikārapratipādakāni vacanāni tu mudrānyāsasahitārcanādhikāraniṣedhaparāṇi boddhyāni| mantrastu maṇḍaladarśanānantaraṃ śāstrābhyāsasamaya eva saṃgṛhyate|| 47--61 ||
(1.ṣikto--a. u.|)(2. sāṅganāṅga--mu. aṭī.|) (3.ca-u.|)(4.sakṛd dvi--u.|)(5.tvara--a. u.)(6.smṛtam--mu. aṭī.|) (7.hi--mu. aṭī. baka.|) (8.hi-mu. aṭī. baka.)|(9.syādartha--a.|)(10.`saṃgatārtha....yatkiñcit' nāsti--u.|) (11.samārga--baka. bakha.|)(12.sāmayikādikaiḥ---bakha. a. u., sāmayikairguṇaiḥ--aṭiṃ|)(13.hyeka--a.|)
vedayatyanyathātmānaṃ(1) (2) yo'nyasmin yojitaṃ pade|
kṛtvāpekṣāṃ tu hṛdaye sa yādi narake'dhamaḥ|| 62 ||
no bhājanaṃ syāt siddhīnāṃ kramatyāge kṛte sati|
samayiputrādyavarapadastho'pi(3) pratiṣṭhāpekṣayā sādhakācāryapadārūḍhatvenātmānaṃ vedayati, tasya mahattaraṃ doṣamāha---vedayatīti sārdhena|| 62--63 ||
(1.coda--u.|) (2.yo'yamanyo jitaḥ--baka. bakha., mayā'smin yojitaḥ--a., yo'smin saṃyojitaḥ pare--u.|) (3. samayī putrāvara--a.|)
svamācāraṃ(1) svakāṃ jātiṃ svagotraṃ svagurorgṛham|| 64 ||
evaṃ svācārajātigotrādigopane'pi pātityaṃ saṃbhavatītyāha---evamiti sārdhena| prāṅniṣiddhena mantramudrādinetyarthaḥ,
samākṣiptastadādeśānmantramudrādvayaṃ vinā|
kīrtyarthaṃ svagurorbrūyād jñātaṃ śāstrārthamuttamam|| (22/39)
ityādibhisteṣāṃ prakāśana(sya) niṣiddhatvāt| atastvahaṅkārādutkṛṣṭatvakathanaṃ ca na kāryam|| 63--64 ||
 (1.svapadam, gopāyati, svamācāramiti paṅktitrayakramaḥ---aṭī.|)
tasmācchreyo'rthinā nityaṃ nābhimānaṃ na tatkṣayāt(2)|
adharottaratā samyag ācartavyā ca kutracit|| 65 ||
vāstavikārthakathanaṃ śreyaskaramityāha--tasmāditi|| 65 ||
(2.tatkṣaṇāt--u.|)
saṅkarṣaṇa(3) uvāca(4)
mudrācatuṣṭayaṃ deva kīdṛglakṣaṇalakṣitam|
jñāyate yatparijñānād deśikāntaṃ catuṣṭayam|| 66 ||
pūrvoktasamayiputrakādijñāpakatattanmudrācatuṣṭayalakṣaṇaṃ pṛcchati saṃkarṣaṇaḥ--mudreti|| 66 ||
(3. `saṅkarṣaṇa'nāsti---u.|) (4.`uvāca' a. vihāya kutrāpi nāsti|)
śrībhagavānuvāca(5)
yatpūrvaṃ nṛhareḥ proktaṃ śiromudrādipañcakam|
tadaṅguṣṭhavinirmuktaṃ viddhi nyūnāṅgulaiḥ kramāt||
catuṣṭayaṃ caturṇāṃ tu gurvantānāṃ yathāsthitam|| 67 ||
iti śrīpāñcātre(6) śrīsātvatasaṃhitāyāmadhikārimudrābhedavidhirnāma(7) (8)
dvāviṃśaḥ(9) paricchedaḥ||
evaṃ pṛṣṭo vāsudevaḥ pūrvaṃ nṛsiṃhakalpokta(16/102) śikhāmudrādicatuṣṭayameva samayiputrakā(ṇāṃ? dīnāṃ) mudrācatuṣṭayamityāha---yaditi sārdhena|| 67 ||
(5. bhagavān---mu. aṭī. baka. bakha.|)(6.pañca--bakha. a. u.|) (7.caturvidhaśiṣyācāryalakṣaṇaṃ nāma--baka.|)(8.`nāma' nāsti--bakha. a. u.|) (9.dvāviṃśatiḥ--bakha., dvāviṃśatitamaḥ--u., ekaviṃśatitamaḥ--a.|)
iti śrīmauñjyāyanakulatilakasya yadugirīśacaraṇakamalārcakasya
yogānandabhaṭṭācāryasya tanayena alaśiṅgabhaṭṭena viracite|
sātvatatantrabhāṣye dvāviṃśaḥ paricchedaḥ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sattvata-samhita Chapter 22

Cover of edition (2009)

Isvarasamhita in Five Volumes
by V. Varadachari and G. C. Tripathi (2009)

1598 pages; [Publisher: Indira Gandhi National Centre for the Arts and Motilal Banarsidass Publishers Pvt. Ltd.] Sanskrit Text with English Translation

Buy now!
Cover of edition (2009)

Satvata Samhita with the Commentary of Alashinga Bhatta
by (2009)

715 pages; [Volume II] सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]

Buy now!
Cover of edition (2007)

Satvata Samhita: A Pancaratra Agama
by Sudhakar Malaviya (2007)

775 pages; Sanskrit Text with Hindi Translation; सात्वतसंहिता (संस्कृत एवम् हिन्दी अनुवाद) [Publisher: Chowkhamba Sanskrit Series Office]; ISBN: 978817080244x

Buy now!
Like what you read? Consider supporting this website: