Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 26 - ṣaḍviṃśatitamaḥ paṭalavisaraḥ

Atha ṣaḍviṃśatitamaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / śṛṇu mañjuśrīḥ ekākṣaracakravartinasya mahānubhāvasya saṃkṣepeṇa paṭavidhānaṃ bhavati / vistaraśaḥ pūrvamudīritam / adhunā saṃkṣepeṇa yugādhame sattvā alpavīryā bhavanti, alpaprajñā mandacetasaḥ / na śakyante vistaraśaḥ paṭapramāṇaprayogaṃ sādhayitum //

saṃkṣepeṇa vakṣye'haṃ sattvānāṃ hitakāmyayā /
uttamārthaṃ tu yathā siddhiḥ prāpnuvanti sa jāpinaḥ // verse 26.1 //

uttamasādhanaṃ kartukāmena anāhate paṭe acchinnadaśe keśāpagate aśleṣakairvarṇairbhagavāṃ citrāpayitavyaḥ / dharmarājā dharmacakrapravarttakaḥ sarvalokādhipatiḥ puruṣottamaḥ dvipadānāmagryaḥ tathāgataratnaḥ ratnaketurnāmā jinottamaḥ dharmaṃ deśayamānaḥ samantajvālaprabhāmaṇḍalaḥ / adhastād brahmā āryavajrapāṇiśca, upariṣṭānmālādhāriṇau devaputrau, adhastāt sādhakaḥ / tasyāgratastrisandhyaṃ agarudhūpaṃ dahatā daśalakṣāṇi japet / paścāt karmāṇi bhavanti //

prathamaṃ cakrasādhanaṃ kartukāmaḥ, dvādaśāraṃ puṣpalohamayaṃ cakraṃ kṛtvā prātihārakapakṣe bhagavato'gratastrisandhyamagarudhūpaṃ dahatā daśa lakṣāṇi japet / ante pūrṇamāsyāṃ udārāṃ pūjāṃ kṛtvā, hastenāvaṣṭabhya, tāvajjapet, yāvat prajvalitamiti / taṃ gṛhītvā vidyādharacakravartī bhavati / yairdṛśyate, yāṃśca paśyati, taiḥ sahotpatati //

atha cchatraṃ sādhayitukāmaḥ, śvetacchatraṃ vicitraṃ cābhinavaṃ kārayitvā, suvarṇacakracihnaṃ kauśeyavastrāvalambitaṃ tenānenaiva vidhānena śirasi kṛtvā japed, vidyā svayamevopatiṣṭhati / anena ca bhagavato'gratastrisandhyamagarudhūpaṃ daśalakṣaṃ japet / ante pūrṇamāsyāmudārāṃ pūjāṃ kṛtvā, hastenāvaṣṭabhya tāvajjaped, yāvat prajvalitamiti / taṃ gṛhītvā vidyādharacakravartī bhavati / māse māse paurṇamāsyāṃ pañcabhiḥ pakṣaiḥ prātihārikapakṣe siddhyati / atha siddhamātreṇa sarvadharmā āmukhībhavanti / sarvābhijña pratilabhate / sarvabuddhabodhisattvābhinanditaḥ sarvasattvānupraveśaḥ siddho bhavati / lokadhātvantare'pi sahasraparivāraścakravartī bhavati //

athoṣṇīṣaṃ sādhayitukāmaḥ hastamātre daṇḍe sauvarṇarajatatāmramayaṃ maṇimayaṃ kṛtvā tāvajjaped yāvat prajvalitamiti / taṃ gṛhītvā yatheṣṭa vicarati / sattvebhyo dharmaṃ deśayati / mahākalpaṃ jīvati //

atha bhadraghaṭaṃ sādhayitukāmaḥ sauvarṇaṃ bhadraghaṭaṃ kṛtvā sarvabījaratnauṣadhiparipūrṇaṃ śuklavastrāvakuṇṭhitaṃ tamanena sādhayed ekasmiṃ prātihārakapakṣe karmārabhed, aparasmin siddhyati / tasmiṃ haste prakṣipya yamicchati taṃ labhate / akṣayaṃ bhavati //

atha cintāmaṇiratnaṃ sādhayitukāmaḥ sauvarṇadaṇḍo jātyamaṇiṃ sphaṭikamaṇiṃ ca sauvarṇaṃ vastrāvalambantaṃ kṛtvā anenaiva vidhānena sādhayed, yaṃ cintayati tat sarvaṃ siddhyati / (Vaidya 227) devamanuṣyeṣu cānena gṛhītenāpratihatabalaparākramo bhavati / atha bhagavataḥ koṭiṃ japet, svaśarīreṇotpatati / divyabahumahākalpaṃ jīvati / anye yorasitātapatraprakhyādayaḥ tadapyanena bhagavato daśalakṣajaptena karmāṇi kartavyāni siddhyanti / evamapratihataḥ tathāgatoṣṇīṣaḥ parakalpavidhānenāpi yathā yathā prayujyati, tathā tathā siddhyati / acirādeva bhagavataḥ uṣṇīṣacakravarttinaḥ daśalakṣajaptaḥ sarvaṃ sādhayati sarvavidyāmantrādhipaticakravartī //

atha vajraṃ sādhayitukāmaḥ raktacandanamayaṃ ekasūcikaṃ vajraṃ kṛtvā, athavā puṣpalohamayaṃ kṛtvā, pañcagavyena prakṣālya, śuklapañcadaśyāṃ paṭasyāgrataḥ udārāṃ pūjāṃ kṛtvā, ghṛtapradīpān prajvālya, gandhodakena prakṣālya, yakṣā vaśyā bhavanti / sarvabuddhabodhisattvānamātmānaṃ niryātya, anenoṣṇīṣarājā parivāreṇa tejorāśisitātapatreṇa rakṣāṃ kṛtvā, maṇḍalabandhaṃ sahāyānāṃ ca rakṣāṃ kṛtvā, vajraṃ dakṣiṇena hastena gṛhītvā, prathame yāme'tikrānte dvitīye yāme upaviśya ekāgracittaḥ tāvajjaped, yāvat prajvalitamiti / atrāntare sarvavidyādharā sarve devanāgayakṣāḥ sannipatanti / sarve ca vidyādhararājānaḥ āgacchanti / tairabhiṣṭūyamānaḥ vidyādharapuraṃ gacchati / vidyādharacakravartī bhavati / vajrapāṇisadṛśakāyaḥ vajrapāṇisamabalaḥ kṣaṇalavamuhūrttenākaniṣṭhaṃ devabhavanaṃ gacchati / mahākalpasthāyī bhagavantamāryamaitreyaṃ paśyati / dharmaṃ śṛṇoti / mṛto yatrecchati, tatropapadyate / yadicchati vajrapāṇisakāśādutpadyate //

atha khaḍgaṃ sādhayitukāmaḥ, nirvraṇaṃ khaḍgaṃ gṛhītvā, ahorātroṣito bhagavatodārāṃ pūjāṃ kṛtvā, tāvajjaped, yāvajjvalitena siddhena saparivāreṇotpatati //

ākuñcitakuṇḍalakeśaḥ dviraṣṭavarṣākṛtiḥ apanthadāyī agamyaḥ sarvavidyādharāṇāṃ antarakalpaṃ jīvati //

atha manaḥśilāṃ sādhayitukāmaḥ, vīrakrayeṇa krītvā puṣpayogatrirātroṣitaḥ saṅghoddiṣṭakāṃ bhikṣāṃ bhojayitvā ājñā dāpayitavyā / anujñātastatra sādhanaṃ praviśet / udārāṃ pūjāṃ kṛtvā, ghṛtapradīpasahasraṃ prajvālayitavyam / trirātroṣitaḥ sarvasattvānāṃ maitracittamutpādya ātmānaṃ niryātya manaḥśilāṃ gṛhītvā tāvajjaped, yāvat trividhā siddhiḥ / ūṣmadhūmajvalitapūrvameva cintayitavyam / amuktasiddhirūṣmāyamānatilakaṃ kṛtvā, sarvadevanāgayakṣabhūtapiśācādīṃ jambūdvīpanivāsinaśca sattvā dāsabhūtā bhavanti / kiṅkarā bhavanti / varṣasahasraṃ jīvati / dhūmāyamāne tilakaṃ kṛtvā, antarddhīyate / yadicched devānāmapyadṛśyo bhavati / kṣaṇalavamuhūrtena dṛśyate / punarantardhīyate / sarvāntarddhānikānāṃ rājā bhavati / trīṇi varṣasahasrāṇi jīvati jvalitena vidyādharo bhavati / saparivāra utpatati / vidyādhararājā bhavati / devakumāravapuḥ adharṣaṇīyaḥ sarvadevānāṃ kaḥ punarvidyādharāṇāṃ kalpasthāyī bhavati / kālagatastūṣite devanikāye upapadyate //

atha triśūlaṃ sādhayitukāmaḥ, puṣpalohamayaṃ tṛśūlaṃ kṛtvā, saṃvatsaraṃ japet / tato vālukāmayaṃ hastapramāṇaṃ caityaṃ kṛtvā, tasya mahatīṃ pūjāṃ kṛtvā, udāraṃ ca baliṃ nivedya, dakṣiṇahastena tṛśūlaṃ gṛhītvā, tāvajjaped, yāvat paryaṅkaṃ badhvā yāva sphurati, jvalati, raśmisahasrāṇi (Vaidya 228) pramuñcati / atrāntare maheśvarapramukhā devā māgacchanti / sarvavidyādharā puṣpavarṣaṃ pravarṣanti / tatastaiḥ parivṛtaḥ yāvatāṃ paśyati, yaiśca dṛśyate, taiḥ sahotpatati / trinetraḥ dvitīya iva maheśvaraḥ sarvavidyādharanamaskṛtaḥ mahākalpasthāyī nirīkṣitamātreṇa duṣṭacittāṃ pātayati / na kasyacid gamyo bhavati / sadevake loke prāgeva vidyādharāṇāṃ cyutaḥ sukhāvatyāvupapadyate //

atha vetāḍaṃ sādhayati / akṣatāṅgaṃ puruṣaṃ gṛhītvā, caturakhadirakīlakaiḥ yantritasyorasyupaviśya, ratnacūrṇa juhuyāt / tasya jihvāgre cintāmaṇiratnaṃ dṛśyate / taṃ gṛhya vidyādharacakravartī bhavati / yāni praharaṇāni cintayati, tāni manasaivopapadyante / yojanaśataṃ prabhayāvabhāsayati / icchayā kālaṃ karoti / yatrecchati, tatra gacchati / lokadhātvantare'pi vidyādharacakravartī bhavati / cyuto vimalāyāṃ lokadhātāvupapadyate //

dvitīyaṃ vetālasādhanam / akṣatāṅgaṃ vetaḍaṃ gṛhītvā, badarakīlakaiḥ kīlayitvā, tasya mukhe lohacūrṇaṃ juhuyāt / tasya jihvā nirgacchati / taṃ chitvā, śataparivāra utpatati / antarakalpaṃ jīvati / sumerumūrddhani krīḍati, ramati / yadā mṛyate, tadā ekadeśiko rājā bhavati //

athāṅkuśaṃ sādhayitukāmaḥ, kuśamayamaṅkuśaṃ kṛtvā, kṛṣṇamayorekatareṇa pañcagavyena prakṣālya, ekarātroṣitaḥ aṅkuśasya hastaṃ pramāṇamātraṃ kartavyam / udārāṃ pūjāṃ kṛtvā, vajrapāṇerghṛtapradīpaśataṃ prajvālyayitaṃ kartavyam / vajraṃ kuryāt tathaiva sitātapatrasya ātmano rakṣā kartavyā / tejorāśinā maṇḍalabandhaṃ vikareṇena kīlakāṃ saptābhimantritāṃ kṛtvā, caturdiśaṃ nikhānayitavyā / athābandhaṃ sthānaṃ ca parigrahaṃ kṛta bhavati / tato dvitīye prahare ekāgramanāḥ paryaṅkaṃ badhvā, aṅkuśaṃ gandhapuṣpadhūpairabhyarcya kṛtarakṣaḥ sarvabuddhabodhisattvāṃ namaskṛtya aṅkuśaṃ hastena gṛhya tāvajjaped yāvadatrāntare narakāyikānāṃ devānāṃ vedanānyupaśāmyante / sarvabuddhabodhisattvāṃ namaskṛtya utpatati / vidyādhararājo apratihatagatiḥ aṅkuśavyagrahastaḥ / sarvadevanāgayakṣādayaśca dṛṣṭvā dūrādeva praṇāmaṃ kurvanti / kalpasthāyī yadā mṛyate, tadā vajrabhavanaṃ gacchati / vajrapāṇiṃ paśyati / yadi paṭaṃ sādhayati, tena jvalitena vidyādharo bhavati / yamicchati kalpaṃ sādhayituṃ tasya mantrasya nāmaṃ grahāya lakṣaṃ japedante ekārātroṣitaḥ udārāṃ pūjāṃ kṛtvā arkakāṣṭhairagniṃ prajvālya tilānāṃ dadhimadhughṛtāktānāmaṣṭasahasraṃ juhuyāt / homānte āgacchati / dhanaṃ yamicchati taṃ dadāti / vaśaṃ tiṣṭhati kiṅkaravaśaḥ //

atha maheśvaraṃ kartukāmaḥ maheśvarasya mahatiṃ pūjāṃ kṛtvā dakṣiṇāyāṃ mūrttau arkakāṣṭhairagniṃ prajvālya aṣṭasahasraṃ juhuyāt / hāhākāraśabdaṃ bhavati / na bhetavyaṃ tata āgacchati bravīti kiṃ karttavyā sarve maheśvarā vidyā mama siddhā bhavantu / yadvaraṃ rocati taṃ dadāti / evamastviti kṛtvā antarddhiyate //

evaṃ viṣṇubrahmādyamākarṣayati / yaṃ cārocayati tasyāpyeṣo vidhiḥ karttavyaḥ / kṛtarakṣeṇa kāryam //

(Vaidya 229)
atha yakṣiṇī ākarṣayitukāmaḥ tasya nāmaṃ gṛhya saptāhamaśokapuṣpāṇi juhuyāt / āgacchati varaṃ dadāti saptame saptāhe'vaśyamāgacchati / mātā bhaginī bhāryā yaṃ cārocati / atha na gacchati / mūrddhānamasya sphuṭati //

nāgīmākarṣitukāmasya nāgapuṣpāṇāmeṣa eva vidhiḥ / yakṣaṃ ākarṣitukāmasya māsatrayaṃ dadhibhaktaṃ juhuyāt / ante ekarātroṣitaḥ bhagavataḥ pūjāṃ kṛtvā yakṣāṇāṃ yakṣabaliṃ codanāni nivedya yakṣakarṣaṇaṃ kariṣyāmīti manasi kṛtvā vaṭavṛkṣasamidhāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt / atrāntare kuberādyā yakṣā āgacchanti / teṣāṃ raktakusumaiḥ argho dīyate / vakṣyanti kiṃ kartavyaṃ te / vaktavyāḥ ekaikaṃ dine yakṣa ājñākaraṃ yakṣaṃ preṣayeti / tata ekaikaṃ yakṣaṃ prayacchanti / tasya ājñā dātavyā / yojanaśatādapi striyamānayanti / prabhāte tatraiva nayante / śataparivṛtasya bhaktaṃ prayacchanti / pṛṣṭhamāruhya yatrecchati tatra gacchati / nayati / rasāyanaṃ dadāti / ājñaptāḥ sarvaṃ karoti //

atha vajrapāṇiṃ sādhayitukāmaḥ caturguṇaṃ saptaguṇaṃ pūrvasevāṃ kṛtvā prātihārakapakṣe sakalāmudāratarāṃ pūjāṃ kṛtvā yāvat pūrṇamāsīti pūrṇamāsyāṃ pūjāṃ kṛtvā bhikṣavaḥ saṅghoddiṣṭakāṃ bhojayitvā āryavajradharasthaiva anumoditavyā tata udārāṃ pūjāṃ kṛtvā prathame yāme'tikrānte dvitīye yāme paryaṅkaṃ baddhvā upaviśyaikāgramanasaḥ vajradharaṃ drakṣyāmīti cittaṃ saṅkalpya guggulugulikānāṃ badarāsthipramāṇāṃ rātrāvekayāmaṃ juhuyāt / tato bhagavataḥ sragdāmacalanaṃ bhavati / bhūḥ prakampati / meghā gulugulāyanti / sarve vidyādharāḥ puṣpavarṣaṃ pravarṣanti / atrāntare bhagavāṃ vajrapāṇirāgacchanti sarvavidyābhiḥ parivṛtaḥ vidyottamapramukhaiḥ vidyārājaiḥ parivṛtaḥ sarvadevaiḥ sarvanāgaiḥ sarvayakṣaiḥ sarvagandharvaiḥ kinnarairbodhisattvaiḥ parivṛtaḥ āgacchati / tatkṣaṇaṃ nārakāṇāṃ sattvānāṃ tīvravedanā vyuparatā bhavanti / gandhodakena arghyo deyaḥ / praṇipatya sthātavyaṃ ato vajradharo vakṣyati kiṃ te varaṃ dadāmi / vidyādharacakravarttitvaṃ bilapraveśaṃ rāṣṭraṃ antardhānaṃ yadvā rocate tasyaiva bhagavataḥ sakāśāllabhyate / yadvā rocati vidyādharacakravartittvaṃ sarvavidyādharāṇāṃ cakravarttī vajrakāyo vajrapāṇisadṛśaḥ cittamātreṇa sarvapraharaṇānyutpadyante / mahākalpasthāyī / yadā mṛyate tadā vajrabhavanaṃ gacchati / anyeṣāmapi vidyādharāṇāṃ eṣa eva vidhiḥ saṃkṣepato yāni vajrapāṇikalpe yāni avalokiteśvarakalpe yāni ca bhagavatā proktāni kalpāni yāni brahmakalpe yāni maheśvarakalpe saṃkṣepato laukikalokottareṣu kalpeṣu ye śādhanīyāḥ, te etenaiva sādhanayā siddhyante / mahāmantrā sādhyamānā na siddhyanti / anena sārddhaṃ japtavyāḥ saptarātraṃ niyataṃ darśanaṃ dadāti / atha na dadāti vinaśyati / maheśvarapramukhānāṃ devānāṃ agrataḥ yadi japati saptarātrābhyantareṇa darśanaṃ dadāti / yadi na dadāti trisaptadhā mūrdhnā sphuṭati / candragrahe ādityagrahe ghṛtavacāñjanapavitradaṇḍakāṣṭhayajñopavītaharitālamanaḥśilādayaḥ sādhayitavyāḥ //

(Vaidya 230)
atha dravyaṃ sādhayitukāmasya manaḥśilāṃ gṛhya mānuṣakṣīreṇa pīṣayitvā pañcagulikā karttavyā / agurusamudgake prakṣipya śvetasiddhārthakasahitāṃ sādhayet / candragrahe sūryagrahe balividhānaṃ kṛtvā yadā sarṣapa ciṭiciṭīyanti tathā prathamā siddhā sarvajanavaśīkaraṇaṃ tayā sarvasya laukikeyā vidheyā bhavanti / yaducyate tat sarvaṃ karoti / atha dhūmāyate sarvāntarddhānikānāṃ rājā bhavati / antarakalpaṃ jīvati / jvalite tadā devakumāravapuḥ taruṇārkatejo vidyādhararājā bhavati / mahākalpaṃ jīvati /
evaṃ rocanāharitālādīni sādhayitavyāni //

athāñjanaṃ sādhayitukāmaḥ śrotāñjanaṃ nīlotpalaṃ kuṣṭhaṃ candanaṃ caikataḥ kṛtvā tāmrabhājane saṃsthāpya candragrahe tāvajjaped yāvad dhūmāyati / tenāñjitanayanaḥ antarddhīyate kāmarūpī sarvāntarddhānikānā rājā bhavati //

atha khaḍgā sādhayitukāmaḥ nirvraṇaṃ khaḍgamādāya kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ paṭasyodārāṃ pūjāṃ kṛtvā balividhānaṃ ca kṛtarakṣaḥ khaḍgaṃ dakṣiṇahastena gṛhītvā tāvajjaped yāva sphurati / jvalite sphurite ekākī vidyādharo bhavati / jvalitena sarvavidyādharāṇāṃ rājā bhavati / apratihatabalaparākramaḥ yairdṛśyate yāṃśca paśyati taiḥ sahotpatati //

atha vajraṃ sādhayitukāmaḥ puṣpalohamayaṃ vajraṃ kṛtvā ṣoḍaśāṅgulaṃ ubhayatriśūcakaṃ raktacandanenānulipya prātihārakapakṣaprattipadamārabhya paṭasyodārāṃ pūjāṃ kṛtvā japet pratidinaṃ varddhamānā bhikṣavo bhojayitavyā / ante trirātroṣitaḥ paṭaṃ sadhātuke caitye pratiṣṭhāpya udārāṃ pūjāṃ kṛtvā ghṛtapradīpaśataṃ prajvālya kuśapiṇḍakopaviṣṭaḥ vajramubhābhyāṃ pāṇibhyāṃ gṛhītvā tāvajjaped yāvajjvalitamiti / taṃ gṛhya saptaparivāra utpati / vidyādharacakravarttī bhavati / vajrapāṇitulyaparākramaḥ mahākalpe jīvati / bhinne dehe vajrapāṇibhavanaṃ gacchati //

evaṃ śūlacakraśaraśaktiprabhṛtaya sarve praharaṇāḥ paṭapādukadaṇḍakāṣṭhayajñopavītādīni parakalpavidhānena sādhayitavyāni / sarveṣāṃ trividhā siddhiḥ //

śāntikaṃ kartukāmaḥ padmākāraṃ vediṃ kṛtvā yājñikaiḥ samidbhiragniṃ prajvālya sruveṇa paramānnāhutīnāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt / trirātreṇa ātmanaḥ parasya śāntirbhavati / saptarātreṇa grāmasya nagarasya / mahāmāri upadrave śamīsamidhānāṃ dadhimadhughṛtāktānāṃ juhuyāt / udumbarasamidhānāṃ dadhimadhughṛtāktānāṃ juhuyādanāvṛṣṭeḥ / tṛmadhuraṃ juhuyāt / sarvatra paramaśāntirbhavati / bhikṣāhāraḥ triṃśalakṣaṃ japet / prātihārakapakṣe śuklapūrṇamāsyāṃ trirātroṣitaḥ candragrahe kṛṣṇagokṣīra aṣṭaśatābhimantritaṃ kṛtvā pibed rasāyanaṃ guṇopetaṃ bhavati / dūrvāpravālānāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ daśarātraṃ juhuyāt / akālamṛtyuḥ praśāmyati / dīrghāyurbhavati / dhvajaśaṅkhādīni abhimantrayet / (Vaidya 231) dṛṣṭvā śrutvā ca parasainyaṃ stambhayati / sarvavrīhigandhodakaparipūrṇaṃ navaṃ kalaśaṃ kṛtvā aṣṭaśatajaptena vināyakopadrutaṃ spṛṣṭvā snāpayet / abhiṣikto lakṣmīvāṃ bhavati / anenābhiṣekeṇa sarvapāpaiḥ pramucyate / maṇḍalakarmāṇi karoti / grahakarmāṇi śatasahasrajaptena mayūrapicchakena sarvaviṣāṃ nāśayati / tenaiva jvaramakṣiśūlarogādīṃ nāśayati / sūtrakeṇa sarvajvarāṃ mudrāsametayukto mantreṇāsurayantrāṇi ghātayati / khadirasamidhānāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt / mahānidhānaṃ prayacchati //

samudragāminīṃ nadīmavatīrya raktacandanāktānāṃ padmānāṃ śatasahasraṃ pravāhayet / padmarāśitulyaṃ nidhānaṃ labhati / dīyamānamakṣayaṃ bhavati / bilvāhutīnāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt / bhogāṃ prāpnoti //

devāṃ vaśīkartukāmaḥ agarusamidhānāṃ dadhimadhughṛtāktānāṃ juhuyāt aṣṭasahasraṃ / trisandhyamekaviṃśatirātraṃ tandulānāṃ dadhimadhughṛtāktānāmekīkṛtya juhuyāt / akṣayamannaṃ bhavati //

yakṣāṇāṃ vaśīkaraṇe guggulugulikānāṃ dadhimadhughṛtāktānāṃ juhuyāt / aśokasamidbhiryakṣiṇīnām nāgānāṃ nāgapuṣpāṃ āryavajravajrapāṇiragarusamidhābhiḥ vidyādharāṇāṃ damanakasamidhābhiḥ agurusamidhānāṃ turuṣkatailāktānāṃ gandharvāṇāṃ kunduruhomena pretānāṃ śrīvāsakahomena kinnarāṇāṃ sarjarasahomena vināyakānāṃ sarveṣāmaṣṭaśatiko homaḥ saptāhaṃ rājānasya rājasarṣapatailāktānāṃ aṣṭaśataṃ juhuyāt / trisandhyaṃ saptarātraṃ ādityābhimukhaṃ lakṣaṃ japet sarvapāpaiḥ pramucyati //

sarvavidyānāmāpyayanaṃ kartukāmaḥ gomūtrayāvakāhāraḥ uśīramayīṃ pratikṛtiṃ kṛtvā śuklapuṣpairabhyarcya kṣīrāṣṭaśataṃ juhuyāt / kṣīreṇa ca snapayet / aṣṭaśatajaptena agarudhūpaṃ dadyāt / āpyāyito bhavati / sukṛduccāritena ātmarakṣā kṛtā bhavati / dviruccāritena parasya triruccāritena dravyasya rakṣā kṛtā bhavati //

chinnabhinnanaṣṭakīlitānāṃ āpyāyanaṃ kartukāmaḥ uśīramayīṃ pratikṛtiṃ kṛtvā śuklaṣuṣpairabhyarcya anena uṣṇīṣarājena paṭasyāgrataḥ rājasarṣapāṇāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt / vidyāmuddiśya utkīlitā bhavati / pāpijanātiriktāṃ vidyāṃ jñātvā gorocanayā bhūrjapatre likhya tataḥ ātmamantramaṣṭaśatābhimantritaṃ kṛtvā bhagavataḥ udārāṃ pūjāṃ kṛtvā anena bhagavatā sārddhaṃ aṣṭasahasraṃ japtvā tatraiva kuśasaṃstare svapet / ūnātiriktāṃ svapne āgatya kathayati //

atha padmaṃ sādhayitukāmaḥ raktacandanamayaṃ padmaṃ kṛtvā udārāṃ pūjāṃ kṛtvā trirātroṣitaḥ taṃ padmaṃ dakṣiṇena hastena gṛhītvā tāvajjaped yāvajjvalitamiti / viṃśatiparivāraḥ utpatati / vidyādharacakravarttī bhavati / apratihatagatiḥ / yadā mṛyate tadā sukhāvatyāmupapadyate //

(Vaidya 232)
atha vajraṃ sādhayitukāmaḥ valmīkamiśrayā mṛttikayā vālukamiśrayā vajraṃ kṛtvā bhikṣāhāraḥ maunī apatthadāyī vajraṃ gṛhya trīṇi lakṣa japet / ekasūcikaṃ vajraṃ karttavyam / taṃ vajramante siddhārthakamadhye sthāpya candragrahe candragrahe sthātavyam / tāvajjaped yāvat sarṣapā ciṭiciṭāyanti / vajraṃ siddhaṃ bhavati / tena vajreṇa gṛhītena sarvakarmaṇi karoti / parvataśikharāṇi cūrṇayati / nāgahradaṃ śoṣayati / nadīḥ pratisrotamānayati / nāgāṃ vidrāpayati / viṣāṇi nirviṣīkaroti / sarve prāṇinaḥ stambhayati / mohayati / pātayati / yantrāṇi cūrṇayati / śakaṭaprabhṛtīni ca stambhayati / cūrṇayati / evamādīni sarvakarmāṇi karoti / eṣa ekasūcikasya vajrasya sādhanam //

uṣṇīṣacakravarttinaṃ sādhayato na kaścicchaknoti vighnaṃ kartum / sākṣānmūrdhnaṭako'pi hi vidhinā nāvidhinā / asya ca jāpakāle satataṃ buddhalocanāṃ pūrvaṃ paścācca japtavyam / evaṃ saumyatvaṃ bhavati / siddhisyābhimukhībhavati //

atha samudragāminīṃ nadīmavatīrya padmānāṃ lakṣa nivedayet / śrī āgatya varaṃ prayacchati / rāṣṭraṃ dadāti / atha trīṇi lakṣāṇi nivedayet / sārvabhaumiko rājā bhavati / jambūdvīpādhipatirbhavati / vivarasyāgrataḥ paṭaṃ pratiṣṭhāpya lakṣāṇi trīṇi japet / sarvayantrāṇi patanti / nirviśaṅkena praveṣṭavyam / praviśya rasarasāyanaṃ niḥkāśayati / atha tatraiva tiṣṭhati vaiṣṇavacakrabhayamutpadyate / atha praviśati anusmaritamātreṇa bhasmībhavati / manasena utthāpayati / na kadācidapi praviśati tasmiṃ //

śuklapratipadamārabhya triḥkālaṃ jātīkusumaiḥ sakṛjjaptena bhagavatā pādāṅguṣṭhe tāḍayitavyam / yāvat pādāṅguṣṭhād raśmirniścarati / sādhakaśarīre'ntarddhīyati / tatkṣaṇādevākuñcitakuṇḍalakeśo bhavati / saparivāra utpatati / vidyādhararājā bhavati kalpasthāyī //

atha samudrataṭe paścānmukhaṃ paṭaṃ pratiṣṭhāpya nāgakāṣṭhaiḥ agniṃ prajvālya samudrasyauddiśya nāgapuṣpāṇāṃ lakṣaṃ juhuyāt / samudre ūrmaya āgacchanti / siddhinimittaṃ na bhetavyam / tāvad yāvat samudro brāhmaṇaveṣeṇāgacchati / vravīti kiṃ mayā karttavyam / vaktavyam / vaśyo me bhava / tato yaducyate tat sarvaṃ karoti //

padmaṃ bhūmyāṃ likhya sahasrapatraṃ tasyoparyupaviśya śatasahasraṃ japet / bhūmiṃ bhittvā uttiṣṭhati / sahasraparivāra utpatati mahākalpasthāyī vidyādhararājā bhavati / aparipatthadāyī tejena pañca yojanāni avabhāsayati //

prātihārakapakṣe jātīpuṣpāṇāṃ bhagavataḥ uṣṇīṣarājasyopari lakṣaṃ nivedayet / ekaikaṃ japtavyam / tāvad yāvaduṣṇīṣād raśmi niścarati / sādhakasya śarīre'ntarddhīyate / tatkṣaṇādeva pañcābhijño bhavati / daśalakṣajaptaḥ yathā yathā prayujyati tathā tathā anenaiva bhagavatā sārddhaṃ yadi vidyā japyate niyatamāgacchati / sākṣādasya japyamānā yadi na vāgacchati sa mūrdhnā sphuṭati / śuṣyati //

(Vaidya 233)
ayaṃ ca ekākṣara uṣṇīṣacakravartī tathāgata eva sākṣāt ko'nyaḥ sadevake loke sarvamantravidyānāṃ rājā tathāgata eva / sitātapatratejorāśipramukhāni asya parivāraḥ / sarveṣāmuṣṇīṣarājānām / sādhanavidhāna sarvaṃ atraiva yojyam / sarve ca uṣṇīṣarājā anena sādhyā / uttamasādhanaṃ icchatā asthānena yojyam / yadi yujyati uttamā siddhirna bhavati / saṃkṣepataḥ sarve devā anenākṛṣyante //

atha nidhānamuddhāṭayati / yatra nidhānaṃ tiṣṭhati tatra gatvā akālakalaśaṃ gṛhya sarvagandhairlipya śvetacandanodakaṃ kumbhe prakṣipya aṣṭasahasrābhimantritaṃ kṛtvā nidhānaṃ sthāpayet / yadi nidhānaṃ tiṣṭhati tadā sa bhūmiḥ sphuṭati / yadi nidhānaṃ puruṣamātre tiṣṭhati udakena spraṣṭavyam / hastamātraṃ khatvā grahetavyaḥ //

atha siṃhaṃ sādhayitukāmaḥ valmīkamṛttikayā kṛtvā gorocanayā samālabhya piṇḍikāyāṃ pratiṣṭhāpya udārāṃ pūjāṃ kṛtvā tāvajjaped yāvacalati / calitena siddho bhavati / pṛṣṭhamāruhya ākuñcitakuṇḍalakeśaḥ ātmapañcamotpatati / brahmāyuṣo navavarṣasahasrāṇi jīvati / sarvavidyādharāṇāmāgamya //

evaṃ hastyaśvamahiṣaśca sādhayitavyā / yadā siṃhanādaṃ nadati tadā devā āsanebhyaścalanti //

padmasaraṃ gatvā padmānāṃ lakṣaṃ nivedayet / sāmantarājyaṃ pratilabhate / raktakaravīrakalikānāṃ lakṣaṃ juhuyāt / rājakanyāṃ labhate / jātīpuṣpāṇāṃ lakṣaṃ samudragāminyāṃ nadyāṃ pravāhayet kanyāṃ labhate yāmicchati / sarve te uttamasādhanāni siddhyanti //

anenoṣṇīṣacakravartinā sa yatra gacchati indro'pyasyāsanaṃ dadāti / sarve ca devarājānaḥ dūrādeva dṛṣṭvā bhītā trastā bhavanti / sarveṣāṃ ca devarājānāṃ prabhāṃ prabhāṃ vyāmīkaroti / yojanaśatābhyantareṇa karoti //

ayaṃ cakravartī tathāgata eṣa devaloke sarve ca kalpasya bhagavataḥ uṣṇīṣacakravartinaḥ ekākṣarasya vaśe vartanti / tannimnāśca sarve mantratantrāḥ sakalpakāḥ savistarā ityāha bhagavāṃ śākyamuniḥ siṃho narottama iti //

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt caturviṃśatimaḥ ekākṣaracakravartikarmavidhipaṭanirdeśapaṭalavisaraḥ parisamāpta iti //


__________________________________________________________



(Vaidya 234)
Like what you read? Consider supporting this website: