Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 6-7

āha- astu tāvadakṣarānnikarṣabhājāmarthānāṃ pratyakṣeṇopalabdhiḥ / asannikarṣabhājāmapi copalabdhasambandhānāmanumānena / ye tvatīndriyā bhāvāsteṣāmubhayavailakṣaṇyānnāsti pratyakṣānumānābhyāmupalabdhiḥ / āgamikatve sarvavādasiddhiprasaṃgaḥ / ityato'tyantamevāgrahaṇaṃ prāptam / tatra yaduktametāvadbhiḥ pramāṇaiḥ sakalapadārthāvabodha iti etadayuktam /
ucyate- syādetadevaṃ yadyekarūpamevānumānamadhītaṃ syāt, kiṃ tarhi trividham / tatra satyameva pūrvavaccheṣavatī prāganubhūtasambandhaviṣayaphale iti kṛtvā na tābhyāmaśeṣapadārthādhigamo'bhyupagamyate /

sāmānyatastu dṛṣṭādatīndriyāṇāṃ prasiddhiranumānāt // ISk_6a //

yattvetatsāmānyatodṛṣṭamanumānametasmādatīndriyāṇāmarthānāṃ samadhigamaḥ pratyavagantavyaḥ / katham ? yathā hi kṛtakatvānityatvayorghaṭe sahabhāvamupalabhyānyatra śabdādau kṛtakatvadarśanādanityatvamanumīyate / evaṃ śakalādīnāṃ tajjātīyatā candanādipūrvakatvasiddheḥ, kāryakāraṇasya sukhādijātīyatayā tatpūrvakatvasiddheḥ, śayanādīnāṃ ca saṃghātatvātpārārthyasiddheḥ, kāryakāraṇasyāpi saṃghātatvātpārārthyasiddhiriti sarvamiṣṭaṃ saṅgṛhītaṃ bhavatīti / yeṣāṃ tu śeṣavadeva sāmānyatodṛṣṭaṃ teṣāṃ tasya kāryadvāreṇa samadhigamahetutvāt puruṣasyāgrahaṇaprasaṃgaḥ / vṛttau kāryopacārādadoṣa iti cet syānmatam, yadyapi puruṣasya kāryābhāvastathāpi puruṣāvyaktamahadahaṅkāraviśeṣāṇāṃ sāmprate kāle svavṛttibhyasteṣāṃ grahaṇamityuktam / kasmāt ? vṛttiśaktireṣāṃ kāryatvenopacaritā svamātmānaṃ yunaktīti / taccāyuktam / kasmāt ? hetvantarābhidhānāt / yadi vṛttyā grahaṇaṃ puruṣasya sūpapādamabhaviṣyat saṃhatapārārthyamācāryo hetutvena nāvakṣyat / taccāvṛttibhūtamityavaśyaṃ śeṣavatsāmānyatodṛṣṭayorarthāntarabhāvo'bhyupagantavyaḥ / tasmāt siddhaṃ sāmānyatodṛṣṭādatīndriyāṇāmarthānāṃ samadhigamaḥ /
tasya prayogamātrabhedāddvaividhyam / vītaḥ avīta iti / tayorlakṣaṇamāmananti-

yadā hetuḥ svarūpeṇa sādhyasiddhau prayujyate /
sa vīto'rthānarākṣepāditaraḥ pariśeṣitaḥ //

svarūpaṃ hi sādhanasya dvividham- sādhāraṇamasādhāraṇaṃ ca / tatra sādhāraṇaṃ sādhyasahabhāvī tatpratipattihetutvena yathāvadāśrīyamāṇo'rthātmā / asādhāraṇaṃ punaḥ parimāṇamanvayaḥ saṃghātaparārthatvamityādi / tatra yadā hetuḥ parapakṣamapekṣya yathārthena svarūpeṇa sādhyasiddhāvupadiśyate tadā vītākhyo bhavati / yadā tu svasādhyādarthāntarabhūtānāṃ prasaṃgināṃ kṣepamapohaṃ kṛtvā pariśeṣataḥ sādhyasiddhāvapadiśyate tadāvītākhyo bhavati / tadyathā na cet paramāṇupuruṣeśvarakarmadaivakālasvabhāvayadṛcchābhyo jagadutpattiḥ sambhavati pariśeṣataḥ pradhānāditi tadā punaravītākhyo bhavati / tatra yadā vīto hetuḥ svabuddhāvavahitavijñānasarūpaṃ vijñānāntaramādadhānena vaktrā pratipādyādau vākyabhāvamupanīyate /vākyamantareṇārthasya buddhyantare saṃkrāmayitumaśakyatvāt, tadāvayavivākyaṃ parikalpyate /
tasya punaravayavāḥ jijñāsāsaṃśayaprayojanaśakyaprāptisaṃśayavyudāsalakṣaṇāśca vyākhyāṅgam / pratijñāhetudṛṣṭāntopasaṃhāranigamanāni parapratipādanāṅgamiti /
tatra jñātumicchā jijñāsā / kaścit kaṃcidupasadyāha- puruṣaṃ jñātumicchāmi / kimasti nāstīti ? kutaḥ saṃśaya iti paryanuyuktaḥ pratyāha- anupalabhyamānasyobhayathā dṛṣṭatvāt / ihānupalabhyamānamubhayathā dṛṣṭam- sadbhūtamasadbhūtaṃ ceti / sadbhūtaṃ cārkendumaṇḍalāparabhāgādi, asadbhūtaṃ ca śaśaviṣāṇādi / ayamapi cātmā nopalabhyate / ataḥ saṃśayaḥ kimasti nāstīti ? kimasyāścintāyāḥ prayojanamiti pṛṣṭo vyācaṣṭe - śāstratattvādhigamaḥ, tataśca mokṣāvāptiḥ / kathamiti ? yadi tāvadayamātmāsti tato'sya aprakṛtitvaudāsīnyavibhutvādisattvavijñānānnairātmyabhrāntivipakṣabhūtādapavargaprāptiravaśyaṃbhāvinīti yaduktam vyaktāvyaktajñavijñānānmokṣo'vāpyata iti tacchāstramarthavad bhavatīti / atha nāstīti niścīyate tena sāmānyatodṛṣṭādanumānāttadvadanye'pi padārthā na santīti vipralambhabhūyiṣṭhamārṣaṃ darśanamapahāyātmagrahadṛṣṭivigamāllokottarmavalambanaṃ śūnyaṃ dhyānaviṣayamupasamprāptastraidhātukakleśanirodhalakṣaṇamātyantikaṃ nirvāṇamavāpsyatīti / śakyaścāyamartho niścetum, pramāṇatrayaparigrahāditi vyavasthite, vyudāsya saṃśayaṃ sādhyāvadhāraṇaṃ pratijñā / sādhyasya yadavadhāraṇamasti puruṣa iti pratijñā /
sādhanasamāsavacanaṃ hetuḥ / sādhyate'neneti sādhanaṃ liṅgam / samāsaḥ saṃkṣepaḥ / sādhanasya samāsavacanaṃ sādhanasamāsavacanam / sādhanagrahaṇaṃ tadābhāsapratiṣedhārtham / na hi tāni sādhanaṃ, saṃśayaviparyayahetutvāt / samāsagrahaṇamavayavāntarāvakāśapradānārtham / liṅganirdeśamātraṃ hetuḥ / yastu tasya sādhyasahabhāvitvalakṣaṇaḥ prapañcaḥ so'vayavāntarāṇītyuktaṃ bhavati /
udāharaṇantvatra nidarśanaṃ dṛṣṭāntaḥ / tasya sādhanasya sādhyena sahabhāvitvanidarśanaṃ yadasau dṛṣṭāntaḥ / tadyathā saṃhatyakāriṇāṃ parārthatvaṃ dṛṣṭaṃ, yathā śayanāsanarathaśaraṇānām / vyatirekastvavītasya prasaṅgidharmāntaranivṛttirūpatvāttadantarbhūta iti tadarthaṃ vaidharmyadṛṣṭānta ucyate /
sādhyadadṛṣṭāntayorekakriyopasaṃhāraḥ upanayaḥ / sādhyasya cakṣurādipārārthyalakṣaṇasya, dṛṣṭāntasya ca śayanāderekakriyopasaṃhāraḥ / tatrārthāntarabhūtatvāt sādhyadṛṣṭāntayorañjasā naikakriyopapadyate / tenaiva tasyānidarśanādityato dharmasāmānyādyathedaṃ tathedamityekakriyopacaryate / yathā śayanādayaḥ saṃhatatvātparārthā evaṃ cakṣurādibhirapi parārthairbhavitavyam / yo'sau paraḥ sa puruṣaḥ /
tadvaśātpratijñābhyāso nigamanam / hetudṛṣṭāntopasaṃhārāpekṣayā yaḥ punarabhyāsaḥ tannigamanam / tadyathā- tasmādasti puruṣa ityeṣāmavayavānāṃ parasparasambandhādviśiṣṭārthaḥ samudāyo vākyamityupadiśyate / vākyamapyanekaṃ yadā guṇībhūtasvārthamarthāntaropakāritvāditareṇa saṃsṛjyate tadā śāstramapyekaṃ vākyamityavasīyate /
āha- jijñāsādyanabhidhānam / tadvyatirekeṇāpi svayamarthagateḥ / svaniścayavacca parapratipādanāt / yathā hi svayamutpadyate niścetuḥ pratyayastathaivānyaḥ pratyāyya ityetannyāyyam / na ca svayamevārthaṃ pratipadyamānasya jijñāsādīnāṃ tatra vyāpāraḥ / tasmāt parārthamapyeṣāmupādānaṃ na kalpyate / saṃśayavacanānarthakyam ca, pratītārthatvāt / niścitau hi vādiprativādinau svapakṣayoḥ, tayoritaretarasaṃśayaparyanuyoge nāsti prayojanam / kiṃcānyat- prayojanaśakyaprāptyavacanaṃ ca / sādhanābhyupagamādeva tatpratīteḥ / na hi mahatāṃ niṣprayojanā pravṛttirupapadyate / na cāśakye'rthe himavatsamīkaraṇādiṣu pravṛtteḥ / tasmādanarthakaṃ tadabhidhānam / tadbhāve bhāvāditi cet syādetat satsu jijñāsādiṣu tattvādhigamaṃ prati pravṛttirbhavati, asatsu na bhavati / tasmādetānyapi sādhanaṃ bhaviṣyantīti / etaccānupapannam / kasmāt ? atiprasaṃgāt / satsvātmāntaḥkaraṇendriyālokaviṣayeṣu pravṛttidarśanātteṣāmapi sādhanatvaṃ syāt / aniṣṭaṃ caitat / tasmājjijñāsādayo'narthakāḥ / pratijñādayo durvihitāḥ / katham ? sādhyāvadhāraṇasyāvayavāntareṣvapyupapatteḥ / yadi sādhyāvadhāraṇaṃ pratijñetyucyate tena sādhyasya hetordṛṣṭāntasya yadavadhāraṇaṃ tadapi pratijñā prāpnoti, nimittāviśeṣāt / sādhyaśabdo hyayaṃ sāmānyavṛttiḥ / na yatnamantareṇa viśeṣe'vasthāpayituṃ śakyata iti / kiṃ ca hetulakṣaṇānupapattiśca, sādhanānupadeśāt / yo hi sādhanasamāsavacanaṃ heturityetallakṣaṇamācaṣṭe tena prāksādhanamabhidheyaṃ syāt / tato vaktavyamamuṣya samāsavacanaṃ heturiti na caivamuktam / tasmādalakṣaṇametat / kiṃcānyat, samāsavacanaṃ ca vistaraniṣedhaprasaṅgāt / yadi hi samāsagrahaṇaṃ kriyate kiṃ prāptaṃ yo'yamādhyātmikānāṃ bhedānāṃ kāryakāraṇātmakānāṃ caikajātisamanvayo dṛṣṭa ityevamādiḥ sādhanaprapañcaḥ so'heturityuktaṃ bhavati / tasmāt samāsagrahaṇamaniṣṭam / liṅgābhidhānādadoṣa iti cet syānmatam, liṅgaṃ hi naḥ sādhanam / tasyātra nirdeśaḥ kṛtaḥ / tasmātsvamatijāḍyādidamaniṣṭamadhyāropyate, na tvasmatpramādāditi / etadapyayuktam / kasmāt ? tasya dvidhā bhinnasya pañcadhā sādhanabhāvāt / taddhi liṅgaṃ vītāvītatveneṣṭam / tena dvidhā bhinnam / tatrāpi vītaḥ pañcaprabhedaḥ ityataḥ samudāyānniṣkṛṣṭasyaikasya liṅgatvamaśakyaṃ vaktumiti / kiñcānyat, dṛṣṭāntalakṣaṇāyogaśca, śabdārthalakṣaṇe'niṣṭaprasaṅgāt / tannidarśanaṃ dṛṣṭānta iti / atra śabdo yena sādhyasādhane nidarśyete sa dṛṣṭāntaḥ syāt ? artho yatra nidarśyate ? kiñcātaḥ ? na tadyadi tāvacchabdaḥ parigṛhyate tata upanayalakṣaṇaṃ bādhyate / kasmāt ? na hi yathābhidhānaṃ tathā sādhyamityekakriyā yujyate iti / athārthaḥ parigṛhyate tenābhidheyasya vākyānavayavatvātpañcāvayavatvavirodhaḥ / kiñcānyat- dṛṣṭāntopanayanigamanābhedaśca hetupratijñārthābhidhānāt / sādhanatvameva sādhyāvinābhāvitvalakṣaṇaṃ dṛṣṭāntopanayayoḥ pratyāyaya(yya)te / pratijñārthaṃ ca nigamanasya nāvayavāntaratvaṃ yujyate /
ucyate- yaducyate svaniścayenāṅgabhāvagamanātparapratyāyanārthaṃ jijñāsādyanabhidhānamiti atra brūmaḥ- na, uktatvāt / uktametat purastādvyākhyāṅgaṃ jijñāsādayaḥ / sarvasya cānugrahaḥ kartavya ityevamarthaṃ śāstravyākhyānaṃ vipaścidbhiḥ pratāyate, na svārthaṃ svasadṛṣabuddhyarthaṃ / tatraivaṃ kalpyamāne ye vyutpādyāstānprati naivaiṣāmānarthakyam / athaitadaniṣṭam- yaduktaṃ sandigdhaviparyastāvyutpannabuddhyanugrahārtho hi satāṃ viniścayaḥ śāstrakathetyasya vyāghātaḥ / kiṃ ca niyamānabhyupagamāt / na hi vayameṣāmāvaśyakamabhidhānamācakṣmahe, kintarhi yadā prativādī paryanuyuṅkte- kiṃ jijñāsasa iti avaśyamabhidhānīyaṃ śabdamiti / kena dharmeṇa, kiṃ nityo'nitya iti ? kutaḥ saṃśayaḥ ? mūrtatvāt / yastu na paryanuyuṅkte na taṃ pratyete vācyāḥ / kvacidānarthakyāt sarvatra prasaṅga iti cenna itareṣāmapi tatprasaṅgāt / pratijñādīnāmapi tarhi kvacidanabhidhānamatasteṣāmapi sarvatrāvacanaṃ prasajyate / tathā ca bhavatoktaṃ kasyacittu kiñcit prasiddhameva bhavatītyanyataroktirapi sādhanaṃ bhavati, śabda ivārthadvayapratītatvādubhayānabhidhānamiti / yadapyuktaṃ niścitatvāt saṃśayāvacanamiti asadetat / kasmāt ? uktatvāt / uktametat sati paryanuyoge tadvacanamiti / etena prayojanaśakyaprāptī pratyukte / yo hi paryanuyuñjīta kiṃ prayojano'yaṃ śakyo vāyamartha iti taṃ prati vācyametat / yadapyuktaṃ tadbhāve bhāvāditi- na, anabhyupagamāt / na brūmo yasmāt satsu jijñāsādiṣu tattvādhigamasadbhāvastasmādeteṣāmavayavatvamiti / kintarhi yaṃ pratyeṣāṃ pratipattāvaṅgabhāvagamanaṃ taṃ pratyetāni sādhanamiti / yadapyuktaṃ sādhyābhidhāyinaḥ pratijñābhyupagamāddhetudṛṣṭāntayorapi tatprasaṅga iti ayuktametat / kasmāt ? jijñāsādeḥ sadbhāve sati tatpratīteḥ / yadyapi sādhyaśabdo'yamaviśeṣeṇa siddhatvādarthāntaramācaṣṭe tathāpi yaṃ prati jijñāsāsaṃśayaprayojanaśakyaprāptayastasya vyudasya saṃśayaṃ sādhyasyāvadhāraṇaṃ pratijñā, na hetudṛṣṭāntayostadastītyasadetat / kiṃcānyat tadbhāve'virodhāt / yadā tu jijñāsādayo hetau dṛṣṭānte bhavanti tadā kiṃ kṛtakaḥ śabdo'tha na kṛtako'tha buddhirnityā kṣaṇikā veti bhavatyeva tadavadhāraṇaṃ pratijñā / yadapyuktam sādhanānupadeśāddhetulakṣaṇāyoga iti asadetat / kasmāt ? lokaprasiddhatvāt / yathā sādhyavatvenepsitaḥ pakṣa iti pratijñālakṣaṇamācakṣāṇo bhavānna sādhyalakṣaṇamācaṣṭe, kasmāt ? sādhanīyaṃ sādhyamiti loke siddhatvāt, evaṃ sādhanasamāsavacanaṃ hetulakṣaṇamācakṣāṇā vayaṃ na sādhanamācakṣmahe / kasmāt ? sādhyate'neneti kṛtvā sādhanamiti loke siddhatvāt / upetya vānumānanirdeśāt / liṅgaṃ hi naḥ sādhanaṃ, tacca nirdiṣṭaimiti / yattūktaṃ vītāvītabhede sati pañcadhā sādhanabhāvāditi, atra brūmaḥ, ayuktametat / kasmāt ? samāsagrahaṇasāmarthyāt / ataeva samāsagrahaṇaṃ kriyate, sādhanasvarūpābhidhānamātraṃ heturiti yathā vijñāyate / prapañcastvavayavāntarāṇīti / etena vistarapratiṣedhaprasaṅgaḥ prayuktaḥ / katham ? na hi samāsaśabdasyāyamartha iti kṛtvā / yatpunaretaduktaṃ śabdārthakalpane'niṣṭaprasaṅgād dṛṣṭāntalakṣaṇāyoga iti, astu tāvacchabdo dṛṣṭāntaḥ / yattūktaṃ upanayalakṣaṇaṃ bādhyata iti anupapannametat / kasmāt ? asambhave sati sambandhyantare kāryavijñānāt / śabde'sambhavādarthe kāryaṃ vijñāsyāmaḥ / athavā punarastvartho dṛṣṭāntaḥ / yattūktamabhidheyasya vākyānavayavatvātpañcāvayavatvavirodha iti arthe'sambhavācchabde kāryaṃ vijñāsyāmaḥ / yadapyuktam pratijñāhetvarthābhidhānād dṛṣṭāntopanayanigamanānāṃ nāvayavāntaratvamiti ayamadoṣaḥ / kasmāt ? apratijñānāt / na hyetadasmābhiḥ pratijñāyate / kiṃ tarhi prameyavacanaṃ pratijñā / pramāṇarūpamātravacanaṃ hetuḥ / tasya prameyasahabhāvitvanidarśanaṃ dṛṣṭāntaḥ / sādhyadṛṣṭāntayordharmasāmānyādekakriyopasaṃhāra upanayaḥ / samudāyasya sādhyasiddhaye vyāpāranirdeśo nigamanam / tasmādayuktametat / kiṃcānyat / ekasya sādhanabhāvaparikalpanāvattatparikalpane doṣābhāvāt / yathā vākyam evaṃ ca tadarthaśca mukhyau śabdārthau, tayorabhinnārthatvādityabhyupagamādekamevārthamabhāgamakramaṃ ca buddhāvavasthāpya śrotragrāhyatvānityatvakṛtakatvaprameyatvādilakṣaṇānāṃ śaktīnāmapoddhārātsādhyasādhanasaṃśayarūpāpannaṃ vaktāro bhinnamācakṣate, na caikārthadharmatvātsādhyasādhanasaṃśayābhidhānānāmekatvamanuṣajyate / tathaikasya sādhanasya sādhyadharmatatsahabhāvitvalakṣaṇānāṃ śaktīnāmabhidhānaṃ hetudṛṣṭāntādināvayavāntaraṃ naḥ syāt / tatra yaduktaṃ pratijñāhetvarthābhidhānād dṛṣṭāntopanayanigamanānāṃ nāvayavāntaratvamiti etadayuktam / tasmātsūktaṃ daśāvayavo vītaḥ /
tasya purastātprayogaṃ nyāyyamācāryā manyante / kiṃ kāraṇam ? avītalakṣaṇāvirodhāt / avītasya hi lakṣaṇaṃ pariśeṣataḥ sādhyānugrahaḥ / tatrānvayadinā svarūpeṇādhigate pradhānalakṣaṇe dharmiṇi parapakṣapratiṣedhamātreṇopasaṃhāre kriyamāṇe pariśeṣalakṣaṇaṃ bādhyate / kasmāt ? iha pratiṣedhamātramādāvucyate / tena yathā hetuvirodhātparamāṇvadibhyo na vyaktamutpadyate tathā hetvabhāvāt pradhānādapi notpadyate iti śakyaṃ kalpayitum / atastadvyavacchedo'pi cāvītādgamyate / tathā sati kaḥ pariśeṣaḥ syāt ? svarūpeṇa tu paricchinne dharmiṇi upasaṃhāro yathāvadavakalpyate / na cetparamāṇvādibhyo vyaktamutpadyate pariśeṣataḥ pradhānādeva vyaktamutpadyate iti yathoktebhyo'nvayādibhya ityuktaṃ bhavati / tasmātprāgvītaprayoga iti siddhaṃ sāmānyatodṛṣṭādanumānādatīndriyāṇāmarthānāṃ samadhigama iti /
āha- na, kāraṇāntarato'nupalabhyamānānāmagrahaṇāt / yadi sāmānyatodṛṣṭādanumānātsarvaṃ parokṣamadhigamyate ityabhyupagamyate prāptamidaṃ yeṣāmapyarthānāṃ kāraṇāntarato'nupalabdhisteṣāmapi tasmādeva grahaṇam / tadyathā-

atidūrātsāmīpyādindriyaghātānmano'navasthānāt /
saukṣmyādvyavadhānādabhibhavātsamānābhihārācca // ISk_7 //

tatrātidūrāttāvat tadyathā proḍḍīnasya śakuneḥ / atisāmīpyādañjanaprabhṛtīnām / indriyaghātācchabdādīnām / mano'navasthānācchakaṭādīnām / saukṣmyāttruṭyādīnām / vyavadhānāddhiraṇyādīnām / abhibhavātsūryaprakāśādgrahādīnām / samānābhihārādanekapradīpaprabhāṇām / caśabdādaiśvaryayogāddevādīnām / na cārhati bhavituṃ dharmasāmānyānupapatteḥ / tasmādayuktaṃ sarvamatīndriyamanumānagrāhyamiti /
ucyate- śakyaṃ tāvatkāraṇāntarato'nupalabhyamānaṃ kiṃcitsāmānyatodṛṣṭādanumānādadhigantum / tadyathā samīpāvasthitasya śakunerayatnena cakṣuṣā grahaṇaṃ, yathā yathā tu viprakarṣaṃ pratipadyate praṇidhāya cakṣurgṛhyate tāvadyāvatkrameṇādarśanamupasaṃprāptaḥ / tatra deśaviprakarṣe pracīyamāne'darśanamupacīyamānamavagamyātyantādarśanamapi paścāttaddhetukamanumīyate / tathā nātisamīpāvasthitasya dravyasyāsphuṭamākāramavadhārya paścādyathā yathārādupasaṃpadyate tathā tathā pratipadyamānadarśanaśaktayo'numātāraḥ kṛṣṇasārāñjanaprabhṛtīnāmagrahaṇamatisāmīpyādanumīyate / tathā girisaritsamudrasamīpavartinaṃ śravaṇapratighātinaṃ prāk śabdamupalabhya paścāttasminneva deśe śabdamagṛhṇānāḥ śravaṇopaghātamanumimate /

tasmādapi cāsiddhaṃ parokṣamāptāgamātsādhyam // ISk_6b //

tasmādapi cāsiddhamityanenāgamaviṣaye sāmānyatodṛṣṭasyānavatāramācaṣṭe / parokṣamiti viṣayaṃ prati nirdiśati / āptāgamātsādhyamiti viṣayiṇamāha / etaduktaṃ bhavati- tasmādapi sāmānyatodṛṣṭādanumānādyanna siddhyati pratyakṣagrāhyamapi svayamadṛṣṭaṃ kāraṇāntarapratibaddhaviṣayabhāvamatyantaparokṣaṃ svargāpavargadevatādi dharmasāmānyarahitaṃ tadāptāgamātsādhyam /
sarvavādasiddhiprasaṅgādaprāmāṇyamiti cet syādetat, yadi tarhyāgamaḥ pramāṇīkriyate tena pratiśāstraṃ ye'bhiyuktāsteṣāṃ prāmāṇyamityavaśyamabhyupagantavyam / evaṃ sati sarvācāryaprāmāṇyādanekavikalpavicitrā tarkavṛttirityapariniścitatvādbhrāntiḥ prasajyeta / tathā ca sati jijñāsūnāmapavargaprāptivighātaḥ syāt / tasmādbhiṣajeva bhavatā paropadeśaḥ prayukto nāsmānayaṃ prīṇāti / etaccāyuktam / kasmāt ? āptalakṣaṇasyānavadhāritatvāt / vyapagatarāgādidoṣāṇāmasandigdhamatīnāmatīndriyārthadṛśvanāmīśvaramaharṣīṇāmāptatvamācakṣmahe, na sarveṣām / yadi cānyo'pyevaṃdharmo'sti bhavatu pramāṇam / kiṃcānyat / svaviṣaye ca tatprāmāṇyasyādoṣavattvāt / yasya khalvapi yo viṣayastasya tasminviṣaye vaco'ntareṇāpi sādhanaṃ pramāṇamityavaśyamabhyupagantavyam / itarathā pratiśāstramācārasthitiniyamānāmadṛṣṭārthānāmapratipattiḥ syāt / etenākhilaliṅgādāgamo'rthāntaram / yasmānmahatābhidhānena yuktiranviṣyate tasmādyuktyapekṣālliṅgādāgamo'rthāntaramiti /
āha na, anvayavyatirekābhyāmadhigamahetutvāt / yathā kṛtakatvādidharmo'nityatvādau viṣaye dṛṣṭastadabhāve cādṛṣṭa ityanitye'rthe niścayamādadhāti evaṃ śabdo'pi svārthe tajjātīye na dṛṣṭaḥ pratipattiheturbhavati / tasmādanumānādabhinna evāyamiti /
ucyate- candrādiṣvidānīmasādhāraṇaviṣayeṣu pratipattiḥ syāditi ?
āha- avayavāpekṣatvāccandraśabdo hyanekeṣu vacaneṣu vartate, jātidravyaguṇakriyāsu ca, tathā ḍitthādiśabdaḥ, tasmādevaṃjātīyakānāmapi cānumānādabhedaḥ /
ucyate- svargādīnāṃ tarhi kathamanumānatvamiti ?
āha- āptavaco'visaṃvādasāmarthyāt / yathā hairaṇyakaprabhṛtīnāmāptānāṃ vākyamavyabhicāri evamīśvaramaharṣayo'pi cāptāḥ / tasmādeṣāmapi vākyamavyabhicārīti śakyamatrāpi sāmānyaviṣayatvaṃ kalpayitum / evamanumānamevāgama iti /
ucyate- yaduktamanvayavyatirekābhyāmadhigamahetutvācchabdo'numānamiti atra brūmaḥ na, apratijñānāt / na hi vayaṃ vyavahārānupātināṃ vṛkṣādīnāmāgamatvamācakṣmahe, kiṃ tarhi svargādīnāmatyantaparokṣaviṣayāṇām / tasmādapratijñānādanupālambho'yamiti / upetya vaktrapekṣatvāt / athavopetyāpi sarvaśabdānāmāgamatvamanumānādarthāntarabhāvaṃ brūmaḥ / tathā hi kṛtakatvāditi liṅgaṃ caṇḍālakāpālikairapi prayujyamānaṃ sāhacaryāpekṣaṃ niścayamādadhāti / na vaktṛviśeṣamapekṣate / vaktṛviśeṣāpekṣastu śabdaḥ / tasmānna liṅgam / kiṃ cānyat viparyayāt / na hi liṅgaṃ deśāntare viparyeti / śabdasya tu dṛṣṭo viparyayaḥ / sa eva hi śabdo deśāntare, kālāntare tu svārthaṃ na pratyāyayati arthāntaraṃ ca praśaṃsati /
sambandhānupalabdheriti cet syādetat, sambandhāntaraṃ deśāntare'nupalakṣitam / tasmācchabdārthaviparyaya iti / etadanupapannam / liṅgavaidharmyāt / na hi pratyakṣābhimatasya liṅgina upalabdhau gavāderliṅgaṃ nopalabhyate / śabdastūpalabhyamāno gavādau nopalabhyate / tasmānna liṅgam / kiṃcānyat / deśaniyamāt / na hi liṅgasya deśaniyamo dṛṣṭaḥ / asti tu śabdasya deśaniyamaḥ / tadyathā śavatirgatikarmā kāmbojeṣveva bhāṣyate / raṃhatiḥ prācyeṣu, tathā dātirlavanārthaḥ, dātramudīcyeṣu nānyatra / tasmānna śabdo liṅgam / kiṃcānyat, iṣṭato viniyogāt / svābhāvikaṃ liṅgam / na hi dhūmognerapakṛṣya śakyate'psu vāyāvākāśe'nyatra niveśayitum / śabdastu yatra vakturabhiprāyastatra tatra viniveśyate / yatha vṛddhyādayaḥ śabdāḥ svārthābhyuccayādiṣu prasiddhā ādaikṣu viniveśyante / tasmānna te liṅgam /
sarvābhidhānaśaktitvācchabdasyādoṣa iti cet syānmataṃ sarvābhidhānaśaktiḥ śabdaḥ sarvābhidheyaśaktiścārthastayoḥ puruṣavyāpāreṇa śaktyavavacchedaḥ kriyate / katham ? ayameva śabdo'syārthasya pratyāyako bhavatu / ayameva cārtho'nena śabdenābhidhīyatām / etāvati puruṣavyāpāraḥ / tasmācchabdasya svābhāvikaḥ sambandho vaktrapekṣayā vyajyata iti / etadapyanyupapannam / kasmāt ? sutarāmanumānādarthāntaratvaprasaṃgāt / evamapi kalpayitvānumānātsutarāṃ śabdasyārthāntaratvamāpadyate / kasmāt ? na hi yathā vakrapekṣayā sarvārthasya sataḥ śabdasya śaktyavacchedastathā sarvārthaṃ liṅgaṃ vaktrapekṣayārthāntarādavacchidyate / yathā caikaḥ śabdo jagatyevamuditaḥ puruṣaviniyogāpekṣaḥ sarvamarthamabhidhātuṃ samarthastathaikaṃ liṅgaṃ kayācidyuktyā sarvārthapratyāyanasamartham / tasmānna śabdo liṅgam / yatpunaretaduktam candrādīnāmavayavāpekṣaṃ sāmānyamabhyupagamyate / tadayuktam / asādhāraṇatvāt / anumānābhāve śabdaprasiddho'rtha iti vyāghātaḥ / kiṃ cānyat / jātyādisādhyatvāt jātiguṇadravyakriyāṇāṃ ca parasparato'rthāntaratvaṃ, samudāyaśca sādhyaḥ / tasmādayuktameṣāṃ tadapekṣayā sāmānyaviṣayatvam / yadapyuktamāptavādāvisaṃvādasāmānyātsvargādiśabdānāmanumānatvamiti, atra brūmaḥ- etadapyanupapannam / kasmāt ? pramāṇaviṣayatvāt / satyamastyeṣāṃ sāmānyaparikalpanā, tu pramāṇaviṣayā na tu prameyaviṣayā / prameyaṃ tu sāmānyamanumānamasyetyayamabhyupagamo vaḥ / taccāsādhāraṇatvātsvargādīnāṃ pratiṣiddham / tasmāttyajyatāmiyamāśaṅkānumānamevāgama iti /
anyaḥ punaranumānāgamayorabhedapratijña idamāha / svargādayaḥ śabdā na pramāṇam / kasmāt ? pramāṇāntareṇa tadarthānupalabdheḥ / yasya hi śabdasyārthaḥ pratyakṣato'numānato nopalabhyate sa na pramāṇam / itarastu pramāṇam / tadyathā nadyāstīre pakvamāmravanaṃ, pathi guḍaśakaṭaṃ viparyastamiti / na ca svargādiśabdānāmarthaḥ pramāṇāntareṇopalabhyate / tasmādyathā vibhurātmā sarvatra sukhādisambhavādityevamādayo bauddhaṃ prati dharmyasiddhatvādayo yathārthāstathā vedaśabdā api prāyeṇeti / etattu na yuktarūpam / kasmāt ? anyāyena sarvaśabdāpavādāt / hyatra yuktiryadasmadādibhiranupalabhyamānārthaṃ pramāṇabhūtānāmapi vākyamayathārthaṃ syāt ? saveṇa cāvaśyaṃ kaścidāptastasya ca vākyamadṛṣṭārthamityabhyupagantavyam / ato'yaṃ tavātrāpi samānaḥ prasaṃgaḥ / na ca pramāṇaṃ svārthasiddhaye pramāṇāntaramapekṣate / tatra yadi śabdasya pramāṇāntarāpekṣaṃ yathārthatvamāśrīyate tena na kevalaṃ svargādayaḥ kiṃ tarhi śabdā evāpramāṇamiti prāptam / anumānasya ca pramāṇāntaranirapekṣasya gamakatvābhyupagamādāgamasya tato'rthāntaratvaṃ sutarāṃ prasajyate / tasmādyuktāgamavirodhina evaṃvidhā nāstikavādāḥ śreyo'rthibhirdūrādapohyā iti sthitametat- anumānādasiddhaṃ vastu yattadāptāgamātsādhyamiti /
evamasya trividhasya pramāṇasyaindriyikaṃ kāraṇāntarato'nupalabhyamānaṃ ca prameyaṃ vyākhyātam / etasmāttu yadanyattadasaditi pratyavagantavyam // 6-7 //

Like what you read? Consider supporting this website: