Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

āha, yadyevaṃ pradhānasyāsattvaprasaṅgaḥ / anupalabdau kāraṇāntaratvānupalabdheḥ / taddhi pratyakṣāviṣayatve satyatidūrādibhiranupalabdhikāraṇairnopalabhyate / tanna tāvat atidūrātsāmīpyādvyavadhānāccāsyāgrahaṇam / kasmāt ? vibhutvāt / nendriyaghātāt, avikalendriyairagrahaṇāt / na mano'navasthānāt, avasthitamanobhiragrahaṇāt / na saukṣmyāt, śaśaviṣāṇādīnāṃ sattvaprasaṅgāt / nābhibhavāt, asambhavāt / na samānābhihārādekatvāt / tasmāt kāraṇāntarābhāvato'nupalabhyamānasyāsattvamicchataḥ pradhānasyāpi śaśaviṣāṇādīnāmapi sattvaprasaṅgaḥ / athaitanneṣyate kāraṇāntaraṃ tarhyanupalabdhau vaktavyamiti /
ucyate- yattāvaduktaṃ anupalabdhau kāraṇāntarānupapatteḥ pradhānasyāsattvaprasaṅga iti, atrāstu /

saukṣmyāt tadanupalabdhirnābhāvāt /

yattūktaṃ śaśaviṣāṇādīnāmapi sattvaprasaṅga iti tadayuktam / kasmāt ? sādhanopapatteḥ / asti hi pradhānasya saukṣmyāttadanupalabdhau sādhanaṃ, na śaśaviṣāṇādīnām / kiṃ tat ? ucyate

kāryatastadupalabdhiḥ /

pradhānasya hi kāryata upalabdhirityetadupariṣṭātpratipādayiṣyāmaḥ / na tu śaśaviṣāṇādīnāṃ kāryamasti / tasmādviṣamo'yamupanyāsaḥ /
āha- evamapi pratijñāntarānarthakyam, ekena kṛtatvāt / saukṣmyāttadanupalabdhirityukte gamyata etannābhāvāditi / tasmāttadvacanamanarthakamiti /
ucyate- na, vītāvītaparigrahārthatvāt / evaṃ siddhe yatpratijñādvayaṃ karoti tat jñāpayatyācāryaḥ vītāvītābhyāmabhipretārthasiddhiḥ / prākca saukṣmyātiśayāttadanupalabdhirityācakṣāṇaḥ pratipādayati purastādvītaḥ prayoktavyava iti / ekasmiṃśca viṣaye dvau prayuṃjānaḥ samuccayena siddhiṃ dyotayati / kiṃ siddhaṃ bhavati ? yaduktaṃ tantrāntarīyaiḥ na pṛthakpratipattihetū vītāvītāviti tadiṣṭamevaṃ saṃgṛhītaṃ bhavati / tatra vītasya pratijñā saukṣmyāttadanupalabdhiḥ / tasya cāvītasya prasaṅgidharmāntaranivṛttirūpeṇa, nābhāvāt heturubhayayogī / katham ? yasya pratyakṣato'nupalabhyamānasya kāryastadupalabdhistasya saukṣmyāttadanupalabdhirdṛṣṭā / tadyathendriyāṇi / yadi punarasyābhāvādanupalabdhissyāt, kāryato'nupalabdhiprasaṅgaḥ / asti ceyaṃ kāryata upalabdhiḥ / tasmānnābhāvāt / na cedabhāvāt, pariśeṣataḥ saukṣmyāt tadanupalabdhiriti //
āha, kiṃ punastatkāryaṃ yadbhavānpradhānasyāstitve liṅgamācaṣṭa iti ?
ucyate-

mahadādi tacca kāryaṃ prakṛtivirūpaṃ sarūpaṃ ca // ISk_8 //

taddhi mahadahaṃkārendriyaviśeṣāviśeṣalakṣaṇaṃ kāryaṃ pradhānena visadṛśaṃ sadṛśaṃ cetyupariṣṭātpravedayiṣyāmaḥ /
āha- prastāvābhāvādayuktametat / kiṃ punaradhikṛtyedamucyate prakṛtivirūpaṃ sarūpaṃ ca mahadādi kāryamiti ?
ucyate- vyaktāvyaktajñavijñānānmokṣo'vāpyata ityetatprakṛtam / etāni ca parasparavaidharmyasādharmyapratipattimantareṇa na śakyāni vijñātumityevamarthamidaṃ prastūyate / tasmānnākasmiko vairūpyasārūpyopanyāsa iti // 8 //

// iti śrīyuktidīpikāyāṃ saptatipaddhatau dvitīyamāhnikam //

Like what you read? Consider supporting this website: