Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

āha- astvevametat / lakṣaṇānabhidhānāttadapratipattiḥ / tasmāttadabhidhānam / anavasthitaṃ hi dṛṣṭādīnāṃ lakṣaṇam, dṛṣṭivaicitryāt / indriyārthasannikarṣotpannaṃ jñānamavyapadeśyamavyabhicāri vyavasāyātmakaṃ pratyakṣamiti kecit / tathātmendriyamano'rthasannikarṣādyanniṣpadyate tadanyadityeke / satsamprayoge puruṣasyendriyāṇāṃ buddhijanma tatpratyakṣamityapare / śrotrādivṛttiriti vārṣagaṇāḥ / kalpanāpoḍhamityanye / itthamanavasthitaṃ lakṣaṇam / iti dṛṣṭādīnāmapratipattiḥ / tasmāllakṣaṇamabhidhānīyam /
ucyate-

prativiṣayādhyavasāyo dṛṣṭam

viṣiṇvantīti viṣayāḥ śabdādayaḥ / athavā viṣīyante upalabhyante ityarthaḥ / te ca dvividhāḥ / viśiṣṭā aviśiṣṭāśca / viśiṣṭāḥ pṛthivyādilakṣaṇā asmadādigamyāḥ / aviśiṣṭāśca tanmātralakṣaṇā yogināmūrdhvasrotasāṃ ca gamyāḥ / vakṣyati caitadupariṣṭāt "buddhīndriyāṇi teṣāṃ pañca viśeṣāviśeṣaviṣayāṇi" (ISk 34) adhyavasāyo buddhiriti (ISk 23) ca vakṣyati / viṣayaṃ prati vartata iti prativiṣayam / kintat ? indriyam / tasmin yo'dhyavasāyaḥ sa prativiṣayādhyavasāyaḥ / upāttaviṣayāṇāmindriyāṇāṃ vṛttyupanipāti sattvodrekādarajastamaskaṃ yatprakāśarūpaṃ tad dṛṣṭamiti yāvat / tad dṛṣṭaṃ pratyakṣamityarthaḥ / etatpramāṇam / anena yaścetanāśakteranugrahastatphalam / prameyāḥ śabdādayaḥ / evamuttaratrāpi pramāṇaphalabhāvo draṣṭavyaḥ /
āha- kiṃ punaridaṃ pramāṇātphalamarthāntaramāhosvidanarthāntaram ?
kathaṃ tāvat bhavitumarhati anarthāntaramiti ?
āha- kasmāt ? adhigamarūpatvāt / adhigamarūpaṃ hi jñānaṃ, tasyotpattyaivādhigato'rtha iti kutaḥ phalabheda iti ?
ucyate- karaṇabhāva idānīṃ kathaṃ syāt ?
āha- karaṇabhāvastu prasiddhivaśāt / viṣayanirbhāsā hi jñānasyotpattiḥ adhigamarūpāpi loke savyāpāreva pratīteti kalpanayā karaṇabhāvo'bhyupagamyate na paramārthataḥ /
ucyate- phalasyārthāntarabhāvaḥ / adhikaraṇabhedāt / buddhyāśrayaṃ hi pramāṇamadhyavasāyākhyam, puruṣāśrayaṃ phalamanugrahalakṣaṇam / na ca bhinnādhikaraṇayorekatvamarhati bhavitum / yattūktamadhigamarūpatvāt jñānameva phalamiti tadanupapannam / kasmāt ? asiddhatvāt / yathaiva hi ghaṭādayo'rthā jñānamantareṇa na tadrūpā nātadrūpā iti na śakyaṃ pratipattum, evaṃ jñānamapi puruṣapratyayamantareṇa na viṣayarūpaṃ nāviṣayarūpam / tathā ca śāstram- "tatsaṃyogādacetanaṃ cetanāvadiva liṅgamiti" (ISk 20) vacanāt / ataḥ puruṣapratyayamantareṇa jñānamadhigamarūpamiti sāṃkhyaṃ pratyasiddhametat / ubhayapakṣaprasiddhena ca vyavahāraḥ / puruṣābhāvādayuktamiti cenna uttaratra pratipādanāt / saṃghātaparārthatvādityatra puruṣāstitvaṃ pratipādayiṣyāmaḥ / tasmāt siddhamadhyavasāyapramāṇavādinaḥ pramāṇātphalamarthāntaramiti /
āha- yadi hyadhyavasāyaḥ pramāṇaṃ kathaṃ laukikaḥ prayogo'rthavān bhavati pratyakṣaṃ vastu iti ?
ucyate- viṣaye pratyakṣaśabdaḥ tatpramitatvāt tatkāraṇātvācca / yathā prasthapramito vrīhirāśiḥ prasthaśabdavācyo bhavati evaṃ pratyakṣapramito'rthaḥ pratyakṣaśabdavācyaḥ syāt /
āha, na / anyatrāpi tatprasaṅgāt / yadi pratyakṣapramitatvādviṣaye pratyakṣaśabdastena tarhi anumāmapramito'rtho'numānamiti syāt / śabdapramito'rthaḥ śabda iti / na cāgnisvargādayaḥ pramāṇaśabdavācyā bhavanti / tasmādviṣamaliṅgaliṅgipūrvakam, yogināṃ ca dhyānabhūmikāsu viharatāmanumānāgamātītaṃ prātibhaṃ yadvijñānamutpadyate tadupasaṃkhyeyaṃ syāt / kutaḥ ? na hi sukhādayaḥ śrotrādivṛttigrāhyāḥ, yogināṃ cātindriyaṃ jñānamiti / yathānyāsaṃ tu kriyamāṇe te'pi viṣayāḥ, teṣāṃ yo'dhyavasāyastasya pratyakṣatvaṃ kena vāryate ?

ucyate- tadabhāvāditaratrāpravṛttiḥ / pramāṇāntare tu nāsti sāmānyaṃ nimittam / katham ? anumīyate'nenetyanumānam / na cāgnyādibhiḥ kaścidanumīyata ityatastulyaśabdavācyatā na bhavati /
āha- adhyavasāyagrahaṇaṃ kimartham ?
ucyate- atiprasaṃganivṛttyartham / prativiṣayaṃ dṛṣṭamitīyatyucyamāne yāvatkiṃcit prativiṣayaṃ vartate'nugrāhakatvenopaghātatvena tat sarvaṃ dṛṣṭamityetadāpadyate / adhyavasāyagrahaṇe punaḥ kriyamāṇe na doṣo bhavati /
āha- na, pramāṇādhikārāt / nādhyavasāyaśabdasya prayojanam / kutaḥ ? pramāṇādhikāro'yam / na cādhyavasāyādṛte yatkiṃcidviṣayaṃ pratipadyate tena kiṃcit pramīyate / tena vayaṃ sāmarthyādadhyavasāyamevābhisaṃbhantyasyāmaḥ / tadyathā- adhyayanādhikāre brāhmaṇā ānīyantāmityukte ya evādhīyante ta evānīyante /
ucyate- karaṇāntarāṇāṃ tu sandehanivṛttyartham / evaṃ tarhi śrotrādīnāmanyatamamantaḥkaraṇaṃ cetyetad dvāradvāribhāvena catuṣṭayaṃ viṣayaṃ prati vartate / tasmādadhyavasāyagrahaṇaṃ kriyate sandeho bhūditi /
āha- astvatra sandehaḥ, naikena kenacit kaścidviṣaya upādīyate / tena vayaṃ sarveṣāṃ pratyakṣatvaṃ pratipatsyāmahe /
ucyate- sarvābhyupagame hi śāstrahāniḥ / yadi punaḥ sarveṣāmeva pramāṇatvamabhyupagamyate tena yacchāstramekameva darśanaṃ khyātireva darśanamiti taddhīyate / vakṣyati cācāryaḥ "ete pradīpakalpāḥ" (ISk 36), "sarvaṃ pratyupabhogaṃ yasmāt puruṣasya sādhayati buddhiriti" (ISk 37) tadvirudyate / tasmādadhyavasāyagrahaṇaṃ kartavyam / sandeho bhūditi /
āha- na, sandehamātrametad bhavati / sarvasandeheṣu caitadupatiṣṭhate- vyākhyānato viśeṣapratipattirna hi saṃdehādalakṣaṇam / tatrādhyavasāyo dṛṣṭamiti vyākhyāsyāmaḥ /
ucyate- muktasaṃśayaṃ cendriyavṛttipratipatteḥ / syādetat, yadyatra sandehaḥ syāt / naivātra sandehaḥ prāptaḥ, kintarhi śrotrātivṛttereva grahaṇam /
āha- kiṃ punaḥ kāraṇaṃ yena nimittāviśeṣe'pi śrotrādivṛtterevātra grahaṇaṃ prāpnoti, nāntaḥkaraṇasyaiva pratyakṣatvam ?
ucyate- tatra ca mukhyā śrotrādivṛttiḥ / kasmāt ? sākṣādviṣayagrahaṇasāmarthyāt / nāntaḥkaraṇam, taddvāreṇa pratipatteḥ / gauṇamukhyayośca mukhye sampratipattiḥ / tadyathā- gauranubandhyaḥ ajo'gnīṣomīya iti vāhīko nānubadhyate /
āha- yadīyaṃ śrotrādivṛttireva pratyakṣamityabhupeyate ka evaṃ sati doṣaḥ syāt ?
ucyate- rāgādiviṣayaṃ yadvijñānaṃ liṅgaliṅgipūrvakam, yogināṃ ca dhyānabhūmikāsu viharatāmanumānāgamatītaṃ prātibhaṃ yadvijñānamutpadyate tadupasaṃkhyeyaṃ syāt / kutaḥ ? na hi sukhādayaḥ śrotrādivṛttibāhyāḥ, yogināṃ cātīndriyaṃ jñānamiti / yathānyāsaṃ tu kriyamāne te'pi viṣayāḥ, teṣāṃ yo'dhyavasāyastasya pratyakṣatvaṃ kena vāryate ?
āha- prativiṣayagrahaṇaṃ tarhi kimartham ?
ucyate - prativiṣayagrahaṇamasadvyudāsārtham / adhyavasāyo dṛṣṭamitīyatyucyamāne mṛgatṛṣṇikālātacakragandharvanagarādiṣu api yo'dhyavasāyastad dṛṣṭamiti / prativiṣayagrahaṇāttu teṣāṃ vyudāsaḥ kṛto bhavati /
āha- yadyevaṃ viṣayādhyavasāya ityeva cocyatām / kimpratigrahaṇena ?
ucyate- pratigrahaṇaṃ sannikarṣārtham / viṣayādhyavasāyo dṛṣṭamitīyatyucyamāne viṣayamātre sampratyayaḥ syāt / pratigrahaṇe punaḥ kriyamāṇe pratirābhimukhye vartate / tena sannikṛṣṭendriyavṛttyupanipātī yo'dhyavasāyastad dṛṣṭamityupalabhyate /
āha- kasya punaratīndriyasannikarṣe pratyakṣatvaṃ prāpnoti ?
ucyate- anumānasya / kasmāt ? taddhi liṅgadarśanādasannikṛṣṭe viṣaye bhavati /
āha- anumānasyāprasaṅgaḥ / sāmānyavihitasya viśeṣavihitena bādhanāt / sāmānye hi viṣayamātre'dhyavasāyasya pratyakṣatvaṃ vidhāya viśeṣe liṅgaliṅgipūrvake'numānaṃ śāsti / sāmānyavihitaṃ ca viśeṣavihitena bādhyate, yathā taddhi brāhmaṇebhyo dīyatāṃ takraṃ kauṇḍinyāyeti /
ucyate- smṛtestarhi pratyakṣatvaṃ prāpnoti / tatrāyamapavādo nābhiniviśata iti /
āha na, smṛteḥ, pramāṇādhikārāt / pramāṇādhikāro'yam / na ca smṛtyā kiṃcit pramīyate / smṛteḥ pramite'rthe prādurbhāvāt /
ucyate- saṃśayasya tarhi prāpnoti /
na saṃśayasya, adhyavasāyagrahaṇāt / adhyavasāyo hi dṛṣṭamityucyate / na ca saṃśayo'dhyavasāyo'niścitatvāt /
ucyate- indriyāntarākūtaviṣaye tu prasaṅgaḥ / evaṃ tarhīndriyārthasannikṛṣṭendriyavṛttyupanipātīti doṣo na bhavati /
āha- rāgādyupasaṃkhyānam / yadi sannikṛṣṭendriyavṛttyupanipātī yo'dhyavasāyastad dṛṣṭamityabhyupeyate, tena rāgādiviṣayaṃ vijñānamatīndriyatvātpratyakṣaṃ na prāpnoti / tasyopasaṃkhyānam kartavyam /
ucyate- na tarhīdaṃ pratigrahaṇamindriyaviśeṣaṇaṃ viṣayaṃ viṣayaṃ prati yo vartate tasmin yo'dhyavasāyastad dṛṣṭamiti / kintarhi- adhyavasāyaviśeṣaṇaṃ viṣayaṃ viṣayaṃ prati yo'dhyavasāya iti /
āha- adhyavasāyaviśeṣaṇamiti cet, śabdādyupasaṃkhyānam / śabdādīnāmeva tena pratyakṣatvaṃ prāpnoti / teṣāmupasaṃkhyānaṃ kartavyaṃ prāpnoti / kiṃ kāraṇam ? antaḥkaraṇasya taiḥ sannikarṣānupapatteḥ / pratigrahaṇaṃ sannikarṣārthamiti pūrvamatisṛṣṭaṃ bhavatā / taccedānīmantaḥkaraṇaviśeṣaṇam / na cāntaḥkaraṇasya śabdādibhiḥ sannikarṣa upapadyate, śrotrādivaiyarthyaprasaṅgāt / dvāridvārabhāvasyāpaghātaprasaṅgācca / tasmātsudūramapi gatvā pratigrahaṇaṃ pratyākhyānānna mucyate / rāgādyupasaṃkhyānādveti /
ucyate- astu tarhīndriyāṇāṃ prati viṣayagrahaṇaṃ viśeṣaṇam / yattūktaṃ rāgādīnāmupasaṃkhyānaṃ kartavyamiti tatra brūmaḥ / ekaśeṣanirdeśāt siddham / evaṃ tarhi prativiṣayādhyavasāyaśca prativiṣayādhyavasāyaśca prativiṣayādhyavasāya iti sarūpāṇāmekaśeṣaḥ kariṣyate / tatraikena bahiraṅgasyaindriyasya pratyakṣasya parigrahaḥ / dvitīyenāntaraṅgasya prātibhasyeti rāgādiviṣayaṃ yogināṃ ca yadvijñānaṃ tat saṃgṛhītaṃ bhavatīti vyākhyātaṃ pratyakṣam /
āha- anumānamidānīṃ vaktavyam /
ucyate-

trividhamanumāmamākhyātam /

anumānaṃ triprakāramācāryairākhyātam / pūrvavat, śeṣavat, sāmānyatodṛṣṭaṃ ca / tatra pūrvamiti kāraṇamucyate / yasya hi yat kāraṇaṃ sa loke tatpūrvaka ityucyate / yathā tantupūrvakaḥ paṭo, devadattapūrvako yajñadatta iti / pūrvamasyāstīti pūrvavat / śeṣa iti vikāranāma, śiṣyata iti kṛtvā / tathā coktam- na śeṣo'gneranyasya jātamityasti / nāpatyamanyena jātaṃ sambhavatītyarthaḥ / śeṣo'syāstīti śeṣavat /
tatra pūrvavat yadā kāraṇamabhyuditaṃ bhaviṣayattvaṃ kāryasya pratipadyate / tadyathā meghodaye bhaviṣyattvaṃ vṛṣṭeḥ /
āha- naitadastyudāharaṇamanekāntāt / na hi meghodayo'vaśyaṃ vṛṣṭeḥ kāraṇaṃ bhavati, vāyvādinimittapratibandhasambhavāt /
ucyate- yadi tarhi kāraṇaśaktiṃ sahakāriśaktyantarānugṛhītāmapratiyoginīṃ dṛṣṭvā kāryasya vyaktiṃ pratipadyate / tadyathā yadā lauhadaṇḍādisādhanasampanne vyāpāravatā kumbhakāreṇādhiṣṭhitāṃ mṛdamupalabhya ghaṭasya, tadā pūrvavat /
śeṣavat- yadā kāryanirvṛtiṃ dṛṣṭvā kāraṇasadbhāvaṃ pratipadyate / tadyathā kumārakaṃ dṛṣṭvā dvayasamāpattim /
āha- naitadastyudāharaṇam / anekāntāt / na hi dvayasamāpattipūrvaka eva prāṇabhṛtāṃ prādurbhāvo, droṇādīnāmanyathotpattiviśeṣaśravaṇāt /
ucyate- yadā tarhi prabhānuraṃjitamantarikṣaṃ dṛṣṭvā candrārkayorudayaṃ pratipadyate tadā śeṣavat /
āha- etadapi nāstyudāharaṇam / anekāntāt / na hi prabhānurāgo'ntarikṣe candrārkanimitta eva bhavati / kintarhi digdāhādinimitto'pi /
ucyate - yadā tu nadīpūraṃ dṛṣṭvā vṛṣṭiṃ pratipadyate tadā śeṣavat /
etadapi nāstyudāharaṇam / anekāntāt / nadīpūrasya hi nimittamanekavidhaṃ bhavatīti himilayanasetubhaṃgagajakrīḍādi / tasmādayuktametat /
ucyate yadā tarhi parṇaṃ dṛṣṭvā śālūkaṃ pratipadyate, aṃkuraṃ dṛṣṭvā bījamiti tadā śeṣavat /
athavā punarastu pūrvakamevodāharaṇam / yattūktaṃ- anekāntāditi atra brūmaḥ- vītāvītasāmarthyāt / vītāvītābhyāṃ hetubhūtābhyāmabhipretārthasiddhiriti vakṣyāmaḥ / prasaṃgidharmāntaranivṛttimukhena cāvītaprayogaḥ / tatra yadā prasaṃgināṃ himavilayanādīnāṃ deśakālaliṅgaiḥ pratiṣedhaḥ kriyate tadā muktasaṃśayaṃ pratipattirbhavati / deśastāvattad yathā- dakṣiṇāpathe nāsti himavilayanasambhavaḥ / kālato yathā prāvṛṭkāle / liṅgato'pi yasmānmudgagavedhukaśyāmākakāṣṭhasūtraśakṛtprabhṛtīnāmanupalambhastathoṣmakaluṣatvādīnāmupalambhaḥ / tasmāt pariśeṣato medhyā evāpa iti / tasmānnānekāntaḥ / evaṃ kṛtvā pūrvāṇyapyudāharaṇāni upapannāni bhavanti / deśādivicārasāmarthyāt /
sāmānyatodṛṣṭaṃ nāma yatraikadārthayoravyabhicāramupalabhya deśāntare kālāntare ca tajjātīyayoravyabhicāraṃ pratipadyate / tadyathā kvaciddhūmāgnisambandhaṃ dṛṣṭvā kvaciddhūmāntareṇāgnyantarasyāstitvaṃ pratipadyate /
āha- naitadastyudāharaṇam / aviśeṣaprasaṅgāt / sarvatraiva hyanumāne kvacidarthayoravyabhicāramupalabhyānyatra tajjātīyayorarthayoravyabhicāraṃ pratipadyate / tadyathā kvacit sādhanavato mṛtpiṇḍād ghaṭaniṣpattimupalabhyānyatra sādhanavataḥ piṇḍāntarādghaṭāntaraniṣpattiṃ pratipadyate, tathaikatra nadīpūrād vṛṣṭimupalabhyānyatra nadīpūrāntarādvṛṣṭyantaramavasīyate / tathā ca sati trayāṇāmaviśeṣaprasaṃgaḥ /
ucyate- yadā tarhi sahabhuvāmekasya viśiṣṭaguṇamupalabhya śeṣāṇāmapi tadvattvamanumīyate tadā sāmānyatodṛṣṭam / tadyathā vṛkṣādekasya phalasya pākamupalabhya śeṣāṇāṃ vṛkṣāntarāṇāṃ ca pāko'numīyate / āha- etadapi nāstyudāharaṇam / anekātantāt / na hi sarveṣāṃ phalānāṃ tulyakālaṃ pāko bhavati / pūrvāparakālaniṣpannatvāt, nimittabhedācca / ucyate- yadā tarhi samudrādekamudababinduṃ prāśya śeṣasya lavaṇatānumīate / sthālyāṃ vaikaṃ pulākamupalabhya śeṣāṇāṃ pāko'numīyate tadā sāmānyatodṛṣṭam / āha- naitadastyudāharaṇam / akṛtsnasaṅgrahāt / vakṣyatyayamupariṣṭādācāryaḥ "sāmānyatastu dṛṣṭādatīndriyāṇāṃ pratītiranumānāditi" (ISk 6) / tatraivaṃ pramāṇe parikalpyamāne kāryakāraṇayostatsaṃghātānāṃ ca sukhaduḥkhamohasvabhāvopalambhāttanmātrāhaṅakārapradhānānāṃ samadhigamaḥ syāt / na puruṣasya, tajjātīyārthānupalambhāt /
ucyate- yadā tarhi kvaciddharmeṇa dharmāntarasyāvyabhicāramupalabhyaikadharmopalambhādbhinnajātīye'tyantānupalabdhasya dharmāntarasya pratipattistadā sāmānyatodṛṣṭam / tadyathā - devadatte gamanāddeśāntaraprāptimupalabhyātyantādṛṣṭajyotiṣāṃ deśāntaraprāptergamanamanumīyate / tathā prāsādādīnāṃ vṛddhipūrvakaṃ dīrghatvamupalabhyauṣadhivanaspatīnāṃ dīrghatvadarśanādvṛddhiranumīyate /
āha- naitadapyastyudāharaṇam / pūrveṇāviśeṣāt / kāryāt kāraṇasyādhigamaḥ śeṣavaditi pūrvamatisṛṣṭaṃ bhavatā / atrāpi ca deśāntaraprāptilakṣaṇāt kāryād gatilakṣaṇasya kāraṇasyādhigamaḥ / tasmāt śeṣavatsāmānyatodṛṣṭayorabhedaprasaṃgaḥ /
ucyate- na, aniyamāt / yatra hi niyamataḥ kāryeṇa kāraṇamadhigamyate taccheṣavaditi ayamasmadabhisandhiḥ / na tu tadasti sāmānyatodṛṣṭe / kasmāt ? saṃghātatvasāmānyāt / pārārthyasāmānyasādhanamapi dṛśyate / yathāha- avyabhicārādviśeṣāstu pratītāḥ pratipādakāḥ iti / sādhyasādhanasāmānyayorapi dṛśyate, yathānityaḥ śabdaḥ kṛtakatvāditi / tatraivaṃ sati niyamavādinaḥ pratijñāhāniḥ / etenāsiddhaviruddhānaikāntikasādhanābhāsāḥ pratyuktāḥ / te hi saṃśayaviparyayājñānahetukatvādagamakā iti vyākhyātamanumānam /
āha- āptavacanasya kiṃ lakṣaṇamiti ?
ucyate-

āptaśrutirāptavacanantu // ISk_5 //

āptā nāma rāgādiviyuktasyāgṛhyamāṇakāraṇaparārthāḥ vyāhṛtiḥ / śravaṇaṃ śrutiḥ / āptā cāsau śrutirāptaśrutiḥ / athavā āptāsyāstītyāptaḥ / akāro matvarthīyaḥ / tadyathā tundo ghaṭa iti / āptebhyaḥ śrutirāptaśrutiḥ / āptaśrutiścāptaśrutiḥ / sarūpāṇimityekaśeṣaḥ / tatra pūrveṇāptaśrutigrahanena pratipādayati apuruṣabuddhipūrvaka āmnāyaḥ, svatantraḥ puruṣaniḥśreyasārthaṃ pravartamāno niḥsaṃśayaṃ pramāṇamiti / dvitīyena manvādinibandhanānāṃ ca smṛtīnāṃ vedāṅgatarketihāsapurāṇānāṃ śiṣṭānāṃ nānāśilpābhiyuktānāṃ cāduṣṭamanasāṃ yadvacastatpramāṇamityetasiddhaṃ bhavati / tuśabdo'vadhāraṇārthaḥ / āptaśrutirevāptavacanaṃ na śabdamātram /
evaṃ sati yaduktaṃ tantrāntarīyaiḥ śiṃśapādiśabdānāṃ nirvikalpamanumāne'ntarbhāvastrilakṣaṇatvāditi tadayatnataḥ pratikṣiptaṃ bhavatīti vyākhyātāni pramāṇāni / etaiḥ pūrvoktaṃ prameyaṃ yathāsvaṃ pratipattavyamiti // 5 //

Like what you read? Consider supporting this website: