Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

saptadaśo'dhyāyaḥ - 17
śakraḥ---
namaste kamalāvāse jananyai sarvadehinām|
gṛhiṇyai padmanābhasya namaste sarasīruhe || 1 ||
1. - - - - - - - - - - - - -
upāyāste trayaḥ pūrve kathitā avadhāritāḥ|
vyācakṣvāmba caturthaṃ {1}tamupāyaṃ paramambuje || 2 ||
2. - - - - - - - - - - - - - -
{1. tvam E. I. }
śrīḥ---
eko nārāyaṇo devo vāsudevaḥ sanātanaḥ|
cāturātmyaṃ paraṃ brahma saccidānandamavraṇam || 3 ||
3. - - - - - - - - - - - - -
ekāhaṃ paramā śaktistasya devī sanātanī|
karomi sakalaṃ kṛtyaṃ sarvabhāvānugāminī || 4 ||
4. - - - - - - - - - - - -
{2}śāntānantacidānandaṃ yad brahma paramaṃ dhruvam|
mahāvibhūtisaṃsthānaṃ sarvataḥ samatāṃ gatam || 5 ||
5. mahāvibhūtiḥ nityavibhūtiḥ| "tripādasyāmṛtaṃ divi" ityuktarītyā līlāvibhūtyapekṣayā tasyā mahattvāt mahāvibhūtitvam|
{2. śāntānanda A. B. G. }
tasya śaktirahaṃ brāhnī śāntānandacidātmikā|
mahāvibhūtiranaghā sarvataḥ samatāṃ gatā || 6 ||
6. - - - - - - - - - - -
āśvāsanāya jīvānāṃ yattanmūrtīkṛtaṃ mahaḥ|
nārāyaṇaḥ paraṃ brahma divyaṃ nayananandanam || 7 ||
7. - - - - - - - - - - - -
tadā mūrtimatī sāhaṃ śaktirnārāyaṇī parā|
samā samavibhaktāṅgā sarvāvayavasundarī || 8 ||
8. - - - - - - - - - - -
tayornau paramaṃ vyoma nirduḥkhaṃ {3}padamuttamam|
ṣāḍguṇyaprasaro diviyaḥ svācchandyāddeśatāṃ gataḥ || 9 ||
9. madīyecchayā ṣāḍguṇyaprasara evāprākṛtadivyadeśatāṃ prāpta ityarthaḥ|
{3. sukhaṃ I. }
svakarmanirataiḥ siddhairvedavedāntapāragaiḥ|
anekajanmasaṃtānaniḥśeṣitakaṣāyakaiḥ || 10 ||
10. - - - - - - - - - - -
kleśena mahatā siddhairantarāyātigaiḥ kramāt|
saṃkhyāvidhividhānajñaiḥ sāṃkhyaiḥ saṃkhyānapāragaiḥ || 11 ||
11. - - - - - - - - - - - - -
pratyāhṛtendriyagrāmairdhāraṇādhyānaśālibhiḥ|
yaugaiḥ{4} samāhitaiḥ śaśvatkleśena yadavāpyate || 12 ||
12. - - - - - - - - - - - - - -
{4. yogaiḥ A. B. I. }
acchidrāḥ pañcakālajñāḥ pañcayajñavicakṣaṇāḥ|
pūrṇe varṣaśate dhīrāḥ prāpnuvanti yadañjasā || 13 ||
13. acchidrāḥ; bhagavadananubhavarūpacchidrarahitāḥ| yathoktam---"yanmuhūrtaṃ kṣaṇaṃ vāpi vāsudevo na cintyate| hānistanmahacchidraṃ bhrāntiḥ ca vikriyā||" iti| abhigamanopādānejyāsvādhyāyayogākhyāḥ pañca kālāḥ|
yattatpurāṇamākāśaṃ sarvasmāt paramaṃ dhruvam|
yatpadaṃ prāpya tattvajñā mucante sarvabandhanaiḥ || 14 ||
14. - - - - - - - - - - - -
sūryakoṭipratīkāśāḥ pūrṇendvayutasaṃnibhāḥ|
yasmin pade virājante muktāḥ saṃsārabandhanaiḥ || 15 ||
15. - - - - - - - - - - - - -
indriyacchidravidhurā dyotamānāśca sarvataḥ|
aniṣyandā anāhārāḥ ṣāḍguṇyatanavo'malāḥ{5} || 16 ||
16. - - - - - - - - - - - - - - -
{5. sahitāmalāḥ A. B. C. }
ekāntino mahābhāgā yatra paśyanti nau sadā|
kṣapayitvādhikārān svān śaśvatkālena bhūyasā || 17 ||
17. kṣapayitveti| atra "yāvadadhikāramavasthitirādhikārikāṇām" iti śārīrakasūtraṃ tadupabṛṃhaṇāni vacanāni cānusaṃdheyāni|
{6}vedhaso yatra modante śaṃkarāḥ sapuraṃdarāḥ|
sūrayo nityasaṃsiddhāḥ{7} sarvadā{8} sarvadarśinaḥ || 18 ||
18. - - - - - - - - - - - - - - -
{6. vasavo A. B. F. }
{7. saṃbandhāḥ D. }
{8. sarvajñāḥ A. B. C. F. }
vaiṣṇavaṃ paramaṃ rūpaṃ sākṣātkurvanti yatra te|
aṣṭākṣaraikasaktānāṃ dviṣaṭkārṇaratātmanām || 19 ||
19. aṣṭākṣaraḥ nārāyaṇāṣṭākṣaramantraḥ| dviṣaṭkārṇaḥ vāsudevadvādaśākṣaramantraḥ|
ṣaḍakṣaraprasaktānāṃ praṇavāsaktacetasām|
jitaṃtāsaktacittānāṃ tārikāniratātmanām || 20 ||
20. ṣaḍhakṣaraḥ śrīviṣṇuṣaḍakṣaramantraḥ| jitaṃtā "jitate puṇḍarīkākṣa" ityādiślokarūpamantraḥ| asya mahi mādikamahirbudhnyasaṃhitāyāmuktaṃ veditavyam| tārikā hrīṃmantraḥ|
anutārāprasaktānāṃ yat padaṃ vimalātmanām|
anantavihageśānaviṣvaksenādayo'malāḥ || 21 ||
21. anutārā śrīṃmantraḥ|
madājñākāriṇo yatra modante sakaleśvarāḥ|
tatra divyavapuḥ śrīmān devadevo janārdanaḥ || 22 ||
22. - - - - - - - - - - - -
anantabhogaparyaṅke niṣaṇṇaḥ {9}susukhojjvale|
vijñānaiśvaryavīryasthaiḥ śaktitejobalolbaṇaiḥ || 23 ||
23. - - - - - - - - - - - -
{9. sasukho B. }
āyudhairbhūṣaṇairdivyairadbhutaiḥ samalaṃkṛtaḥ|
pañcātmanā suparṇena pakṣirājena sevitaḥ || 24 ||
24.pañcātmanā pañcopaniṣanmantrasvarūpeṇa|
sārūpyameyuṣā{10} sākṣācchrīvatsakṛtalakṣmaṇā|
senānyā sevitaḥ samyagviṣvaksenena dīpyatā{11} || 25 ||
25. sārūpyaṃ śaṅkhacakrādinā bhagavatsārūpyam| tadevāha---śrīvatseti| idaṃ ca viśeṣaṇadvayaṃ senānyetyanenānveti|
{10. īyuṣā A. C. D. F. }
{11. dīvyatā E. F. }
kṣemāya sarvalokānāmādhyānāya manīṣiṇām|
muktaye'khilabandhānāṃ rūpadānāya yoginām || 26 ||
26. - - - - - - - - - - - - -
āste nārāyaṇaḥ śrīmān vāsudevaḥ sanātanaḥ|
sukumāro yuvā devaḥ śrīvatsakṛtalakṣaṇaḥ || 27 ||
27. - - - - - - - - - - -
caturbhujo viśālākṣaḥ kirīṭī kaustubhaṃ vahan|
hāranūpurakeyūrakāñcīpītāmbarojjvalaḥ || 28 ||
28. - - - - - - - - - - - -
vanamālāṃ dadhaddivyāṃ pañcaśaktimayīṃ parām|
sarvāvayavasaṃpannaḥ{12} sarvāvayavasundaraḥ || 29 ||
29. sṛṣṭisthitisaṃhāranigrāhānugrahāḥ pañca śakyaḥ|
{12. saṃpūrṇaḥ E. }
{13}rājarājo'khilasyāsya viśvasya parameśvaraḥ|
kāntasya tasya devasya viṣṇoḥ sadguṇaśālinaḥ || 30 ||
30. - - - - - - - - - - - - - -
{13. rāmo rājā B. G. }
dayitāhaṃ sadā devī jñānānandamayī parā|
anavadyānavadyāṅgī nityaṃ taddharmadharmiṇī || 31 ||
31. - - - - - - - - - - - -
īśvarī sarvabhūtānāṃ padmākṣī padmamālinī|
śaktibhiḥ sevitā nityaṃ sṛṣṭisthityādibhiḥ parā || 32 ||
32. īśvarīti| īṣṭe ityarthe kartari auṇādiko varaṭpratyayaḥ|
dvātriṃśatā sahasreṇa sṛṣṭiśaktibhirāvṛtā|
{14}vṛtā taddviguṇābhiśca divyābhiḥ sthitiśaktibhiḥ || 33 ||
33. - - - - - - - - - - - - - -
{14. B. omits this line. }
tataśca dviguṇābhiśca pūrṇā saṃhṛtiśaktibhiḥ|
nāyikā sarvaśaktīnāṃ sarvalokamaheśvarī || 34 ||
34. - - - - - - - - - - - -
mahiṣī devadevasya sarvakāmadughā vibhoḥ|
tulyā guṇavayorūpairmanaḥpramathanī{15} hareḥ || 35 ||
35. - - - - - - - - - - - - -
{15. pramathane A. B. F. }
taistairanuguṇairbhāvairahaṃ devasya śārṅgiṇaḥ|
karomi sakalaṃ kṛtyaṃ nityaṃ taddharmadharmiṇī || 36 ||
36. - - - - - - - - - - - - -
sāhamaṅke sthitā{16} viṣṇordevadevasya śārṅgiṇaḥ|
lālitā tena cātyantaṃ sāmarasyamupeyuṣī || 37 ||
37. - - - - - - - - - - - -
{16. aṅkasthitā A. C. D. F. G. }
kadācit sarvadarśinyāḥ kṛpā me svayamudgatā|
kliśyataḥ prāṇino dṛṣṭvā saṃsārajvalanodare || 38 ||
38. - - - - - - - - - - - - - -
kathaṃ nvime{17} bhaviṣyanti {18}duḥkhottīrṇāḥ sukhottarāḥ|
{19}saṃsāraparasīmānamāpruyurmāṃ kathaṃ nviti{20} || 39 ||
39. - - - - - - - - - - - - - -
{17. tvime A. B. C. F. }
{18. duḥkhāt E. }
{19. B. omits 4 lines from here. }
{20. tviti A. }
sāhamantaḥ kṛpāviṣṭā{21} devadevamacūcudam|
bhagavan devadeveśa lokanātha mama priya || 40 ||
40. - - - - - - - - - - - -
{21. juṣṭā E. I. }
sarvāde sarvamadhyānta sarva sarvottarācyuta|
govinda puṇḍarīkākṣa purāṇa puruṣottama{22} || 41 ||
41. - - - - - - - - - - - - - -
{22. puruṣesvara E. I. }
dustarāpārasaṃsārasāgarottārakāraṇa|
vyaktāvyaktajñakālākhyaklṛptabhāvacatuṣṭaya || 42 ||
42. - - - - - - - - - - - -
vāsudeva jagannātha saṃkarṣaṇa jagatprabho|
pradyumna {23}subhaga śrīmannaniruddhāparājita || 43 ||
43. - - - - - - - - - - - - -
{23. sarvaga E. I. }
nānāvibhavasaṃsthāna nānāvibhavabhājana{24}|
divyaśāntoditānandaṣāḍguṇyodayavigraha || 44 ||
44. - - - - - - - - - - - -
{24. bhāvana A. B. F. G. }
sphuratkirīṭakeyūrahāranūpurakaustubha|
pītāmbara mahodāra puṇḍarīkanibhekṣaṇa || 45 ||
45. - - - - - - - - - - -
caturmūrte caturvyūha śaradindīvaradyute|
abhirāmaśarīreśa nārāyaṇa jaganmaya || 46 ||
46. - - - - - - - - - - -
amī hi prāṇinaḥ sarve nimagnāḥ kleśasāgare|
uttāraṃ prāṇināmasmātkathaṃ cintayasi prabho || 47 ||
47. - - - - - - - - - - - - -
ityukto devadeveśaḥ smayamāno'bravīdidam|
aravindāsane devi padmagarbhe saroruhe || 48 ||
48. - - - - - - - - - - -
uttārahetavo'mīṣāmupāyā vihitā mayā|
karma sāṃkhyaṃ tathā yoga iti śāstravyapāśrayāḥ || 49 ||
49. - - - - - - - - - - - - - -
pratyavocamahaṃ devamityuktā puruṣottamam|
devadeva na te śakyāḥ kartuṃ kālena gacchatā || 50 ||
50. - - - - - - - - - - - - - -
kālo hi kalayanneva{25} svatantro bhavadātmakaḥ|
jñānaṃ sattvaṃ balaṃ caiṣāmāyuśca vinikṛntati{26} || 51 ||
51. - - - - - - - - - - - - - -
{25. ekaḥ D. }
{26. parikṛntati B.; āyuścāpi nikṛntati E. }
antaḥkaraṇasaṃsthā hi vāsanā vividhātmikāḥ|
tattatkālavaśaṃ prāpya yātayanti śarīriṇaḥ{27} || 52 ||
52. - - - - - - - - - - - - - -
{27. śarīriṇām B. }
udāsīno bhavānevaṃ prāṇināṃ karma kurvatām|
{28}tattatkālānukūlāni tatphalāni prayacchati || 53 ||
53. - - - - - - - - - - - - - -
{28. tattaddaśā E. }
yena tvaṃ bata saṃrabdhaḥ prāṇinaḥ pālayiṣyasi|
prabrūhi tamupāyaṃ me praṇatāyai janārdana || 54 ||
54. - - - - - - - - - - -
ityuktaḥ pratyuvācedaṃ bhagavānutsmayanniva|
saroruhe vijānīṣe sarvamevātmano gatam || 55 ||
55. - - - - - - - - - - - -
māṃ tu jijñāsase devi tathāpi śṛṇu bhāmini|
{29}upāyāścāpyapāyāśca śāsrīyā nirmitā mayā || 56 ||
56. upāyāḥ puṇyasaṃpādakāḥ jyotiṣṭomādayaḥ| apāyāḥ pāpasaṃpādakāḥ parahiṃsādayaḥ|
{29. apāyāścāpyupāyāsca E. }
vihitā ya upāyāste niṣiddhāścetare matāḥ|
adho nayantyapāyāstaṃ ya {30}enānanuvartate || 57 ||
57. - - - - - - - - - - - - -
{30. etān A. B. F. }
ūrdhvaṃ nayantyupāyāstaṃ ya {31}enānanuvartate|
upāyāpāyasaṃtyāgī{32} madhyamāṃ vṛttimāśritaḥ || 58 ||
58. saṃtyāgīti| puṇyapāpasaṃpādakāni kāmyaniṣiddhāni parityajya nityanaimittikakriyāpara ityartaḥ|
{31. etān A. C. }
{32. saṃtyāgāt D. }
māmekaṃ śaraṇaṃ prāpya māmevānte samaśnute|
ṣaḍaṅgaṃ tamupāyaṃ ca śṛṇu me padmasaṃbhave || 59 ||
59. māmekam; māmevetyarthaḥ| ekaśabdo'vadhāraṇārthaḥ san anyayogavyavacchede vartate| atredaṃ bodhyam---śaraṇavaraṇāt pūrvaṃ madhyamavṛttyāśrayaṇaṃ bhavatu , | asti cet, śaraṇavaraṇe tvarāmupajanayati| na cet, vilambaḥ| śaraṇavaraṇānantaraṃ tu yāvajjīvaṃ madhyamavṛttyāśrayaṇamavaśyaṃ kartavyam| na cet vilambena phalaṃ syāt| pūrvakṛtāni tu karmāṇi nyāsabalādeva naśyanti| paścāt kṛtāni tu prāmādikāni na śliṣyanti| buddhipūrvakṛtānyapi prāyaścittāpanodyāni bhavanti| ataḥ cāndrāyaṇādiprāyaścittapariharaṇāya madhyamavṛttyāśraṇamāvaśyakaṃ vidhīyata iti|
ānukūlyasya saṃkalpaḥ prātikūlyasya varjanam|
rakṣiṣyatīti viśvāso goptṛtvavaraṇaṃ tathā || 60 ||
60. - - - - - - - - - - - -
ātmanikṣepakārpaṇye ṣaḍvidhā śaraṇāgatiḥ|
evaṃ māṃ śaraṇaṃ prāpya vītaśokabhayaklamaḥ || 61 ||
61. - - - - - - - - - - - -
nirārambho nirāśīśca{33} nirmamo nirahaṃkṛtiḥ|
māmeva śaraṇaṃ prāpya taret saṃsārasāgaram || 62 ||
62. - - - - - - - - - - - -
{33. nirāśī ca A. D. E. }
{34}satkarmaniratāḥ śuddhāḥ sāṃkhyayogavidastathā{35}|
nārhanti śaraṇasthasya kalāṃ koṭitamīmapi || 63 ||
63. satkarmaniratāḥ; karmayoganiṣṭhāḥ| sāṃkhyavidaḥ; jñānayoginaḥ| yogavidaḥ; bhaktiyoginaḥ|
{34. svakarma C.; ṣaṭ‌karma G. }
{35. vidaśca ye E. }
iti tasya vacaḥ śrutvā devadevasya śārṅgiṇaḥ|
prītāhamabhavaṃ śakra tadidaṃ varṇitaṃ tava || 64 ||
64. - - - - - - - - - - -
śakraḥ---
{36}devapriye mahādevi namaste paṅkajāsane|
ānukūlyādikaṃ bhāvaṃ mama vyācakṣva vistarāt || 65 ||
65. - - - - - - - - - - - - - -
śrīḥ---
ānukūlyamiti proktaṃ sarvabhūtānukūlatā|
antaḥ sthitāhaṃ sarveṣāṃ bhāvānāmiti niścayāt || 66 ||
66. ānukūlyasaṃkalpo na kevalamāvayorviṣaye| kiṃtu asmaccheṣabhūteṣu sarveṣvapi bhūteṣvityāha---sarveti|
mayīva sarvabhūteṣu hyānukūlyaṃ samācaret|
tathaiva prātikūlyaṃ ca bhūteṣu parivarjayet || 67 ||
67. - - - - - - - - - - - -
tyāgo garvasya kārpaṇyaṃ śrutaśīlādijanmanaḥ|
aṅgasāmagryasaṃpatteraśakterapi karmaṇaām || 68 ||
68. - - - - - - - - - - - -
adhikārasya cāsiddherdeśakālaguṇakṣayāt|
upāyā naiva sidyanti hyapāyā bahulāstathā || 69 ||
69. - - - - - - - - - - - -
iti garvahānistaddainyaṃ kārpaṇyamucyate|
śakteḥ sūpasadatvācca kṛpāyogācca śāśvatāt || 70 ||
70. - - - - - - - - - - - - -
īśeśitavyasaṃbandhādanidaṃprathamādapi|
rakṣiṣyatyanukūlānna iti sudṛḍhā matiḥ || 71 ||
71. - - - - - - - - - - - -
sa viśvāso bhavecchakra sarvaduṣkṛtanāśanaḥ|
karuṇāvānapi vyaktaṃ śaktaḥ svāmyapi dehinām || 72 ||
72. - - - - - - - - - - - - -
aprārthito na gopāyediti tatprārthanāmatiḥ|
gopāyitā bhavetyevaṃ goptṛtvavaraṇaṃ smṛtam || 73 ||
73. - - - - - - - - - - - -
tena saṃrakṣyamāṇasya phale svāmyaviyuktatā|
keśavārpaṇaparyantā hyātmanikṣepa ucyate || 74 ||
74. - - - - - - - - - - - -
nikṣepāparaparyāyo nyāsaḥ pañcāṅgasaṃyutaḥ|
saṃnyāsastyāga ityuktaḥ śaraṇāgatirityapi || 75 ||
75. - - - - - - - - - - - -
upāyo'yaṃ caturthaste proktaḥ śīghraphalapradaḥ|
asmin hi vartamānānāṃ vidhau vipraniṣevite || 76 ||
76. - - - - - - - - - - - -
pūrve traya upāyāste bhaveyuramanoharāḥ|
ānukūlyetarābhyāṃ ca vinivṛttirapāyataḥ || 77 ||
77. - - - - - - - - - - - -
kārpaṇyenāpyupāyānāṃ vinivṛttirihoditā{37}|
rakṣiṣyatīti viśvāsādabhīṣṭopāyakalpanam{38} || 78 ||
78. - - - - - - - - - - - - - -
{37. iheritā E. I. }
{38. rakṣaṇopāyakalpanam A. G. }
goptṛtvavaraṇaṃ nāma svābhiprāyanivedanam|
sarvajño'pi hi viśveśaḥ sadā kāruṇiko'pi san || 79 ||
79. śaraṇyasya sarvajñatvāt karuṇākaratvācca svayamevārtān rakṣiṣyatītyāśaṅkyāha---sarvajño'pīti| saṃsāratantravāhitvaṃ nāma līlāvibhūtinirvahaṇam| vyājānapekṣarakṣaṇe sukṛdduṣkṛtsādhāraṇyena sarvarakṣaṇaprasaktau dharmādharmakṛtyākṛtyanyāyānyāyasaṃkaraprasaṅgaḥ| svecchayā kāṃścideva rakṣan anyān na rakṣati cet "samo'haṃ sarvabhūteṣu" ityuddhoṣayatastasya vaiṣamyanairghṛṇyaprasaṅga iti bhāvaḥ|
saṃsāratantravāhitvādrakṣāpekṣāṃ pratīkṣate|
ātmātmīyabharanyāso hyātmanikṣepa ucyate || 80 ||
80. - - - - - - - - - - - - -
hiṃsāsteyādayaḥ śāsrairapāyatvena darśitāḥ|
karmasāṃkhyādayaḥ śāsrairupāyatvena darśitāḥ || 81 ||
81. - - - - - - - - - - - -
apāyopāyasaṃtyāgī {39}madhyamāṃ sthitimāsthitaḥ|
rakṣiṣyatīti niścitya nikṣiptasvasvagocaraḥ || 82 ||
82. - - - - - - - - - - - -
{39. mādhyamīṃ A. C. F. G. }
budhyeta devadeveśaṃ{40} goptāraṃ puruṣottamam|
śakraḥ---
upāyāpāyayormadhye kīdṛśī sthitirambike || 83 ||
83. - - - - - - - - - - - -
{40. devadevaṃ taṃ E. I. }
apāyopāyatāmeva kriyā sarvāvalambate|
svīkāre{41} vyatirike{42} ca niṣedhavidhiśāsrayoḥ || 84 ||
84. niṣiddhasvīkāre vihitāsvīkāre cāpāyaḥ| vihitasvīkāre niṣiddhāsvīkāre copāyaḥ|
{41. svīkāraḥ E. }
{42. vyatirekaḥ E. }
dṛśyate karmaṇo vyaktamapāyopāyarūpatā|
śrīḥ---
trividhāṃ paśya deveśa karmaṇo gahanāṃ gatim || 85 ||
85. - - - - - - - - - - - -
niṣedhavidhiśāsrebhyastāṃ vidhāṃ ca nibodha me|
anarthasādhanaṃ kiṃcitkiṃciccāpyarthasādhanam || 86 ||
86. hiṃsādi anarthasādhanam| jyotiṣṭomādi svargādyarthasādhanam| prāyaścittādi anarthaparihārakam|
anarthaparihāraṃ{43} ca {44}kiṃcit karmopadiśyate|
trairāśyaṃ karmaṇāmevaṃ vijñeyaṃ śāsracakṣuṣā || 87 ||
87. - - - - - - - - - - -
{43. parihārāya E. I. }
{44. kiṃciddharmo'pi E. }
apāyopāyasaṃjñau tu pūrvarāśī parityajet|
{45}tṛtīyo dvividho rāśiranarthaparihārakaḥ || 88 ||
88. anarthaparihārakaṃ tṛtīyaṃ dvividham---cāndrāyaṇādi prāyaścittam utpannānarthanāśakam| nityanaimittikādi bhāvyanarthaparihārakamiti|
{45. In F. the chapter ends with thsi verse. }
prāyaścittātmakaḥ kaścidutpannānarthanāśanaḥ|
tamaṃśaṃ naiva kurvīta manīṣī pūrvarāśivat || 89 ||
89. tṛtīye prathamāṃ vidhāmāha---prāyascitteti|
kriyamāṇaṃ na kasmaicidyadarthāya prakalpate|
akriyāvadanarthāya {46}tattu karma samācaret || 90 ||
90. tṛtīye dvitīyāṃ vidhāmāha---kriyamāṇetyādi| nityanaimittikarūpamityarthaḥ|
{46. karma tattu E. I. }
eṣā {47} vaidikī niṣṭhā hyupāyāpāyamadhyamā|
asyāṃ sthito jagannāthaṃ prapadyeta janārdanam || 91 ||
91. - - - - - - - - - - - - -
{47. hi A. B. C. G. }
sakṛdeva hi śāsrārthaḥ kṛto'yaṃ tārayennaram|
upāyāpāyasaṃyoge niṣṭhayā hīyate'nayā || 92 ||
92. - - - - - - - - - - - -
apāyasaṃplave sadyaḥ prāyaścittaṃ samācaret|
prāyascittiriyaṃ sātra yatpunaḥ śaraṇaṃ śrayet{48} || 93 ||
93. apāyasaṃplava iti| buddhipūrvāparādhasaṃbhava ityarthaḥ|
{48. vrajet B. C. G. }
upāyānāmupāyatvasvīkāre'pyetadeva hi|
aviplavāya dharmāṇāṃ pālanāya kulasya ca || 94 ||
94. jyotiṣṭomādīnāṃ mokṣopāyatvasvīkāre'pi niṣṭhāpracyutirbhavatyeva| tasmāt tāni na kurvīta| ayamatra nirgalitārthaḥ---bhaktiyoganiṣṭhānāṃ tadyogamahimneva prapattiyoganiṣṭhānāmapi prapattimahimnaiva pūrvatanāni sarvāṇyapi buddhipūrvakāṇyabuddhipūrvakāṇi ca mokṣavirodhikarmāṇi samūlanāśaṃ naśyanti| prapannānāṃ prāyaśaḥ prapatteranantaraṃ tādṛśāni karmāṇi na saṃbhavantyeva| kadācijjātānyapyabuddhipūrvakāṇi aśliṣṭāni bhavanti| buddhipūrvakāṇi tu punaḥ prapadanena naśyanti| akṛtapunaḥprapadanānāṃ tu svalpadaṇḍena tadbhogāttannāśaḥ| prārabdhakarmāṇyapi prapannasyārtitāratamyena sadyo taddehāvasāne naśyanti| bhaktiyogāt nyāsayogasyāyaṃ mahimātiśayaḥ---bhaktiyogaḥ prārabdhakarmāṇi nāpohayitumalam| nyāsayogastu prārabdhakarmāṇyapyapohayitumalam| yadyārtyatiśayāt prapattikāle sadyastannāśo'pi prārthitaḥ, tadā sadya eva tāni nasyanti| yadi taddehāvasane prārthitaḥ, tadā taddehāvasāna eva naśyanti| na tu bhaktiyoganiṣṭhānāmiva tadbhogārthadehāntarāpādakāni| tathā cāhuḥ---"sādhyabhaktistu hantrī prārabdhasyāpi bhūyasī" iti| kiṃca vaidikāni kāmyakarmāṇi niṣkāmanayā bhaktiyogāṅgatayānuṣṭhātumabhyanujñāyante| prapannānāṃ tu niṣkāmanayāpi teṣāmanuṣṭhānaṃ svarūpaviruddhamiti|
saṃgrahāya ca lokasya maryādāsthāpanāya ca|
priyāya mama viṣṇośca devadevasya śārṅgiṇaḥ || 95 ||
95. - - - - - - - - - - - - -
manīṣī vaidikācāraṃ manasāpi na laṅghayet|
yathā hi vallabho rājño nadīṃ rājñā pravartitām || 96 ||
96. - - - - - - - - - - - - - -
lokopayoginīṃ ramyāṃ bahusasyavivardhinīm|
laṅghayañśūlamārohedanapekṣo'pi tāṃ prati || 97 ||
97. - - - - - - - - - - -
evaṃ vilaṅghayan martyo maryādāṃ vedanirmitām|
priyo'pi na priyo'sau me madājñāvyativartanāt || 98 ||
98. ayaṃ bhāvaḥ---nityanaimittikakarmāṇi na sarvathā phalarahitāni| kiṃtu pratyavāyotpattinirodhaphalāni| ānuṣaṅgikamapi hi prājāpatyādilokaprāptirūpaphalaṃ smaryate| tatra viniyogapṛthaktvāt pratyavāyotpattinirodhaphalakāni tānyādriyante| pratyavāyaśca bhagavannigraha eva| evaṃca bhagavannigrahotpattinirodhāya tāni kriyanta iti na sarvātmanā nirarthakānīti| ataḥ "prayojanamanuddiśya na mando'pi pravartate" iti codyasya nāvakāśaḥ|
upāyatvagrahaṃ tatra {49}varjayan manasā sudhīḥ|
caturthamāśrayannevamupāyaṃ śaraṇāśrayam || 99 ||
99. - - - - - - - - - -
{49. varjayet A. B. C. G. }
atītya sakalaṃ kleśaṃ saṃviśatyamalaṃ padam|
apāyopāyanirmuktāṃ madhyamāṃ {50}sthitimāsthitā || 100 ||
100. - - - - - - - - - - - - - -
{50. vṛttim E. }
śaraṇāgatiragryaiṣā saṃsārārṇavatāriṇī|
idaṃ śaraṇamajñānāmidameva vijānatām || 101 ||
101. - - - - - - - - - - -
idaṃ titīrṣatāṃ pāramidamānantyamicchatām|
{51}prāyaścittaprasaṅge tu sarvapāpasamudbhave || 102 ||
102. - - - - - - - - - - - - -
{51. prāyaścitti E. }
māmekāṃ devadevasya mahiṣīṃ śaraṇaṃ {52}śrayet|
{53}upāyādvirataḥ śaśvanmāṃ caiva{54} śaraṇaṃ vrajet || 103 ||
103. - - - - - - - - - - - - - - - -
{52. vrajet B. E. G. }
{53. apāyāt B. E. }
{54. cāpi A. C. }
tanūkṛtyākhilaṃ pāpaṃ māṃ cāpnoti naraḥ śanaiḥ|
athopāyaprasaktaśca bhuktvā bhogānanāmayān{55} || 104 ||
104. - - - - - - - - - - - - - -
{55. amānavān A. B. C. }
ante viraktimāsādya viśate paramaṃ padam|
upāyaḥ sukaraḥ so'yaṃ duṣkarasca mato mama || 105 ||
105. nanu cirakālasādhyasya bhaktiyogasya kṣaṇakālasādhyasya nyāsayogasya ca mokṣākyatulyaphalatvaṃ na ghaṭate, gurulaghūpāyayorvikalpāyogāt| tathā sati prekṣāvantaḥ sarve'pi laghūpāya eva pravarteran, na gurūpāya iti tadvidherananuṣṭhānalakṣaṇamaprāmāṇyaṃ syādityatrāha---upāyaḥ sukara iti| yadyapyayaṃ nyāsayogaḥ kṣaṇakālakartavyatvāt karmādyanaṅgakatvācca sukara eva, tathāpyatyantadurlabhamahāviśvāsādyaṅgāpekṣatvāt durūhamadhyamavṛttyāśrayatvācca duṣkara eveti bhāvaḥ| atra yadyapi jñānaśaktyādipauṣkalyatadrāhityābhyāmadhikāribhedāt vyavasthā suvacā, tathāpi `idameva vijānatām' ityādinā jñānādimatāmapi nyāsayogavidhānāt rītirnādṛtā|
śiṣṭairniṣevyate so'yamakāmahatacetanaiḥ|
akāmaiśca sakāmaiśca tasmātsiddhyarthamātmanaḥ || 106 ||
106. - - - - - - - - - - - - - -
arcanīyā naraiḥ śaśvanmama mantramayī tanuḥ|
praviśya vidhivaddīkṣāṃ gurorlabdhvārthasaṃpadaḥ{56}|
manmayairarcayenmantrairmāmikāṃ māntrikīṃ{57} tanum || 107 ||
107. - - - - - - - - - - - - - -
{56. saṃpadam E. I. }
{57. mama mantramayīṃ E. I. }
iti {58}śrīpāñcarātrasāre lakṣmītantre rahasyopāyaprakāśo{59} nāma saptadaśo'dhyāyaḥ
{58. A. omits śrīpāñcarātrasāre. }
{59. prasaṅgo A. B. G. }
********iti saptadaśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 17

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: