Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

aṣṭādaśo'dhyāyaḥ - 18
śakraḥ---
{1}namaste padmanilaye namaste padmasaṃbhave|
viditaṃ veditavyaṃ me vedānteṣvapi durlabham || 1 ||
1. - - - - - - - - - - - -
{1. F. omits this verse. }
brūhi mantramayaṃ mārgamidānīṃ viṣṇuvallabhe|
yaṃ vijñāyārcayeyaṃ te divyāṃ mantramayīṃ tanum || 2 ||
2. - - - - - - - - - - - - -
kuto mantrasamutpattiḥ vka ca mantraḥ {2}pralīyate|
mantrasya kiṃ phalaṃ padme kena madhye prapūryate || 3 ||
3. - - - - - - - - - - - - -
{2. vilīyate B. }
kiyatyaśca {3}vidhā asya parimāṇaṃ kiyat kila|
kṣetrakṣetrajñabhāvaśca kīdṛśaḥ paramo'mbuje || 4 ||
4. - - - - - - - - - - -
{3. vidhāstasya B. G. I. }
mantraśca kena saṃgrāhya upadeṣṭā ca kīdṛśaḥ|
upāsanaprakāraśca kathamasyābjasaṃbhave || 5 ||
5. - - - - - - - - - - -
upāsanopayogī ca yāvānartho'mbujāsane|
siddhisādhanayogaśca pratyayāśca tathā tathā || 6 ||
6. - - - - - - - - - - - -
yogaḥ svādhyāyayogaśca rakṣāyogastathaiva ca|
{4}prāyaścittavidhiścaiva {5}śrāddhakalpastathaiva ca || 7 ||
7. - - - - - - - - - - - - - -
{4. prāyaścitti A. F. G. }
{5. śraddhākalpaḥ A. }
dīkṣāpratiṣṭhayoḥ kalpo yantrakalpastathaiva ca|
etacca nikhilaṃ yaccāpyadṛṣṭamupayujyate{6} || 8 ||
8. - - - - - - - - - - - - -
{6. upapadyate B. }
prabrūhi tadaśeṣeṇa namaste padmasaṃbhave|
tavaiṣa śirasā pādau nato'smi kamalārūṇau || 9 ||
9. - - - - - - - - - - - -
śaraṇaṃ ca prapanno'smi paṅkaje tvamadhīhi bho|
śrīḥ{7}---
praśabhāro'yamatulastvayoddiṣṭaḥ puraṃdara || 10 ||
10. - - - - - - - - - - -
{7. śrīruvāca I. }
vācyaste prītisaṃyogācchṛṇu vakṣyāmyaśeṣataḥ|
ahamityeva yaḥ {8}pūrṇaḥ puruṣaḥ puṣkarekṣaṇaḥ || 11 ||
11. - - - - - - - - - - - - -
{8. pūrṇa B. G. I. }
svabhāvaḥ sarvabhāvānāmabhāvānāṃ ca vāsava|
idaṃtayāvalīḍhaṃ yat sadasajjagati sthitam || 12 ||
12. idaṃtayeti| idamiti pratītiviṣayatayetyarthaḥ| parāktveneti yāvat| yuṣmadasmatpratyayagocaratvaṃ hi krameṇa parāktvapratyaktvayorlakṣaṇamāmananti|
tattallakṣaṇavanto ye tadahaṃtve vilīyate|
vilīnedaṃpadadvīpaḥ prāptaikadhyaścidambudhiḥ || 13 ||
13. vilīnetyādi; idaṃpadārthabhūtāḥ sarve'pi acitpadārthāḥ; ta eva dvīpāḥ cidambudhau vāsudeve vilīya tena sahaikatvaṃ prāptā ityarthaḥ|
nistaraṅgodayo'nanto vāsudevaḥ prakāśate|
pūrṇāhaṃtāsmi tasyaikā śaktirīśvaratāmayī || 14 ||
14. - - - - - - - - - - - -
nityoditā sadānandā sarvataḥ samatāṃ gatā|
sarvabhāvasamudbhūtiḥ sarvapratyakṣasaṃmatā || 15 ||
15. nityoditeti| udayo dvividhaḥ---śāntodayaḥ nityodayaśceti| avatārāvasthāyāmādyaḥ| parāvasthāyāṃ dvitīyaḥ|
hyeṣā pratibhā tattatpadārthakramarūṣitā{9}|
uddhṛteṣu padārtheṣu sāhamakramaśālinī || 16 ||
16. - - - - - - - - - - -
{9. rūpiṇī G. }
avabodhātmikāyā me pratyagavamarśitā{10}|
sphurattā mahānandā śabdabrahmeti gīyate || 17 ||
17. pratyagavamarśitā; ahaṃpratyayagamyatā|
{10. avamarśinī C. }
prakāśānandasārāhaṃ sarvamantraprasūḥ parā|
śabdānāṃ jananī śaktirudayāstamayojjhitā || 18 ||
18. - - - - - - - - - - - -
vyāpakaṃ yatparaṃ brahma nārāyaṇamanāmayam|
śāntatā nāma yāvasthā sāhaṃ śāntākhilaprasūḥ || 19 ||
19. - - - - - - - - - - - - -
tasyā me ya udeti sma sisṛkṣākyo'lpa{11} udyamaḥ|
sa śabdārthavibhedena śānta unmeṣa ucyate || 20 ||
20. - - - - - - - - - - - -
{11. ayam B. }
śabdodayapuraskāraḥ sarvatrārthodaya smṛtaḥ|
arthaśabdapravṛttyātmā śabdasya sthūlatā hi || 21 ||
21. śabdasyodayaḥ prathamam; anantaramarthasyeti tāntrikasiddhāntaḥ| śrutāvapi "nāmarūpe vyākaravāṇi" iti nāmavyākaraṇaṃ pūrvaṃ, tato rūpavyākaraṇamuktaṃ veditavyam|
bodhonmeṣaḥ smṛtaḥ śabdaḥ śabdonmeṣo'rtha ucyate|
udyacchabdodayaḥ śaktoḥ prathamaḥ śāntatātmanaḥ || 22 ||
22. - - - - - - - - - - - - -
sa nāda iti vikhyāto vācyatāmasṛṇastadā|
nādena saha śaktiḥ sūkṣmeti parigīyate || 23 ||
23. evaṃ ca śabdabrahma, parā vāk, nāda iti paryāyāḥ
nādāt paro ya unmoṣo dvitīyaḥ śaktisaṃbhavaḥ|
bindurityucyate so'tra vācyo'pi masṛṇaḥ sthitaḥ || 24 ||
24. - - - - - - - - - - - - - -
paśyantī nāma sāvasthā mama divyā mahodayā|
tataḥ paro ya unmeṣastṛtīyaḥ śaktisaṃbhavaḥ || 25 ||
25. bindoranantaraṃ śaktyunmeṣasya madhyameti nāma|
madhyamā daśā tatra saṃskārayati saṃgatim|
vācyavācakabhedastu tadā saṃskāratāmayaḥ || 26 ||
26. - - - - - - - - - - - -
caturthastu ya unmeṣaḥ śaktermādhyamikāt paraḥ|
vaikharī nāma sāvasthā varṇavākyasphuṭodayā || 27 ||
27. - - - - - - - - - - - - -
asti śaktiḥ kriyātmā me bodharūpānuyāyinī{12}|
prāṇayati nādādiṃ śaktyunmeṣaparaṃparām || 28 ||
28. - - - - - - - - - - - -
{12. anapāyinī F. }
śāntarūpātha paśyantī madhyamā vaikharī tathā|
catūrūpā catūrūpaṃ vacmi vācyaṃ svanirmitam || 29 ||
29. - - - - - - - - - - - - -
vāsudevādayaḥ sūkṣmā vācyāḥ śāntādayaḥ kramāt|
ahamekapadī jñeyā prakāśānandarūpiṇī || 30 ||
30. - - - - - - - - - - -
vācyavācakabhedena{13} punaḥ dvipadī smṛtā|
{14}ūṣmāntaḥsthasvarasparśabhedāccāhaṃ catuṣpadī || 31 ||
31. śaṣasahā ūṣmāṇaḥ| yaralavā antaḥsthāḥ| acaḥ svarāḥ| kādayo māvasānāḥ sparśāḥ|
{13. bhāvena B. }
{14. B. and F. omit nine lines from here. }
aṣṭavargavibhedācca sāhamaṣṭapadī smṛtā|
aghoṣarūpeṇānyena yuktā navapadī smṛtā || 32 ||
32. aṣṭa vargāḥ---svaravargaḥ, kādipāntavargāḥ pañca, ūṣmavargaḥ, antaḥsthavargaśceti| aghoṣāśca---yamāḥ, jihvāmūlīyopadhmānīyau visargaśceti|
ahamekapadī divyā śabdabrahmamayī parā|
ghoṣavarṇasvarūpeṇa varte'haṃ dvipadī punaḥ || 33 ||
33. prakārāntareṇaikadhyādikamucyate| śabdabrahmarūpeṇaikarūpā| dhvanivarṇātmanā dvirūpā|
takṣatī salilaṃ sarvaṃ dravyajātiguṇakriyāḥ|
caturdhābhidadhānāhaṃ catuṣpadyuditā budhaiḥ || 34 ||
34. takṣatī; takṣantī tanūkurvatī| sarvaṃ salilaṃ saṃsaraṇahetuṃ prākṛtatuṣṭim| salilākyastuṣṭiviśeṣaḥ sāṃkhyasamayaprasiddhaḥ| atra "gaurīrmimāya salilāni takṣatyekapadī dvipadī catuṣpadī| aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā parame vyoman||" (. 1-164-41) iti śrutiranukriyate| catuṣpadī; dravyajātiguṇakriyāśabdātmanā catūrūpā|
nāmabhāvadvayopetā sāhamaṣṭapadī smṛtā|
avikalpavikalpasthā sāhaṃ navapadī smṛtā || 35 ||
35. teṣāmeva śabdārthātmanā pratyekaṃ dvaividhye saṃkalayyāṣṭarūpā|
vyomnyahaṃ parame divyā hyanantākṣaramālinī|
iyadvitativistīrṇā pūrṇāhaṃtāhamādimā || 36 ||
36. eṣā ca vyavasthā prākṛtaloka eva| aprākṛtaloke tu anantākṣararūpā|
mantrāṇāṃ jananī jñeyā bhuktimuktipradāyinī|
udyanti mantrakallolā matta eva cidambudheḥ || 37 ||
37. - - - - - - - - - - - - -
{15}māmāśritya vivartante yānti cāstaṃ muhurmayi|
saṃvidānandasaṃdohasundarāḥ śabdadehakāḥ || 38 ||
38. vivartante; pariṇamanti| nātrānyaparibhāṣito vivarto vivakṣitaḥ, `traiguṇyaṃ pariṇāmi tat' ityuktatvena triguṇapariṇāmatvāt śabdasya|
{15. māmevāśritya vartante F. }
sāmarthyapūrṇāḥ phaladā mantrātmāno hi manmayāḥ|
varṇāḥ padāni vākyāni sahaprakaraṇāhnikaiḥ || 39 ||
39. - - - - - - - - - - - - -
adhyāyāśca paricchedāḥ sargā uchvāsakāstathā|
paṭalādyā {16}avacchedāḥ {17}praśravākānuvākakāḥ || 40 ||
40. - - - - - - - - - - - - - -
{16. vyavacchedāḥ D. }
{17. praśnā C. }
maṇḍalāni ca kāṇḍāni saṃhitā vividhātmikāḥ|
ṛco yajūṃṣi sāmāni sūktāni ca khilaiḥ samam || 41 ||
41. - - - - - - - - - - - - - -
śāsratantrātmakāḥ śabdā bāhyābāhyāgamāstathā|
bhāṣāśca vividhāstāstā vyaktāvyaktagiraḥ smṛtāḥ || 42 ||
42. - - - - - - - - - - - - -
mantrarūpabhidaṃ śakra viddhi madrūpavedinām|
bhāvanātāratamyena mantramantrivyavasthitiḥ || 43 ||
43. - - - - - - - - - - - -
māṃ trāyate'yamityevaṃ yogena svīkṛto dhvanīḥ|
guptāśayaḥ sadā yaśca mantrajñaṃ trāyate bhayāt || 44 ||
44. - - - - - - - - - - - - -
sa mantraḥ saṃsmṛto'haṃtāvikāsaḥ śabdajaiḥ kramaiḥ|
pūrṇāhaṃtāsamudbhūtaiḥ śuddhabodhānvayo yataḥ || 45 ||
45. - - - - - - - - - - - -
sarve mantrā madīyāḥ syuḥ prabhavāpyayavedinām|
madīyāścānyadīyāśca bhāvanātāratamyataḥ || 46 ||
46. - - - - - - - - - - - -
prakṛtyanvayino mantrā madīyāḥ syuḥ pradhānataḥ|
bhavadbhāvātmakaṃ brahma svārasyena viśanti ye || 47 ||
47. - - - - - - - - - - - - -
prakṛtyanvayino mantrāstārikottārikādayaḥ|
mantrāḥ svarasato yānti ye bhāvaṃ bhavaduttaram || 48 ||
47. - - - - - - - - - - - - -
te'pavargapradā jñeyāstāraprāsādakādayaḥ|
bhāvottarāṃ samāṃ vāpi ye bhajanti bhavatsthitim || 49 ||
49. - - - - - - - - - - - - -
bhogāpavargadā mantrā jñeyāste tārikādayaḥ|
viśanti bhāvamevaike yāntyeke bhavadeva ca || 50 ||
50. - - - - - - - - - - - -
bhuktidā muktidāścaiva dvitaye te vyavasthayā|
prakṛtyanvayināmevaṃ svabhāvaḥ parikīrtitaḥ|
abhisaṃdhibalāt sarvaṃ dvitaye te vitanvate || 51 ||
51. - - - - - - - - - - - -
iti {18}śrīpāñcarātrasāre lakṣmītantre {19}mantrasvarūpakathanaṃ nāma aṣṭādaśo'dhyāyaḥ
{18. śrīpañcarātra A. }
{19. I. omits the title. }
********ityaṣṭādaśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 18

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: