Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

ṣoḍaśo'dhyāyaḥ - 16
śrīḥ---
vyākhyānaṃ mahataḥ śakra śṛṇuṣvāvahito mama|
vaiṣamyasya samunmeṣo guṇānāṃ prathamo hi yaḥ || 1 ||
1. anena guṇatrayasya sāmyāvasthāyāṃ prakṛtiriti, vaiṣamyāvasthāyāṃ mahāniti ca vyavahāra ityuktaṃ bhavati|
sa mahānnāma tasyāpi vidhāstisraḥ prakīrtitāḥ|
sāttviko buddhirityukto rājasaḥ prāṇa eva hi{1} || 2 ||
2. - - - - - - - - - - - - - - -
{1. ucyate E. }
tāmasaḥ kāla ityuktasteṣāṃ vyākhyāmimāṃ śṛṇu|
buddhiradhyavasāyasya prāṇaḥ prayatanasya ca || 3 ||
3. kālasya tāmasatvamatrocyate| aupaniṣadaprakriyā kālasyāprākṛtatvameveti vadanti|
kālaḥ {2}kalanarūpasya pariṇāmasya kāraṇam|
mahato'pi vikurvāṇādahaṃkāro vyajāyata{3} || 4 ||
4. kalanaṃ vipariṇatiḥ| āmrādiśalāṭoḥ tatphalātmanā, yuvadehasya valibhavṛddhadehātmanā ca pariṇatiḥ setyarthaḥ|
{2. kālana D. }
{3. asya jāyate A. B. C. D. }
sa cāpi trividho jñeyo guṇavaiṣamyasaṃbhavāt|
tāmasādviyadādistu tanmātragaṇa ujjvalaḥ || 5 ||
5. - - - - - - - - - - - -
jātaḥ sattvasamudriktādbuddhīndriyagaṇo mahān|
karmendriyagaṇaścāpi {4}rājasādubhayātmakam || 6 ||
6. karmendriyāṇāṃ rājasatvaṃ, manasaḥ sāttvikarājasatvamiti vibhāgastantrikaikadeśināṃ matena| vastutastu ekādaśāpīndriyāṇi sāttvikānītyeva bahūnāṃ pāñcarātrikāṇāṃ matam| "devā vaikārikā daśa| ekādaśaṃ manasca" iti viṣṇupurāṇe coktam|
{4. rājasāttūbhayāo A. B. }
ubhayasmāt samudbhūtamitīyaṃ tattvapaddhatiḥ|
atra prakṛtirekaiva mūlabhūtā sanātanī || 7 ||
7. tattvapaddhatiḥ| acittattvapaddhatirityarthaḥ| itthamatra vibhāgaḥ---tattvaṃ dvividham, acittattvaṃ cittattvaṃ ceti| tatrācittattvaṃ caturviṃśatidhā---prakṛtimahadahaṃkārāsrayaḥ, tanmātrāṇi pañca, mahābhūtāni pañca, ekādaśendriyāṇīti| cittattvaṃ dvedhā---jīva īśvaraśceti| āhatya ṣaḍviṃśatistattvāni|
mahadādyāstu saptānye kāryakāraṇarūpiṇaḥ|
tanmātrebhyaḥ samudbhūtā viśeṣā viyadādayaḥ || 8 ||
8. - - - - - - - - - - - -
buddhikarmendriyagaṇau pañcakau mana eva ca|
vikārā eva vijñeyā ete ṣoḍaśa cintakaiḥ || 9 ||
9. - - - - - - - - - - - -
caturviṃśatiretāni tattvāni kathitāni te|
yāvānyaścātra vaktavyo viśeṣo yādṛśastviha || 10 ||
10. - - - - - - - - - - - -
sa sarvaḥ kathitaḥ pūrvaṃ tava vṛtraniṣūdana|
viṃśatyā ca tribhiścaiva vikāraiḥ svaiḥ samanvitā || 11 ||
11. - - - - - - - - - - - - - -
iyaṃ prakṛtiravyaktā kathitā te surādhipa|
vyaktāvyaktamayī saiṣā nityaṃ prasavadharmiṇī || 12 ||
12. prakṛtyavasthāyāmavyaktā, pariṇatyavasthāyāṃ vyaktā| kāryakāraṇayorabhedādevamuktiḥ|
vilakṣaṇā vijñeyā cicchaktiravinaśvarā{5}|
sa jīvaḥ kathitaḥ sadbhistattvaśāstraviśāradaiḥ || 13 ||
13. - - - - - - - - - - - - -
{5. avinaśvarī B. }
ayaṃ svarasataḥ śuddha- pariṇāmavivarjitaḥ|
kūṭasthaściddhano {6}nityo hyananto'pratisaṃkramaḥ || 14 ||
14. svarasataḥ svabhāvataḥ| anantaḥ; saṃkhyayā jñānādiguṇaiścāparicchinna ityarthaḥ|
{6. nityamantaḥstho A. D. F. }
imau svarasato'saktau saktātmānāviva sthitau{7}|
prakṛtiḥ puruṣaścaiva mahadbhyaśca mahattarau || 15 ||
15. - - - - - - - - - - - -
{7. sattātmānau vyavasthitau B. }
liṅgagrāhyāvubhau nityāvaliṅgau cāpyubhāvapi|
sādharmyamevamādyevamanayorunnayedbudhaḥ || 16 ||
16. - - - - - - - - - - -
vaidharmyamanayoḥ śakra kathyamānaṃ nibodha me|
prakṛtistriguṇā nityaṃ satataṃ pariṇāminī || 17 ||
17. - - - - - - - - - - - -
avivekāpyaśuddhā ca sarvajīvasamā sadā|
viṣayo'cetanā{8} caiva sukhaduḥkhavimohinī || 18 ||
18. - - - - - - - - - - - -
{8. avedanā G. }
madhyasthaḥ puruṣo nityaḥ kriyāvānapyavihvalaḥ|
sākṣī dṛśistathā draṣṭā śuddho'nanto guṇātmakaḥ || 19 ||
19. - - - - - - - - - - - - - -
vaidharmyamanayoretat prakṛtiṃ cānayoḥ śṛṇu|
sadasadākhyādivikalpavikalā{9} dhruvā || 20 ||
20. vikalpavikaleti| vividhapariṇatyabhāginītyarthaḥ|
{9. vipulā C. D. }
nityoditā sadānandā pūrṇaṣāḍguṇyavigrahā|
ahaṃ nārāyaṇī śaktirviṣṇoḥ śrīrapāyinī || 21 ||
21. - - - - - - - - - - - -
mattaḥ prabhavato hyetau mayyeva layameṣyataḥ|
sāhametāvatī {10}bhāvairvividhairvistṛtiṃ gatā || 22 ||
22. - - - - - - - - - - - -
{10. bhāvairviṣayaiḥ A. B. C. D. }
nārāyaṇe pratiṣṭhāya punastasmādudemyaham|
eko nārāyaṇo viṣṇurvāsudevaḥ sanātanaḥ || 23 ||
23. - - - - - - - - - - - -
apṛthagbhūtaśaktitvādadvaitaṃ brahma niṣkalam|
jñānaśaktibalaiśvaryavīryatejomahodadhiḥ || 24 ||
24. śkatiśaktimatorapṛthaksiddhasaṃbandhāt ekatvam| ato nādvitīyatvavirodha iti bhāvaḥ|
nistaraṅgaḥ sadaivāsau jagadetaccarācaram|
iti te sāṃkhyavijñānaṃ leśataḥ śakra darśitam || 25 ||
25. asau nārāyaṇa eva carācarātmakajagadrūpatayāvatiṣṭhata iti yāvat|
tattvagaṇanā saṃkhyā tāṃ purā śīlayedbudhaḥ|
tataḥ sādharmyavaidharmyasvarūpaprabhavādikām || 26 ||
26. - - - - - - - - - - - -
kuryāccarcātmikāṃ saṃkhyāṃ śāsratattvopadeśajām|
carcāyāmiha saṃkhyāyāṃ {11}siddhāyāmamalātmani || 27 ||
27. carcā nāma punaḥ punaḥ pariśīlanam|
{11. F. omits all portions from here up to evaṃ hi parisaṃkhyāya in the 29th verse. }
udeti samīcīnā saṃkhyā sattattvagocarā|
eṣā paramā saṃkhyā matprasādasamudbhavā || 28 ||
28. - - - - - - - - - - - -
sāṃkhyadarśanametatte parisaṃkhyānamīritam|
evaṃ hi parisaṃkhyāya sāṃkhyā {12}madbhāvamāgatāḥ || 29 ||
29. - - - - - - - - - - - - - - -
{12. sadbhāva A. B. C. }
upāyo {13}yastṛtīyaste vakṣyate yogasaṃjñakaḥ|
yogastu dvividho jñeyaḥ samādhiḥ saṃyamastathā || 30 ||
30. - - - - - - - - - - - - -
{13. ayaṃ A. B. }
yamādyaṅgasamudbhūtā samādhiḥ saṃsthitiḥ pare|
brahmaṇi śrīnivāsākhye hyutthānaparivarjitā{14} || 31 ||
31. - - - - - - - - - - - - - -
{14. varjitaḥ A. B. C. D. }
sākṣātkāramayī hi sthitiḥ sadbrahmavedinām|
dhyātṛdhyeyāvibhāgasthā matprasādasamudbhavā || 32 ||
32. avibhāgastheti| "ātmeti tūpagacchanti grāhayanti ca" ityuktarītyā parasya brahmaṇo'vibhāgenopāsanamatrābhipretam|
saṃyamo nāma satkarma paramātmaikagocaram|
tatpunardvividhaṃ proktaṃ śārīraṃ mānasaṃ tathā || 33 ||
33. - - - - - - - - - - - -
vistareṇābhidhāsyete samādhiḥ saṃyamastathā|
prathamo ya upāyaste karmātmā kathitaḥ purā || 34 ||
34. - - - - - - - - - - - -
saṃjñānaṃ janayecchuddhamantaḥkaraṇaśodhanāt|
tena hi prīṇitā sāhaṃ sadācāraniṣevaṇāt || 35 ||
35. - - - - - - - - - - - -
dadāmi buddhiyogaṃ tamantaḥkaraṇaśodhanam|
sāṃkhyaṃ nāma dvitīyo ya upāyaḥ kathitastava || 36 ||
36. - - - - - - - - - - - -
parokṣaḥ śāsrajanyo'sau nirṇayo dṛḍhatāṃ gataḥ|
pratyakṣatāmivāpanno matprītiṃ janayetparām || 37 ||
37. - - - - - - - - - - - -
ahaṃ saṃkhyāyamānā hi svarūpaguṇavaibhavaiḥ |
udbhāvayāmi tajjñānaṃ pratyakṣaṃ yadvivekajam || 38 ||
38. - - - - - - - - - - - -
tṛtīyastu samādhyātmā {15}pratyakṣo'viplavo dṛḍhaḥ|
prakṛṣṭasattvasaṃbhūtaḥ prasādātiśayo hi saḥ || 39 ||
39. - - - - - - - - - - - -
{15. pratyakṣāviplavo A. }
tṛtīyasya vidhā yo'sau saṃyamo nāma varṇitaḥ|
bhogaiḥ śuddhaisridhodbhūtairatyantaprītaye mama || 40 ||
40. - - - - - - - - - - -
ahaṃ hi tatra viśvātmā viṣṇuśaktiḥ parāvarā|
sākṣādeva samārādhyā devo puruṣottamaḥ || 41 ||
41. - - - - - - - - - - - -
iti te kathitāḥ samyagupāyāsraya ūrjitāḥ|
śṛṇūpāyaṃ caturthaṃ me sarvatyāgasamāhvayam || 42 ||
42. - - - - - - - - - - - -
{16}tatra dharmān parityajya sarvānuccāvacāṅgakān|
saṃsārānalasaṃtapto māmekāṃ śaraṇaṃ vrajet || 43 ||
43. - - - - - - - - - - - -
{16. sarva C. }
ahaṃ hi śaraṇaṃ prāptā nareṇaānanyacetasā|
prāpayāmyātmanātmānaṃ nirdhūtākhilakalmaṣam || 44 ||
44. - - - - - - - - - - - -
iti {17}śrīpāñcarātrasāre lakṣmītantre {18}upāyaprakāravivaraṇaṃ nāma ṣoḍaśo'dhyāyaḥ
{17. śrīpañcarātra A.; śrīpāñcarātre sāre I. }
{18. vedāntārthaprakāśo E.; F. omits the title. }
********iti ṣoḍaśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 16

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: