Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 9 - Story of Gautama, the progenitor of Ikṣvāku

(a 356 ) karṇasya gautamā rājño dvau gautamo bharadvājaśca; tayorgautamo naiṣkarmyābhinandi; bharadvājo rājyābhinandī; sa pitaraṃ paśyati dharmādharmeṇa rājyaṃ kārayantaṃ; sa saṃlakṣayati: ahamapi pituratyayādrājā bhaviṣyāmyahamapi dharmādharmeṇa rājyaṃ kārayitvā narakaparāyaṇo bhaviṣyāmi; kimatra prāptakālamagārādanagārikāṃ pravrajiṣye iti viditvā yena karṇo rājā tenopasaṃkrāntaḥ | upasaṃkramya pādayornipatya vijñāpayati; tātānujānīhi māṃ pravrajāmi śraddhayā agārādanagārikāmiti; sa kathayati: putra yasyārthe yajñā ijyante homā hūyante tapāṃsi tapyante tattava karatalagataṃ rājyaṃ; mamātyayādrājā bhaviṣyasi | kimarthaṃ pravrajasīti | sa kathayati: tāta na śakyaṃ mayā dharmādharmeṇa rājyaṃ kārayituṃ; tadanujānīhi pravrajāmīti; tato rājñā avaśyaṃ nirbandhaṃ jñātvā anujñātaḥ | tena khalu samayena anyatamasminnāśramapade kṛṣṇadvaipāyano nāma ṛṣiḥ prativasati; tato gautamaḥ kumāro rājñā samanujñāto hṛṣṭatuṣṭapramudita udagraprītisaumanasyajāto yena kṛṣṇadvaipāyano riṣistenopasaṃkrāntaḥ; upasaṃkramya vinīteryāpathapādābhivandanaṃ (22) kṛtvā kathayati pravrajyārthī pravrajāyasva māmiti | sa tena pravrajitaḥ; kṛṣṇadvaipāyano ṛṣiḥ phalamūlāṃbubhakṣaḥ; tasyāpi gautama ṛṣiḥ gautama ṛṣiḥ iti saṃjñā saṃvṛttā | yāvadapareṇa samayena karṇo rājā kālagataḥ; bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati; yāvadapareṇa samayena gautamo ṛṣirupādhyāyāsya kathayati: upādhyāya na śaknomi āraṇyakābhiroṣadhībhiryāpayituṃ; grāmāntaṃ samavasarāmīti; sa kathayati: putra śobhanaṃ; grāme araṇye prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti; gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya; evamupādhyāya ityuktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ; tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati; mṛṇālaśca nāmnā dhūrtapuruṣaḥ; tena vastrālaṃkāramanupreṣitaṃ paricāraṇāya; tadvastrālaṃkāraṃ prāvṛtya saṃprasthitā; anyatamaśca puruṣaḥ paṃcakārṣāpaṇaśatānyādāyopasthitaḥ; bhadre āgaccha paricāraya iti; saṃlakṣayati: yadi gamiṣyāmi paṃcakārṣāpaṇaśatāni lapsye; adākṣiṇyaṃ caitadgṛhāgataṃ pratyākhyāyānyatra gamanamiti; tayā preṣyadārikābhihitā: gaccha mṛṇālasya kathaya āryā kathayati na tāvadahaṃ sajjā paścādāgamiṣyāmīti; tayāpi tasya gatvārocitaṃ; so'pi puruṣo bahukaraṇīyaḥ; sa (a 356 ) tāṃ paricārya prathama eva yāme prakrāntaḥ | saṃlakṣayati: mahatī velā vartate śakṣyāmyahaṃ tasyāpi cittagrāhaṃ kartumiti; tayā punarapyasau dārikābhihitā: gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya kataradudyānamāgacchatviti; tayā tasmai gatvārocitaṃ; sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti; dārikā tasyāḥ sāntarā; tayā samākhyātam: āryputra nāsāvasajjā; kiṃ tarhi; tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritamiti; tasya yattatkāmarāgaparyavasthānaṃ (23) tadvigataṃ; vyāpādaparyavasthānaṃ samutpannaṃ; sa saṃjātāmarṣaḥ kathayati: dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayatyamukamudyānaṃ nirgaccheti; tayā gatvā bhadrāyā ārocitaṃ; tataḥ tadudyānaṃ nirgatā; mṛṇālena dhūrtapuruṣeṇoktā: yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena
puruṣeṇa sārdhaṃ paricārayitumiti; kathayati: āryaputrāstyeva mamāparādhaḥ; kiṃ tu nityāparādho mātṛgrāmaḥ kṣamasveti; tatastena saṃjātāmarṣeṇa niṣkośamasiṃ kṛtvā jīvitādvyaparopitā; tatastayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti; śrutvā samantājjanakāyaḥ pradhāvitaḥ yāvattasminnevāśramapade gautamariṣiḥ prativasati; tato'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitamasiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ; mahājanakāyaśca rudhiramrakṣitamasiṃ dṛṣṭvā kathayati: anena pravrajitena bhadrā jīvitādvyaparopiteti | tatastaṃ gautamariṣiṃ parivārya saṃjātāmarṣāḥ kathayanti: bhoḥ pravrajita riṣidhvajaṃ dhārayasi īdṛśaṃ ca karma karoṣīti | sa kathayati: kiṃ kṛtaṃ; te kathayanti: bhadrayā te sārdhaṃ paricāritaṃ ca jīvitādvyaparopiteti; sa kathayati: śāntaṃ nāhamasya karmaṇaḥ kārīti; sa śāntavādyapi tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ jīvitādvyaparopitā iti; aparīkṣakā rājānaḥ; kathayati: yadyevaṃ gacchata; enaṃ śūle samāropayata; parityakto'yaṃ mayā pravrajita iti | tato'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣairudyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṇgāṭakeṣu śravaṇāsukheṣvanuśrāvya dakṣiṇena (24) nagaradvāreṇa niṣkāsya jīvanneva śūle samāropitaḥ; tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadamupasaṃkrāmati; yāvadapareṇa samayenopasaṃkrāntaḥ na paśyati sa itaścetaśca samanveṣitumārabdho yāvatpaśyati śūlasamāropitaṃ (a 357 ) sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilaṃbitākṣaraṃ kathayati: vatsa kimidaṃ; so'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayatyupādhyāya karmāṇi; kimanyadbhaviṣyatīti | sa kathayati: vatsa nāsi kṣata upahato ; tāta kṣato'haṃ kāyena no tu cittena; vatsa kathaṃ jñāyate; upādhyāya satyopayācanaṃ kariṣye śṛṇu yena satyena satyavacanena kṣato'haṃ kāyena no tu cittena tena satyena satyavacanena yeyamupādhyāyasya kṛṣṇavarṇā cchaviriyaṃ suvarṇavarṇā bhaved; bhāvitādhyāśayo'sau mahātmā; vacanāvasānasamanantarameva kṛṣṇadvaipāyanasya ṛṣeḥ kṛṣṇavarṇā cchavirantarhitā; suvarṇavarṇā saṃvṛttā | sāmantakena śabdo visṛtaḥ kṛṣṇadvaipāyanariṣiḥ suvarṇavarṇaḥ saṃvṛtta iti | tasya suvarṇadvaipāyanaḥ suvarṇadvaipāyana iti saṃjñā saṃvṛttā; sa paraṃ vismayamupagataḥ; tato'sau gautamariṣiḥ kathayati: upādhyāya itaścyutasya me gatirbhaviṣyati upapattiḥ ko'bhisaṃparāya iti | sa kathayati: vatsa brāhmaṇāḥ kathayanti: aputrasya gatirnāstīti; asti tvayā kiṃcidapatyamutpāditam; upādhyāya kumāra evāhaṃ; strītantre aprakṛtijñaḥ; pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ; kuto mamāpatyasamutpattiḥ; vatsa yadyevaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru; upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu (25) maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati; sa tasyopādhyāyaḥ paṃcābhijñālābhī; tena ṛddhyā mahān vātavarṣo
nirmitaḥ; tasya varṣabindavaḥ kāye nipatitāḥ; tataḥ śītalasalilavātasparśādveedanā viṣṭaṃbhitā; sa pūrvopabhuktaviṣayān smartumārabdhaḥ; yāvadasya maithunarāgasamanusmaraṇāddvau śukrabindū sarudhire nipatitau; catvāri sthānānyacintanīyāni; ātmacintā lokacintā satvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti; tau śukrabindū dve aṇḍe prādurbhūte; sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite; dvau kumārau jātau; tato nātidūre ikṣuvāṭaḥ; tau tatra praviṣṭau; tatassūryaraśmayo bhāsuratarā jātāḥ; gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ; tataḥ suvarṇadvaipāyanariṣirāgataḥ; paśyati kālagataḥ; sa śūlasāmantake paśyati aṇḍe sphuṭite; kapālānyavasthitāni; so'nusarannitaścāmutaśca ikṣuvāṭaṃ praviṣṭo yāvatpaśyati: dvau kumārau; samanvāhartuṃ pravṛttaḥ; kasyaitau putrāviti; paśyati: gautamasya ṛṣeḥ; tato'sya sutarāṃ premā utpannaḥ; tena tāvāsramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau; (a 357 ) tayośca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ; sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ; tasmātsūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā; gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā; svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā; ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā; yāvadapareṇa samayena bharadvājo rājā aputra eva kālagataḥ; amātyāḥ saṃnipatya samavāyaṃ kartumārabdhāḥ; bhavantaḥ kamidānīṃ rājānamabhiṣiñcāma iti; apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ; tasyedaṃ kulakramāgataṃ rājyaṃ; tamabhisiñcāma iti; kṛtasañjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśamupasaṃkrāntāḥ; upasaṃkramya pādayornipatya kathayanti: maharṣe gautamaḥ kva gata iti; sa kathayati yuṣmābhireva praghātita iti; maharṣe vayaṃ tasya darśanamapi na samanusmarāmaḥ; kathaṃ praghātayāmaḥ (26) ahaṃ yuṣmān smārayāmi; śobhanaṃ; tena te smāritāḥ kathayanti: maharṣe yadyevamalaṃ tasya nāmagrahaṇena; pāpakāryasāvakīrtanīyaḥ; kiṃ tena pāpakaṃ karma kṛtaṃ; idaṃ cedaṃ ca; nāsau pāpakarmakārī; adūṣyanapakāryeva yuṣmābhiḥ praghātitaḥ; kathaṃ; tena vistareṇa yathāvṛttaṃ samākhyātaṃ; te saṃjātadaurmanasyāḥ kathayanti: maharṣe yadyevaṃ vayaṃ pāpakarmakāriṇo nāsāviti; te caivamālāpaṃ kurvanti; tau ca dārakau riṣeḥ sakāśamupasaṃkrāntau; amātyāḥ kathayanti: maharṣe kasyetau dārakau kathayati tasyaiva putrau; kathametau samutpannau anayoḥ saṃjñā; tena sotpattikaṃ vistareṇa samākhyātam; amātyāḥ śrutvāpi paraṃ vismayamupagatāḥ; taistaṃ riṣimanujñāpya tayorjyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ; so'pyaputraḥ kālagataḥ; tato'sau dvitīyaḥ kanīyānabhiṣiktaḥ; tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā; ikṣvākor
gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punarapi potalake nagare ekaśatamikṣvākurājaśatamabhūt

Like what you read? Consider supporting this website: