Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 8 - Lineage of kings

māndhāturgautamā rājño dakṣiṇe ūrau piṭako jāto mṛduḥ sumṛduḥ; tadyathā tūlapicurvā karpāsapicurvā; sa na kāṃcidābādhāṃ janayati | paripākānvayātsphuṭitaḥ; kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvādriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtaḥ; (a 354 ) dakṣiṇādūrorjātaścāruścāruriti saṃjñā udapādi | mahardhikaḥ sa kumāro mahānubhāvaḥ | athedānīṃ caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritavān | cārorgautamā vāme ūrau piṭako jātaḥ mṛduḥ sumṛdustadyathā tūlapicurvā karpāsapicurvā; na kāṃcidābādhāṃ janayati, paripākānvayāt(17) sphuṭitaḥ; kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvādriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtaḥ; vāmādūrorjātaḥ upacārurupacāruriti saṃjñā udapādi | mahardhikaḥ sa kumāro mahānubhāvo'pīdānīṃ triṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritavān | upacārorgautamā rājño dakṣiṇe caraṇe piṭako jāto mṛduḥ sumṛdustadyathā tūlapicurvā karpāsapicurvā; na kāṃcidābādhāṃ janayati, paripākānvayātsphuṭitaḥ; kumāro jāto'bhirūpo darśanīyaḥ prāsādiko dvādriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtaḥ; dakṣiṇāccaraṇājjātaḥ cārumāṃścārumāniti saṃjñā udapādi | mahardhikaḥ sa kumāro mahānubhāva ityapīdānīṃ dvayordvīpayo rājyaiśvaryādhipatyaṃ kāritavān | cārumato gautamā rājño vāme caraṇe piṭako jātaḥ mṛduḥ sumṛdustadyathā tūlapicurvā karpāsapicurvā; na kāṃcidābādhāṃ janayati, paripākānvayātsphuṭitaḥ; kumāro jāto'bhirūpo darśanīyaḥ prāsādiko dvādriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtaḥ; vāmāccaraṇājjāta upacārumānupacārumāniti saṃjñā udapādi | mahardhikaḥ sa kumāro mahānubhāvaḥ apīdānīmekasmin dvīpe rājyaiśvaryādhipatyaṃ kāritavān | iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuścāruḥ cārorupacāruḥ upacāroścārumān cārumata upacārumān ruciḥ suruciḥ mucirmucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunirmahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavānmerurmerumānmerumantaḥ arcirarciṣmānarciṣmantaḥ; arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā (18) potalake nagare ekaśatarājaśatamabhūt; teṣāmapaścimakaḥ arindamo nāma rājābhūd; arīn damayatītyarindamaḥ arindama iti saṃjñā udapādi; arindamasya gautamā rājñāḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpaṃcāśadrājasahasrāṇyabhūvan; teṣāmapaścimakaḥ ajitañjayo nāma rājābhūd; ajitaṃ jayatītyajitaṃjayaḥ ajitaṃjaya (a 355 ) iti saṃjñā udapādi | ajitaṃjayasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā vārāṇasyāṃ triṣaṣṭī rājasahasrāṇyabhūvan; teṣāmapaścimako duṣprasaho nāma rājābhūt | duṣprasahasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kiṃpilye nagare caturaśītirājasahasrāṇyabhūvan; teṣāmapaścimako brahmadatto nāma rājābhūt | brahmadattasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā hastināpure dvātriṃśadrājasahasrāṇyabhūvan; teṣāmapaścimako hastidatto nāma rājābhūt | hastidattasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā takṣaśilāyāṃ paṃca rājasahasrāṇyabhūvan; teṣāmapaścimako kālīśo nāma rājābhūt | kālīśasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā urasāyāṃ nagaryāṃ dvātriṃśadrājasahasrāṇyabhūvan; teṣāmapaścimako nagnajinnāma rājābhūt | nagnajino gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ajitaṃjaye nagare dvātriṃśadrājasahasrāṇyabhūvan; teṣāmapaścimako jayadatto nāma rājābhūt | jayadattasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kanyakubjāyāṃ nagaryāṃ dvādaśarājasahasrāṇyabhūvan; teṣāmapaścimako jayaseno nāma rājābhūt | jayasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā caṃpāyāṃ nagaryāmaṣṭādaśa rājasahasrāṇyabhūvan; teṣāmapaścimako nāgadevo nāma rājābhūt | nāgadevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā tālipye nagare paṃcaviṃśatī (19) rājasahasrāṇyabhūvan; teṣāmapaścimako naradevo nāma rājābhūt | naradevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā tāmaliptyāṃ
nagaryāṃ dvādaśa rājasahasrāṇyabhūvan; teṣāmapaścimakaḥ sāgaradevo nāma rājābhūt | sāgaradevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā dantapuryāṃ nagaryāmaṣṭādaśa rājasahasrāṇyabhūvan; teṣāmapaścimakaḥ sumatirnāma rājābhūt | sumatergautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā rājagṛhe nagare paṃcaviṃsatī rājasahasrāṇyabhūvan; teṣāmapaścimakastamonudo nāma rājābhūt | tamonudasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punarapi vārāṇasyāṃ nagaryāmekaśatarājaśatamabhūt; teṣāmapaścimako mahendraseno nāma rājābhūt | mahendrasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kuśāvatyāṃ nagaryāṃ caturaśītirājasahasrāṇyabhūvan; teṣāmapaścimakaḥ samudraseno nāma rājābhūt | samudrasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punarapi potalake nagare rājasahasramabhūt; teṣāmapaścimakastapaṃcaro nāma rājābhūt | (a 355 ) tapaṃcarasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punarapi kuśāvatyāṃ nagaryāṃ caturaśītirājasahasrāṇyabhūvan; teṣāmapaścimako mahīmukho nāma rājābhūt | mahīmukhasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punarapi vārāṇasyāṃ nagaryāṃ rājaśatasahasramabhūt; teṣāmapaścimako mahīpatirnāma rājābhūt | mahīpatergautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punarapi ayodhyāyāṃ nagaryāṃ śatasahasramabhūt; teṣāmapaścimako mahīdharo nāma rājābhūt | mahīdharasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā mithilāyāṃ nagaryāṃ caturaśītirājasahasrāṇyabhūvan; teṣāmapaścimako mahādevo nāma rājābhūt | mahādevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punarapi mithilāyāṃ nagaryāṃ (20) caturaśītimahādevasahasrāṇi rājarṣaya brahmacaryamacārṣuḥ; teṣāmapaścimako nimirnāma rājābhūt | nimernimagno dṛḍhanemiḥ khanurupakhanuḥ khanumān khanumantaḥ sudṛśaḥ samadṛśaḥ śrutaseno dharmaseno vidito mahāvidito viditasena aśoko vigataśoko dṛḍhaseno jarāsandha dhundhumāraḥ aruṇo diśāṃpatireṇḍaḥ saṃkakarakaḥ ānanda ādarśamukho janakaḥ saṃjanako janarṣabhaḥ annapānaḥ pracurānnapānaḥ ajito'parājitaḥ pratiṣṭhitaḥ supratiṣṭhitaḥ mahābalo mahābalavāhanaḥ sumatirdṛḍhavāhanaḥ śatadhanuḥ citradhanuḥ navatidhanuḥ vijitadhanurdṛḍhadhanurdaśarathaḥ śataratho navatirathaḥ nararṣabhaḥ citraratho vicitraratho dṛḍharathaḥ; dṛḍharathasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā sāṃkāsye nagare saptasaptatī rājasahasrāṇyabhūvan; teṣāmapaścimakaḥ ambarīṣo nāma rājābhūt | ambarīṣasya gautamā rājñaḥ nāgasaṃpālaḥ putraḥ; nāgasaṃpālasya gautamā rajñaḥ putraprapautṛkayā naptṛpranaptṛkayā punarapi vārāṇasyāṃ nagaryāmekaśataṃ rājaśatamabhūt; teṣāmapaścimako krkirnāma rājābhūt | tena khalu samayena kāśyapo nāma śāstā loke utpannaḥ; tathāgato'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān; yasya antike bodhisatvo bhagavānāyatyāṃ bodhāya praṇidhāya (21) brahmacaryaṃ caritvā tuṣite devanikāye upapannaḥ | kṛkergautamā rājñaḥ sujātaḥ putraḥ; sujātasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punarapi potalake nagare ekaśataṃ rājaśatamabhūt; teṣāmapaścimako karṇo nāma rājābhūt

Like what you read? Consider supporting this website: