Divyavadana [sanskrit]

107,417 words

The Sanskrit edition of the Divyavadana (“divine narratives”) represents a collection of 38 ancient Buddhist stories belonging to the Mulasarvastivada Vinaya texts, possibly dating to 2nd century CE. These stories (avadanas) typically revolve around individual persons and how their actions in past lives affect their Karma in the present. Original title: Divyāvadāna (दिव्यावदान).

Chapter 11 - Aśokavarṇa-avadāna

[085.001]. aśokavarṇāvadānam/

[085.002]. evaṃ mayā śrutam/
[085.002]. ekasmin samaye bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairasurairyakṣairgauḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñ jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālyāṃ viharati sma markaṭasahasradatīre kūṭāgāraśālāyām/
[085.006]. tena khalu samayena vaiśālikā licchavaya idamevamrūpaṃ kriyākāramakārṣuh--pañcadaśyāṃ bhavantaḥ pakṣasya aṣṭamyāaṃ caturdaśyāṃ ca prāṇino hantavyā yatkāraṇameyurmanuṣyā māṃsamanveṣanta iti/
[085.008]. tena khalu samayena anyatamo goghātako mahāntaṃ vṛṣabhamādāya nagarānniṣkramati praghātayitum/
[085.009]. tamenaṃ mahājanakāyaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho māṃsārthī kathayati--śīghramenaṃ vṛṣaṃ ghātaya, vayaṃ māṃsenārthina iti/
[085.010]. sa kathayati--evaṃ kariṣyāmi, kiṃ tu muhūrtamudīkṣadhvamiti/
[085.011]. tato vṛṣa īdṛśamanāryaṃ vaco duruktaṃ śrutvā bhītastrastaḥ saṃvignah āhṛṣṭaromakūpa itaścāmutaśca saṃbhrānto nirīkṣate, cintayati ca--ko māṃ kṛcchrasaṃkaṭasambādhaprāptamatrāṇamaśaraṇamiṣṭena jīvitenācchādayediti/
[085.013]. sa caivaṃ vihvalavadanastrāṇānveṣī tiṣṭhati/
[085.014]. bhagavāṃśca pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto vaiśālīṃ piṇḍāya prāviśat/
[085.015]. athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakamam/
[085.017]. sahadarśanaiścāsya bhagavato'ntike cittamabhiprasannam/
[085.017]. prasannacittaśca saṃlakṣayati--prāsādiko'yaṃ sattvaviśeṣaḥ/
[085.018]. śakṣyatyeṣo mama prāṇaparitrāṇaṃ kartum/
[085.019]. yannvahamenamupasaṃkrameyamiti/
[085.019]. atha sa vṛṣo bhagavatyavekṣāvān pratibaddhacittah eṣo me śaraṇamiti sahasaiva tāni dṛḍhāni varatrakāṇi bandhanāni cchittvā pradhāvan yena bhagavāṃstenopasaṃkrāntaḥ/
[085.021]. upasaṃkramyobhābhyāṃ jānubhyāṃ bhagavataḥ pādayor nipatya pādau jihvayā nileḍhumārabdhaḥ/
[085.022]. sa cāsya raudrakarmā goghātakaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddha eva śastravyagrahastaḥ/
[085.022]. tato bhagavāṃstaṃ raudrakarmāṇaṃ goghātakamidamavocat--kuruṣva tvaṃ bhoḥ puruṣa anena govṛṣabheṇa sārdhaṃ sātmyam/
[085.024]. jīvitenācchādayeti/
[085.024]. sa kathayati--nāhaṃ bhadanta prabhavābhyenaṃ jīvitenācchādayitum/
[085.024]. tatkasya hetoh? mayā eṣa bahunā mūlyena krītaḥ/
[085.025]. putradāraṃ ca me bahu poṣitavyamiti/
[085.025]. bhagavānāha---yadi mūlyaṃ dīyate, pratimuñcasīti?/
[085.026]. sa kathayati--pratimokṣyāmi bhagavanniti/
[085.026]. atha bhagavāmllaukikacittamutpādayati--aho bata śakro devendrastrīṇi kārṣāpaṇasahasrāṇyādāyāgacchediti/
[085.028]. sahacittotpādādbhagavataḥ śakro devendraḥ kārṣāpaṇasahasratrayamādāya bhagavataḥ purastādasthāt/
[085.029]. atha bhagavāñ śakraṃ devendramidamavocat--anuprayaccha kauśika asya goghātakasya triguṇaṃ mūlyam/
[085.030]. adācchakro devendrastasya goghātakasya kārṣāpaṇatrayasahasraṃ vṛṣamūlyam/
[085.030]. atha goghātakaḥ kārṣāpaṇasahasrayaṃ vṛṣamūlyaṃ gṛhītvā hṛṣṭastuṣṭaḥ pramudito bhagavataḥ pādau śirasā vanditvā taṃ govṛṣaṃ bandhanānmuktvā prakrāntaḥ/
[085.032]. śakro devendro bhagavataḥ pādau śirasā vanditvā tatraivāntarhitaḥ//

[086.001]. [86] atha govṛṣo gatapratyāgataprāṇo bhūyasyā mātrayā bhagavatyabhiprasanno bhagavantaṃ triḥ pradakṣiṇīkṛtya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho bhagavato mukhaṃ vyavalokayamāno'sthāt/
[086.002]. atha bhagavān smitamakārṣīt/
[086.003]. dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti, tasmin samaye nīlapītalohitāvadātāḥ puṣpaparāgapadmarāgavajravaiḍūryamuasāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṣṭādgacchanti/
[086.006]. adhastādgacchanti, tāḥ saṃjīvaṃ kālasūtraṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti, ye śītanarakāsteṣūṣṇībhūtvā nipatanti/
[086.008]. tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante/
[086.009]. teṣāmevaṃ bhavati--kiṃ nu vayaṃ bhavanta itaścyutāḥ, āhosvidanyatropapannā iti/
[086.009]. teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati/
[086.010]. teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati--na hyeva vayaṃ bhavanta itaścyutāḥ, nāpyanyatropapannā iti/
[086.011]. api tvayamapūrvadarśanaḥ sattvaḥ, asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti/
[086.012]. te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhir gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti/
[086.013]. upariṣṭādgacchanti, tāścāturmahārājakāyikān devāṃstrāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśanānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyuddhoṣayanti/
[086.017]. gāthādvayaṃ bhāṣante--
[086.018]. ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane/
[086.019]. dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ//1//
[086.020]. yo hyasmin dharmavinaye apramattaścariṣyati/
[086.021]. prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati//2// iti/
[086.022]. atha arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti/
[086.023]. tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato'ntardhīyante/
[086.024]. anāgataṃ vyākartukāmo bhavati, purastādantardhīyante/
[086.024]. narakopapattiṃ vyākartukāmo bhavati, pādatale-ntardhīyante/
[086.025]. tiryagupapattiṃ vyākartukāmo bhavati, pārṣṇyāmantardhīyante/
[086.025]. pretopapattiṃ vyākartukāmo bhavati, pādāṅguṣṭhe'ntardhīyante/
[086.026]. manuṣyopapattiṃ vyākartukāmo bhavati, jānunorantardhīyante/
[086.027]. balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale'ntardhīyante/
[086.027]. cakravartirājyaṃ vyākartukāmo bhavati, dakṣiṇe karatale'ntardhīyante/
[086.028]. devopapattiṃ vyākartukāmo bhavati, nābhyāmantardhīyante/
[086.029]. śrāvakabodhiṃ vyākartukāmo bhavati, āsye'ntardhīyante/
[086.029]. pratyekāṃ bodhiṃ vyākartukāmo bhavati, ūrṇāyāmantardhīyante/
[086.030]. anuttarāṃ samyaksambodhiṃ vyākartukāmo bhavati, uṣṇīṣe'ntardhīyante/
[086.031]. atha arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyāmantarhitāḥ//
[086.032]. athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha--
[086.033]. nānāvidho raṅgasahasracitro vaktrāntarānniṣkasitaḥ kalāpaḥ/

[087.001]. [87] avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva//3//
[087.003]. gāthāṃ ca bhāṣite--
[087.004]. vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ/
[087.006]. nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ//4//
[087.008]. tatkālaṃ svayamadhigamya dhīra buddhyā śrotṛrṇāṃ śramaṇa jinendra kāṅkṣitānām/
[087.010]. dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ//5//
[087.012]. nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ/
[087.014]. yasyārthe smitamupadarśayanti dhīrā staṃ śrotuṃ samabhilaṣanti te janaughāḥ//6// iti//
[087.016]. bhagavānāha--evametadānanda, evametat/
[087.016]. nāhetvapratyayamānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti/
[087.017]. dṛṣṭaste ānanda ayaṃ govṛṣah? dṛṣṭo bhadanta/
[087.017]. eṣa ānanda govṛṣastathāgatasyāntike prasannacittaḥ saptame divase kālaṃ kṛtvā cātrumahārājikeṣu deveṣūpapatsyate/
[087.019]. vaiśravaṇasya mahārājasya putro bhaviṣyati/
[087.019]. tataścyutvā trāyastriṃśeṣu deveṣūpapatsyate/
[087.020]. śakrasya devendrasya putro bhaviṣyati/
[087.020]. tataścyutvā yāmeṣu deveṣūpapatsyate/
[087.020]. yāmasya devasya putro bhaviṣyati/
[087.021]. tataścyutvā tuṣiteṣu deveṣūpapatsyate/
[087.021]. sa tuṣitasya devasya putro bhaviṣyati/
[087.022]. tataścyutvā nirmāṇaratiṣu deveṣūpapatsyate/
[087.022]. sunirmitasya devaputrasya putro bhaviṣyati/
[087.022]. tataścyutvā parinirmitavaśavartiṣu deveṣūpapatsyate/
[087.023]. vaśavaratino devaputrasya putro bhaviṣyati/
[087.023]. tadanayā saṃtatyā navanavatikalpasahasrāṇi vinipātaṃ na gamiṣyati/
[087.024]. tataḥ kāmāvacareṣu deveṣu divyaṃ sukhamanubhūya paścime bhave paścime nikete samucchraye paścime ātmabhāvapratilambhe manuṣyatvaṃ pratilabhya rājā bhaviṣyati aśokavarṇo nāma cakravartī caturarṇavāntavijetā dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ/
[087.027]. tasyemānyevamrūpāṇi sapta ratnāni bhaviṣyanti/
[087.027]. tadyathā--cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnameva saptamam/
[087.028]. pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇā parasainyapramardakānām/
[087.029]. imāmeva samudraparyantāṃ mahāpṛthivīmakhilāmakaṇṭakāmanutpīḍāmadaṇḍenāśastreṇa dharmyeṇa samayenābhinirjitya adhyāvatsyati/
[087.031]. so'pareṇa samayena dānāni datvā cakravartirājyamapahāya keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi ...ṣamyageva śraddhayā agārādanagārikāṃ pravrajya pratyekāṃ bodhiṃ sākṣātkariṣyati, aśokavarṇo nāma pratyekabuddho bhaviṣyati/
[087.033]. athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha--kiṃ bhadanta anena govṛṣeṇa karma kṛtam yena tiryagyonāvupapannaḥ, kiṃ karma kṛtam yena divyamānuṣasukhamanubhūya [88] pratyekāṃ bodhimadhigamiṣyati? bhagavānāha--anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni/

[088.002]. govṛṣeṇa karmāṇi kṛtānyupacitāni/
[088.003]. ko'nyaḥ pratyanubhaviṣyati? na hyānanda karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāśubhāni ca/
[088.006]. na praṇaśyanti karmāṇi api kalpaśatairapi/
[088.007]. sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām//7//
[088.008]. bhūtapūrvamānanda atīte'dhvani ekanavate kalpe vipaśyī nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān/
[088.010]. sa bandhumatīṃ rājadhānīmupaniśritya viharati, anyatamasmin vanaṣaṇḍe/
[088.010]. tasya nātidūre ṣaṣṭibhikṣavaḥ prativasantyāraṇyakāḥ piṇḍapātikāḥ/
[088.011]. sarve ca vītarāgā vigatadveṣā vigatamohā yāvat pañcamātrāṇi dhūrtakaśatāni tena tenāhiṇḍyamānāni taṃ pradeśamanuprāptāni/
[088.013]. teṣāmetadabhavat--ete hi pravrajitā mahātmānah īdṛśeṣu sthāneṣvabhiramante/
[088.013]. yadyeṣāṃ jīvitopacchedaṃ na kariṣyāmaḥ, na bhūya etasmin pradeśe svasthairvihartavyaṃ bhaviṣyati/
[088.014]. yadyapyete mahātmānaḥ sarvasattvahitodayapravṛttā na pareṣāmārocayiṣyanti, tathāpyeṣāṃ pradhānapuruṣā upasaṃkramiṣyanti/
[088.016]. te'smākaṃ rājñaḥ samarpayiṣyanti/
[088.016]. tatrāsmābhiścārakāvaruddhairmartavyaṃ bhaviṣyati/
[088.017]. kathamatra pratipattavyamiti? ekastatraiva nirghṛṇahṛdayastyaktaparalokaḥ/
[088.017]. sa kathayati--aghātayitvā etān kutaḥ kṣema iti? taiste jīvitādvyaparopitāḥ/
[088.018]. te caitatkarma kṛtvā pāpakamakuśalamekanavatikalpānapāyeṣūpapannāḥ/
[088.019]. yadbhūyasā tu narakeṣu tiryagyonau upapannāśca santo nityaṃ śastreṇa praghātitāḥ/
[088.020]. tatra yo'sau caurasteṣāṃ samādāpakaḥ, sa evāyaṃ govṛṣaḥ/
[088.020]. tasya karmaṇo vipākena iyantaṃ kālaṃ na kadācit sugatau upapannaḥ/
[088.021]. yatpunaridānīṃ mamāntike cittaṃ prasāditam, tasya karmaṇo vipākena divyaṃ mānuṣaṃ sukhamanubhūya pratyekāṃ bodhimadhigamiṣyati/
[088.023]. evaṃ hi ānanda tathāgatānāṃ cittaprasādo'pyacintyavipākaḥ, kiṃ punaḥ praṇidhānam/
[088.024]. tasmāttarhi ānanda evaṃ śikṣitavyam yatstokastokaṃ muhūrtamuhūrtamantato'cchaṭāsaṃghātamātramapi tathāgatamākārataḥ samanusmariṣyāmītyevaṃ te ānanda śikṣitavyam//
[088.026]. athāyuṣmān ānando bhagavato bhāṣitamabhyānandyānumodya bhikṣūṇāṃ purastādgāthā bhāṣate--
[088.027]. aho nāthasya kāruṇyaṃ sarvajñasya hitaiṣiṇaḥ/
[088.028]. sukṛtenaiva vātsalyam yasyedṛśamahodbhutam//8//
[088.029]. āpanno hi paraṃ kṛcchraṃ govṛṣo yena mocitaḥ/
[088.030]. vyākṛtaśca bhave divye pratyekaśca jino hyasau//9// iti//
[088.031]. idamavocadbhagavān/
[088.031]. āttamanasaste bhikṣavo bhāṣitamabhyanandan//

[088.032]. iti śrīdivyāvadāne'śokavarṇāvadānamekādaśamam//

Like what you read? Consider supporting this website: