Gandavyuha-sutra [sanskrit]

63,173 words | ISBN-10: 019567314X | ISBN-13: 9780195673142

The Sanskrit edition of the Gandavyuha-sutra (literally: “the3 excellent manifestation sutra”): an important text belonging to the Mahayana branch of Buddhism possibly dating to the 3rd century A.D. The Gandavyuhasutra revolves around the spiritual journey of Sudhana towards enlightenment and describes his encounters with Bodhisattvas and their teachings. Original titles: Gaṇḍavyūhasūtra (गण्डव्यूहसूत्र), Gaṇḍavyūha-sūtra (गण्डव्यूह-सूत्र)

Chapter 4 - Meghaśrī

4 meghaśrīḥ|

atha khalu sudhanaḥ śreṣṭhidārako'nupūrveṇa yena rāmāvarānto janapadastenopajagāma| upetya rāmāvarānte janapade vicaran pūvakuśalamūlasaṃbhavo dārakarmādhiṣṭhānamanobhirucitān bhogān paribhuñjāno yena sugrīvaḥ parvatastenopasaṃkramya sugrīvaṃ parvatamadhiruhya meghaśriyaṃ bhikṣumanugaveṣamāṇaḥ pūrvāṃ diśaṃ niryayau| evaṃ dakṣiṇāṃ paścimāmuttarāmuttarapūrvāṃ pūrvadakṣiṇāṃ dakṣiṇapaścimāṃ paścimottarāmapi diśaṃ niryayau| meghaśriyaṃ bhikṣumanugaveṣamāṇaḥ ūrdhvato'pyavalokayati sma, adhastādapi| sa saptāhasyātyayānmeghaśriyaṃ bhikṣumapaśyadanyatamasmin parvataśikharotsaṅge caṃkramyamāṇam| sa yena meghaśrīrbhikṣustenopasaṃkramya meghaśriyo bhikṣoḥ pādau śirasābhivandya meghaśriyaṃ bhikṣuṃ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā etadavocat-yatkhalu āryo jānīyāt-mayā anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jāne kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam, kathaṃ bodhisattvacaryā prārabdhavyā, kathaṃ bodhisattvacaryāyāṃ caritavyam, kathaṃ bodhisattvacaryā paripurayitavyā, kathaṃ pariśodhayitavyā, kathamavatartavyā, kathamabhinirhartavyā, kathamanusartavyā, kathamadhyālambitavyā, kathaṃ vistārayitavyā, kathaṃ bodhisattvasya paripūrṇaṃ bhavati samantabhadracaryāmaṇḍalam| śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti| tadvadatu me āryaḥ kathaṃ bodhisattvā niryānti anuttarāyāṃ samyaksaṃbodhau| evamukte meghaśrīrbhikṣuḥ sudhanaṃ śriṣṭhidārakametadavocat-sādhu sādhu kulaputra, yastvamanuttarāyāṃ samyaksaṃbodhau cittamutpādya bodhisattvacaryāṃ paripṛcchasi| duṣkaraṃ hi etat kulaputra paramaduṣkaraṃ yaduta bodhisattvacaryāparimārgaṇaṃ bodhisattvogocaraparimārgaṇaṃ bodhisattvaniryāṇaviśuddhiparimārgaṇaṃ bodhisattvamārgaviśuddhiparimārgaṇaṃ bodhisattvacaryāvaipulyaviśuddhiparimārgaṇaṃ bodhisattvābhijñānirhāraviśuddhiparimārgaṇaṃ bodhisattvavimokṣasaṃdarśanaṃ bodhisattvalokakṛpāpracārasaṃdarśanaṃ bodhisattvayathāśayajagadanuvartanaṃ bodhisattvasaṃsāranirvāṇamukhasaṃdarśanaṃ bodhisattvānāṃ saṃskṛtāsaṃskṛtadoṣabhayānupalepavicāraparimārgaṇam| ahaṃ kulaputra adhimuktibalādhipateyatayā cakṣurmatiśraddhānayanaviśuddhayā aparāṅmukhajñānālokāvabhāsena samantābhimukhāvalokanayā samantaviṣayāpratihatena darśanena sarvāvaraṇavigatena vipaśyinā kauśalyena samantacakṣurviṣayapariśuddhayā śarīraviśuddhyā sarvadiksrotaḥprasarābhimukhapraṇatena kayapraṇāmakauśalyena sarvabuddhadharmameghasaṃdhāranena ca dhāraṇībalena sarvadikkṣetrābhimukhāṃstathāgatān paśyāmi| yaduta pūrvasyāṃ diśi ekaṃ tathāgataṃ paśyāmi| dvāvapi, daśāpi, buddhaśatamapi, buddhasahasramapi, buddhaśatasahasramapi, buddhakoṭīmapi, buddhakoṭīśatamapi, buddhakoṭīsahasramapi, buddhakoṭiśatasahasramapi, buddhakoṭīniyutaśatasahasramapi, yāvadaparimāṇānaprameyānasaṃkhyeyānacintyānatulyānasamantānasīmāprāptānamāpyānanabhilāpyānapi tathagatān paśyāmi| jambudvīpaparamāṇurajaḥsamānapi tathāgatān paśyāmi| cāturdvīpakalokadhātuparamāṇurajaḥsamānapi, sāhasradvisāhasratrisāhasramahāsāhasrabuddhakṣetraparamāṇurajaḥsamānapi tathāgatān paśyāmi| daśabuddhakṣetraparamāṇurajaḥsamānapi tathāgatān paśyāmi| śatabuddhakṣetraparamāṇurajaḥsamānapi, buddhakṣetrasahasraparamāṇurajaḥsamānapi, buddhakṣetraśatasahasraparamāṇurajaḥsamānapi, buddhakṣetrakoṭīparamāṇurajaḥsamānapi, buddhakṣetrakoṭīśataparamāṇurajaḥsamānapi, buddhākṣetrakoṭīsahasraparamāṇurajaḥsamānapi, buddhakṣetrakoṭīśatasahasraparamāṇurajaḥsamānapi, buddhakṣetrakoṭīniyutaśatasahasraparamāṇurajaḥsamānapi, yāvadanabhilāpyabuddhakṣetraparamāṇurajaḥsamānapi tathāgatān paśyāmi| yatha pūrvasyāṃ diśi, evaṃ dakṣiṇāyāṃ paścimāyāmuttarāyāmuttarapūrvāyāṃ pūrvadakṣiṇāyāṃ dakṣiṇapaścimāyāṃ paścimottarāyāmadha ūrdhvaṃ diśi ekamapi tathāgataṃ paśyāmi| yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamānapi tathāgatān paśyāmi| ekaikasyāṃ diśi anuvilokayan nānāvarṇāṃstathāgatān paśyāmi nānāsaṃsthānān nānāvikurvitān nānāvṛṣabhitāvikrīḍitān vicitraparṣanmaṇḍalavyūhān anekavarṇānanekavarṇaraśmijālāvabhāsamuktān vividhabuddhakṣetraviśuddhibhavanavyūhān nānavidhāyuḥpramāṇaviśuddhān yathāśayajagadvijñāpanān vividhābhisaṃbodhiviśuddhimukhavikurvitān buddharṣabhasiṃhanādavinarditāṃstathāgatān paśyāmi| asyā ahaṃ kulaputra samantamukhasarvārambaṇavijñaptisamavasaraṇālokāyā buddhānusmṛterlābhī| kiṃ mayā śakyaṃ bodhisattvānāmanantajñānamaṇḍalaviśuddhānāṃ caryā jñātum, guṇān vaktum, ye te samantāvabhāsamaṇḍalabuddhānusmṛtimukhapratilabdhāḥ sarvatathāgatamaṇḍalasarvabuddhakṣetrabhavanaviśuddhivyūhābhimukhapaśyanatayā| ye te sarvajagatsamāropitabuddhānusmṛtimukhapratilabdhā yathāśayajagadvijñaptitathāgatadarśanaviśuddhyā| ye te daśabalasamāropitabuddhānusmṛtimukhapratilabdhā daśatathāgatabalāpramāṇānusaraṇatayā| ye te dharmasamāropitabuddhānusmṛtimukhapratilabdhā dharmaśravaṇākārasarvatathāgatakāyameghāvalokanatayā| ye te digvirocanagarbhabuddhānusmṛtimukhapratilabdhāḥ sarvadiksamudreṣvasaṃbhinnabuddhasamudrāvataraṇatayā| ye te dasadikpraveśabuddhānusmṛtimukhapratilabdhāḥ sūkṣmāvalambanasarvatathāgatavikurvitavṛṣabhitāvataraṇatayā| ye te kalpasamāropitabuddhānusmṛtimukhapratilabdhā avarahitasarvakalpatathāgatadarśanavijñaptyā| ye te kālasamāropitabuddhānusmṛtimukhapratilabdhāḥ sarvakālatathāgatakāladarśanasaṃvāsāvijahanatayā| ye te kṣetrasamāropitabuddhānusmṛtimukhapratilabdhāḥ sarvabuddhakṣetrābhyudgatānabhibhūtabuddhakāyadarśanavijñaptyā| ye te tryadhvasamāropitabuddhānusmṛtimukhapratilabdhāstryadhvatathāgatamaṇḍalasvacittāśayasamavasaraṇatayā| ye te ārambaṇasamāropitabuddhānusmṛtimukhapratilabdhāḥ sarvārambaṇatathāgataparaṃparāsamudāgamadarśanavijñaptyā| ye te śāntasamāropitabuddhānusmṛtimukhapratilabdhā ekakṣaṇasarvalokadhātuṣu sarvatathāgataparinirvāṇavijñaptyā| ye te vigamasamāropitabuddhānusmṛtimukhapratilabdhā ekadivase sarvāvāseṣu sarvatathāgataprakramaṇavijñaptyā| ye te vipulasamāropitabuddhānusmṛtimukhapratilabdhā ekaikatathāgatadharmadhātuparyaṅkaparisphuṭabuddhaśarīravijñaptyā| ye te sūkṣmasamāropitabuddhānusmṛtimukhapratilabdhā ekavālapathena anabhilāpyabuddhotpādārāgaṇāvataraṇatayā| ye te vyūhasamāropitabuddhānusmṛtimukhapratilabdhā ekakṣaṇe sarvalokadhātuṣu abhisaṃbodhivikurvitasaṃdarśanavijñaptyā| ye te kārya samāropitabuddhānusmṛtimukhapratilabdhāḥ sarvabuddhotpādadharmacakravikurvitajñānāvabhāsapratilābhatayā| ye te samāropitabuddhānusmṛtimukhapratilabdhāḥ svacittāśayadarśanasarvatathāgatapratibhāsaprāptyā| ye te karmasamāropitabuddhānusmṛtimukhapratilabdhāḥ sarvajagadyathopacitakarmapratibimbasaṃdarśanatayā| ye te vikurvitasamāropitabuddhānusmṛtimukhapratilabdhā aśeṣasarvadharmadhātunalinīpadmaparisphuṭavipulabuddhavikurvitadarśanasamantadigabhimukhavijñaptyā| ye te gaganasamāropitabuddhānusmṛtimukhapratilabdhāstathāgatabimbamegharacitadharmadhātugaganālokanatayā|

gaccha kulaputra, ayamihaiva dakṣiṇāpathe sāgaramukho nāma dikpratyuddeśaḥ| tatra sāgaramegho nāma bhikṣuḥ prativasati| tamupasaṃkramya paripṛccha, kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| sa te kulaputra kalyāṇamitraṃ paridīpayiṣyati| kuśalamūlasaṃbhārahetuṃ samavatārayiṣyati | vipulāṃ saṃbhārabhūmiṃ saṃjanayiṣyati| vipulaṃ kuśalamūlavegabalaṃ saṃvarṇayiṣyati| vipulaṃ bodhicittasaṃbhārahetuṃ janayiṣyati| vipulaṃ mahāyānāvabhāsahetumupastambhayiṣyati| vipulaṃ pāramitāsaṃbhārabalaṃ prabhāvayiṣyati| vipulaṃ caryāsāgarāvatāranayaṃ pariśodhayiṣyati| vipulaṃ praṇidhānamaṇḍalaṃ viśodhayiṣyati| vipulaṃ samantamukhaniryāṇavyūhaṃ saṃvardhayiṣyati| vipulaṃ mahākaruṇābalaṃ pravardhayiṣyati||

atha khalu sudhanaḥ śreṣṭhidārako meghaśriyo bhikṣoḥ pādau śirasābhivandya meghaśriyaṃ bhikṣumanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛty avalokya ca meghaśriyo bhikṣorantikāt prakrāntaḥ||2||
Like what you read? Consider supporting this website: