Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 366-388

paśya kulaputra daśavarṣasahasrāṇi evamaprameyāsaṃkhyeyāparimāṇāḥ svaśarīraparityāgāḥ parityaktā ekajīvitena; evamaprameyāsaṃkhyeyāparimāṇāḥ sattvāḥ saṃtarpitāḥ; ekacittakṣaṇamapi me vipratisāro notpannaḥ / evaṃ ca me tatra praṇidhānaṃ kṛtaṃ / yadyahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ, iyaṃ me āśā paripūryatu, yathā mayaikadvīpe svaśarīreṇa sarvasattvāḥ saṃtarpitāḥ, evameva gaṅgānadīvālikāsamā varṣasahasrā asminnarajamerujugupsite buddhakṣetre sarvadvīpeṣvevaṃrūpo mamātmabhāvaḥ prādurabhavat, yathaikadvīpe daśavarṣasahasrāṇi evaṃ sarvadvīpeṣu sattvāṃ svamānsarudhiracarmanayanakarṇanāsauṣṭhajihvākeśaiḥ saṃtarpayitvā triṣu yāneṣu samādāpayeyaṃ, manuṣyāṃ yakṣarākṣasāṃ sarvatiryagyonikān ye kecin mānsarudhirabhojanāhārāḥ pṛthagyakṣā yāvadantaśaḥ yāmalaukikāḥ tāṃścāhaṃ saṃtarpayeyaṃ / yathā cāhamekasmin buddhakṣetre svaśarīreṇa sarvasattvāṃ saṃtarpayeyaṃ / evameva samantaddaśasu dikṣu gaṅgānadīvālikāsameṣu (KpSū 367) buddhakṣetreṣu svamānsarudhiracarmanayanāṃ yāvajjihvābhirevaṃrūpeṇātmabhāvena gaṅgānadīvālikāsamān mahākalpān teṣu teṣu buddhakṣetreṣu svakāyajīvitena sattvāṃ saṃtarpayeyaṃ, evaṃrūpamātmabhāvaṃ pratilabhya / visaṃvāditā me buddhā bhagavanto bhaveyurye daśasu dikṣvanyeṣu buddhakṣetreṣu pravartitadharmacakrāḥ tiṣṭhanti yāpayanti dharmaṃ ca deśayanti, māhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ, cāhaṃ saṃsāre saṃsaramāṇo buddhaśabdaṃ śṛṇuyāṃ ca dharmaśabdaṃ saṅghaśabdaṃ pāramitāśabdaṃ mārabalaparāśayaśabdaṃ vaiśāradyaśabdaṃ yāvat kuśalaśabdamapi saṃsāre śṛṇuyāṃ, nityaṃ cāvīcau narake saṃbhaveyaṃ; yadi me evaṃrūpaḥ svaśarīraparityāgaḥ sattvasaṃtarpaṇārthe na saṃpadyata, naivaṃrūpaṃ ca me praṇidhānaṃ paripūri syādyathā me āśā cintitā / ye'pi cemasmiṃ buddhakṣetre sarvatra dvīpeṣvekaikasmiṃ dvīpa evaṃrūpā ātmabhāvāḥ parityaktāḥ sattvāṃśca mānsarudhireṇa saṃtarpitā, evaṃ daśasu dikṣu gaṅgānadīvālikāsameṣvanyeṣu buddhakṣetreṣu sattvā evaṃrūpeṇātmabhāvena svamānsarudhireṇa santarpitāḥ / paśya (KpSū 368) kulaputra tathāgatasya dānapāramitā ātmabhāvaparityāgaṃ ya mayānuprabandhena tatkālaṃ netrāḥ parityaktāḥ teṣāṃ punarayaṃ jambūdvīpe yāvattrāyastriṃśaddevaparyantapramāṇe rāśirbhavet / ayaṃ kulaputra tathāgatasya saṃkṣiptena ātmaparityāgadānapāramitā /

punaraparaṃ kulaputra tataḥ paścādaprameyānāṃ kalpānāmatyayena ayaṃ buddhakṣetraścandravidyuto nāma babhūva; tamapi pañcakaṣāyaṃ babhūva / ahaṃ cāsmiṃ jambudvīpe rājā babhūva pradīpapradyoto nāma balavāṃścakravartī / evaṃ ca mayā sarvajaṃbūdvīpakāḥ sattvāḥ kuśaleṣu niyojitā, yathā pūrvoktaṃ / paścādahamudyānabhūmiṃ niryātaḥ svabhūmidarśanāya; tatra cāhaṃ puruṣamadrākṣaṃ, paścādbāhuṃ gāḍhabandhanaṃ badhyamānaṃ dṛṣṭvā mayāmātyāḥ pṛṣṭāḥ / "kim anena puruṣeṇa kṛtaṃ?" / amātyā māṃ pratyūcur[ / "]ayaṃ puruṣo devasya sāparādhiko; yadetasya puruṣasya saṃvatsare śaṣpaṃ dhānyaṃ cotpadyate tato devasya ṣaṭkāṃśo deyaḥ, yathānye kuṭumbino dadantyāyadvāraṃ ye devasya nagaragrāmajanapadakarvaṭeṣu prativasanti (KpSū 369) karmāntena jīvikāṃ kalpayanti; taṃ caiṣa puruṣo na dadāti" / tānahametadavocaṃ - "utsṛjata etaṃ puruṣaṃ / kasyacidbalāddhanadhānyaṃ gṛhṇīta" / te kathayanti / "deva na kaścit suprasannacitto dadāti, yaddevasya divasedivase'nnapānabhojanaparibhogo devīnāṃ devasya cāntaḥpuradevasya putrāṇāṃ duhitṛṇāṃ upabhogaparibhogaḥ sarvaṃ tatparaḥ sakāśāduddhriyate / na ca kaścit prasannaḥ prayacchati" / taccāhaṃ paramadurmanāścintayāmi / "kasyāhamimaṃ sarvaṃ jambūdvīpaṃ rājyaiśvaryaṃ dadyāṃ?" / mama pañcaputraśatāni babhūvustāṃśca bodhau samādāpayitvā, imaṃ jambūdvīpaṃ pañcabhāgaśatāni kṛtvā putrāṇāṃ pradattaṃ / ahaṃ ca tapovanaṃ gatvā riṣipravrajyena brahmacaryaṃ cacāra; vanakhaṇḍe uḍumbaramūle dakṣiṇasya mahāsamudrasya nātidūre navamūlaphalāhāro viharāmi dhyāyī anupūrveṇa pañcābhijñaḥ saṃvṛttaḥ /

tena khalu punaḥ samayena pañcaśatā jambūdvīpakānāṃ vāṇijānāṃ mahāsamudramavatīrṇāstaistataḥ prabhūto ratnaskandha āsāditaḥ / tatra ca candro nāma sārthavāhaḥ (KpSū 370) tena bhāgyavatā vijñapuruṣeṇa cintāmaṇiḥ samāsāditaḥ / sa tato ratnadvīpādvipulaṃ ratnadhanaskandhaṃ taṃ ca cintāmaṇiṃ gṛhītvā saṃprasthitaḥ, tataḥ kṣubhitaḥ samudro nāgā ākulā rudanti devatā yāstatra nivāsinyastatra cāśvasto nāma riṣirbodhisattvaḥ pūrvapraṇidhānena tatropapannaḥ; tena mahāsattvena sa sārthaḥ svastinā kṣemeṇa ca mahāsamudrāduttāritastasya ca sārthavāhasyānyataro duṣṭarākṣasaḥ pratyarthiko'vatāraprekṣī vivaragaveṣī pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ / tena saptadivasāni paramakaluṣā vātavṛṣṭiravasṛtā; yataste vaṇijaḥ praṇaṣṭamārgā paramabhītāduccasvareṇa krandanti rudanti paridevanti, devatāmāyācanti śivavaruṇāṃ yāvan mātāpitaramākrandanti priyaputrāṃ / yāvadaśroṣīdahaṃ divyena śrotreṇa yāvattatrāgatvā vaṇijaḥ samāśvāsitāḥ, "samāgato'haṃ; bhāyatha; ahaṃ yuṣmākaṃ mārgāmupadarśayiṣyāmi, yāvajjambūdvīpaṃ (KpSū 371) svastinā kṣemeṇa ca prāpsyatha" / tadāhaṃ paṭṭaṃ tailena mrakṣayitvā svahastaṃ veṣṭya agninā prajvālya satyavacanamakarot - "yadi mayā ṣaṭtriṃśadvarṣā caturbhirbrāhmairvihārairvanakhaṇḍanivāsināṃ sattvānāmarthāya hitāya navamūlaphalāhāreṇa caturaśītīnāṃ nāgayakṣasahasrāṇāṃ cittasantatiḥ paripācitā avaivartikāśca sthāpitā anuttarāyāṃ samyaksaṃbodhau / tena satyena satyavacanena kuśalamūlaparipākena jvalatu me hastaṃ; labhantu mārgaṃ vaṇijaḥ svastinā kṣemeṇa jambūdvīpaṃ prāpayantu" / yāvat saptarātridivasāḥ svahastaṃ jvālitavān, te vaṇijo jambūdvīpe sthāpitāstatra mayā praṇidhānaṃ kṛtaṃ : yadā jambūdvīpaṃ ratnaparihīṇaṃ bhavet, tad yadāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ, tadā iyaṃ me āśā paripūryatu, sārthavāho bhaveyaṃ jambudvīpe saptavārāṃ cintāmaṇimānayitvā vividhaṃ ratnavarṣaṃ abhipravarṣayeyaṃ; yāvat sarvadvīpeṣvasmin buddhakṣetre evameva daśasu dikṣu gaṅgānadīvālikāsameṣu śūnyeṣu buddhakṣetreṣu pañcakaṣāyeṣu ratnaṃ pravarṣayeyaṃ, yāvatpūrvoktaṃ / (KpSū 372) evaṃ ca me āśā paripūrṇā gaṅgānadīvālikāsamānāṃ mahākalpānāmantareṇa sārthavāho'bhūvan, gaṅgānadīvālikāsameṣu śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu ratnāni pravarṣitāni; ekaikadvīpe saptavārāṃ vividhaṃ ratnavarṣaṃ pravarṣitaṃ / evamaprameyāsaṃkhyeyāḥ sattvā ratnaiḥ paripurṇābhiprāyāḥ kṛtāstriṣu ca yāneṣu niyojitāḥ / paśya kulaputra tathāgatasya ratnaparityāgalakṣaṇaṃ vipākakuśalamūlaṃ /

punaraparaṃ kulaputrāprameyāṇāṃ kalpānāmatyayenāntareṇāyaṃ buddhakṣetrastimiraṃ nāmābhūt; saṃtoṣaṇe kalpe vartamāne pañcakaṣāye pañcavarṣasahasrikāyāṃ prajāyāṃ praṇidhānenāhamasmin jambūdvīpe sūryamālagandho nāma brāhmaṇo'bhūvan vedapāṭhakaḥ / tatkālaṃ ca sattvā bhūyasā śāśvatadṛṣṭayo'bhūvan savairaparākramāḥ sakalahādhiṣṭhānāḥ / teṣāṃ cāhaṃ mahābalavegaparākrameṇa sattvānāṃ śatrubhūtaṃ skandhaprayogena dharmaṃ deśayāmi, śūnyagrāmāyatanapratyavekṣaṇāpratyayasamanubaddhaṃ sotpādavyayaṃ ānāpānasmṛtimanaskāraṃ darśayāmi / te'nuttarāyāṃ (KpSū 373) samyaksaṃbodhau cittotpādanakuśalamūlapariṇāmanābhiyojitāḥ, svayameva cāhaṃ pañcābhijñaḥ saṃvṛttaḥ; tena ca samayenāprameyāsaṃkhyeyāḥ sattvā mamāvavādānuśāsanena pañcābhijñāḥ saṃvṛttāḥ / evamaprameyāsaṃkhyeyāḥ sattvāḥ kalahavigrahavairānavasṛjya vanakhaṇḍamāśṛtya vanakhaṇḍe mūlaphalāhārā dhyāyantaścaturbhirbrāhmairvihārai rātridivasamatināmitavantaḥ / tataḥ kṣīyamāṇe kalpe yadā tairdakṣiṇīyaiḥ kṛtsnaṃ jambūdvīpaṃ sphuṭamabhūt / te ca kalikalaharaṇavairavigrahavivādāḥ praśāntāḥ, akālavātavarṣāḥ praśamitāḥ, praṇītā ojavatīpṛthivīsaṃniśritāḥ śaṣpā babhūvuḥ / kevalaṃ vividharogopahatā babhūvuḥ kalpadoṣeṇa / tadāhamevaṃ cintayāmi, "yadyahaṃ sattvānāṃ vyādhiṃ na śaktaḥ śamayituṃ" / tasya mamaitadabhavad, "yannūnamahaṃ śakraṃ mahābrāhmaṇaṃ lokapālānanye ca devarṣayo (KpSū 374) nāgarṣayo śakrarṣayo manuṣyarṣayaśca sannipātayeyaṃ, bhaiṣajyopakaraṇaśāstraṃ sattvānāṃ hitārthamupadarśayeyaṃ / tadāhamṛddhyā gatvā śakrabrahmāṇalokapāladevarṣīṇāṃ nāgarṣīṇāṃ śakrarṣīṇāṃ manuṣyarṣīṇāṃ ārocayeyaṃ / ekaviḍapatirnāma parvataḥ, tatra saṃnipātayitvā viḍacarakamūrdhani nāma sthānaṃ bhūtasaṃnivāraṇapratiśaraṇaṃ rakṣāvātapittaśleṣmasaṃprasādanaśāstraṃ nirdeśayeyaṃ" / peyālaṃ, aprameyāsaṃkhyeyānāṃ sattvānāṃ vyādhipraśamanaṃ kṛtaṃ / tatra mahāpraṇidhānaṃ kṛtaṃ yathā mayaikadivase'prameyāsaṃkhyeyānāṃ sattvānāṃ prajñāvabhāsaḥ kṛtaḥ, triṣu ca yāneṣu niyojitā, apāyapathāḥ pithitāḥ, svargapathapratiṣṭhāpitā, vividhāśca vyādhayaḥ praśamitāḥ parimocittāśca / evamaprameyānāmasaṃkhyeyānāṃ sattvānāṃ prajñāloko dattaḥ, saukhye'vasthāpitāḥ / tadanena kulaputra (KpSū 375) kuśalamūlavipākena iyaṃ me praṇidhānāśā paripūrṇāḥ / yadā ca mayaikadivase'prameyānāmasaṃkhyeyānāṃ sattvānāmapāyapathā nirodhitāḥ, svargapathe ca pratiṣṭhāpitā, glānapratyayopakaraṇārthaṃ devarṣiyakṣasaṅghāḥ sannipātitāḥ sattvānāmarthāya viḍacarakamūrdhani devaloke prakāśite sattvānāmārogyakauśalyamevameva timire buddhakṣetre sarvadvīpeṣu caivaṃrūpaḥ puruṣakāraḥ kṛtaḥ, sattvāśca svargapathe pratiṣṭhāpitā, devanāgayakṣamanuṣyā ṛṣayaḥ sannipātitā yaissattvānāmarthāya vividhā vidyāsthānāḥ prakāśitāḥ / yathena timire buddhakṣetre evameva daśasu dikṣu gaṅgānadīvālikāsameṣu pañcakaṣāyeṣu buddhakṣetreṣvevaṃrūpaḥ puruṣakāraḥ kṛtaḥ, sattvāśca triṣu yāneṣu niyojitāḥ, svargapathe ca pratiṣṭhāpitā, vividhāśca vidyāsthānā loke prakāśitāḥ, sattvā vyādhitaḥ parimocitā, anuttarā ca me kulaputraivaṃrūpā āśā paripūrṇāḥ / api tatra timire buddhakṣetre sarvadvīpeṣvevaṃrūpaḥ puruṣakāraḥ kṛto yathā praṇidhānaṃ kṛtaṃ / apyanuttareṇa (KpSū 376) jñānena daśasu dikṣu gaṅgānadīvālikāsameṣu śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣvaikaikasmin buddhakṣetre sarvadvīpeṣvevaṃrūpaḥ puruṣakāraḥ kṛto, yathā me pūrvapraṇidhānaṃ kṛtaṃ / paśya kulaputra prajñāviśeṣaṃ bodhicaryāyāṃ, ayaṃ ca tathāgatasya trayāṇāṃ sucaritānāṃ kuśalamūlabījaṃ /

tathā pratyavarakālasamaye'saṃkhyeyaiḥ kalpairadhikatarairantareṇedaṃ buddhakṣetraṃ vicitadoṣaṃ nāmābhūt, saṃśrayase mahākalpe vartamāne tadapi pañcakaṣāyaṃ / purimāyāṃ diśyanupañcāśāyāṃ cāturdvīpikāyāṃ vaḍaṃ nāma jambūdvīpamabhūt / tatrāpyahaṃ sattvaparipācanārthamupapannaḥ, caturdvīpeśvaraḥ cakravartī rājā ambaro nāma babhūva / tatra ca mayā sattvā daśasu kuśaleṣu karmapatheṣu samādāpitā niveśitāḥ pratiṣṭhāpitāstriṣu yāneṣu samādāpitā niveśitāḥ pratiṣṭhāpitāḥ / sarvaṃdadaśca babhūva sarvatradāyī / tatra ca me yācanakā āgatvā vividhāni ratnāni yācanti, tadyathā hiraṇyasuvarṇaṃ (KpSū 377) yāvaccendranīlamahānīlajyotīrasadakaprasādakāni yācanakānāṃ tāvatprabhūtāni ratnāni labhyante / tadāhamamātyāṃ pṛṣṭavān / "kuta eṣāṃ ratnānāṃ prādurbhāvaḥ?" / ta āhuḥ / "nāgarājāno nidhīrnidarśayanti, nidhīnāṃ loke prādurbhāvādratnānāṃ prādurbhāvo bhavati / na kevalaṃ tāttakā nirdeśayanti yāttakā devasya yācanakāḥ" / tadāhaṃ praṇidhānamakarot / "yadyahaṃ pañcakaṣāye loke vartamāne tīvrakleśāraṇe kaliyuge vartamāne varṣaśatāyuṣkāyāṃ prajāyāṃ anuttarāṃ samyaksaṃbodhimabhisaṃbuddhyeyaṃ / tadiyaṃ me āśā paripūryatu, yadahamasmin buddhakṣetre nidhidarśako nāma nāgarājā bhaveyaṃ / sarvatra cāsmiṃ vijitaghoṣe buddhakṣetre sarvadvīpeṣu ca ekaikasmin dvīpe saptajanmāni parigṛhṇīyāṃ / ekaikasmiṃśca janmani nidhikoṭīnayutaśatasahasrāṇi darśayeyaṃ prayaccheyaṃ ca nānāratnaparipūrṇāni: tadyathā hiraṇyasuvarṇaṃ yāvadindranīlamahānīlajyotīrasadakaprasādāśca / ekaikaśca nidhiyojanasahasrāṇi gatvā vistareṇa paripūrṇamapi ratnaṃ sattvānāṃ nidarśayeyaṃ prayacchayeyaṃ (KpSū 378) ca, yadasmiṃ buddhakṣetre evaṃrūpaṃ śūrabhāvaṃ kuryāṃ / evameva daśasu dikṣu gaṅgānadīvālikāsameṣu buddhakṣetreṣu pañcakaṣāyeṣu lokadhātuṣu ekaikasmin kṣetre sarvatra dvīpe saptajanmāni pratigṛhṇīyāṃ", yāvadyathā pūrvoktaṃ /

yadā ca me kulaputraivaṃrūpaṃ praṇidhānaṃ kṛtaṃ tadā gaganatale devakoṭīnayutaśatasahasrairantarīkṣāt puṣpavṛṣṭiḥ pravarṣitā sādhukāraścānupradattaḥ / "sādhu sādhu sarvaṃdada, ṛdhiṣyati te evaṃrūpā āśā yathā te praṇidhānaṃ kṛtaṃ" / aśroṣīn mahājanakāyaḥ rājño'mbarasya devairgaganatalagataiḥ sarvaṃdada iti nāma kṛtaṃ, śrutvā caiṣametadabhavat / "yannūnaṃ vayaṃ duṣkaraparityāgaṃ dānaṃ yācemaḥ / yadi parityakṣyati tadā sarvaṃdada iti nāma bhaviṣyati" / tataste sarvā ārabdhā rājño'mbarasyāntaḥpurikāṃ yācituṃ, devīmagramahiṣīṃ putraduhitṝṇāṃ yācituṃ; tadā rājāmbaraḥ prayacchati prasannacittasteṣāṃ etadabhavat / "na cedaṃ duṣkaraṃ yo bhāryāṃ parityajati / yannūnaṃ vayaṃ rājño'mbarasyāṅgapratyaṅgāni yācamaḥ / tadyadi dāsyati sarvaṃdado bhaviṣyati, (KpSū 379) atha na dāsyati na sarvaṃdado bhaviṣyati" /

tatastasyāgrataḥ tatra jyotīraso nāma māṇavako rājño'mbarasyāgrataḥ sthitvā, "sarvaṃdada rājyaṃ dadasve"ti prārthitavān / śrutvā ca rājñāmbareṇa paramaprītimanasā svayameva brāhmaṇaṃ snāpayitvā paṭṭaṃ badhvā rājābhiṣekenābhiṣicya rājatve pratiṣṭhāpayitvā sarvaṃ jambūdvīpaṃ niryātayitvā, praṇidhānamakarod / "ahaṃ sarvajambūdvīpaparityāgenānuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ / yadīyaṃ me āśā paripūryati, yo'yaṃ mamaitarhi sarvajambūdvīpe rājā pratiṣṭhāpito vartatvasya jambūdvīpe ājñā, dīrghāyuṣca bhavatu, rājā cakravartī cirasthāyī / yadā cāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ, yadā yuvarājatvena vyākuryāmanuttarāyāṃ samyaksaṃbodhau" / roco nāma brāhmaṇastena me ubhau pādau yācitau, tasya mayā svayameva prasannacittena tīkṣṇaṃ śastraṃ gṛhītvā svapādau chitvā pradattau, praṇidhānaṃ cākarot / "labheyāhamanuttarāṃ śīlapādāṃ" / (KpSū 380) tatra drāṣṭāvo nāma brāhmaṇastena me ubhe netre yācite, tasya ca mayā ubhe netre utpādya datte, peyālaṃ, anuttaraṃ pañcacakṣuḥ pratilabhāya praṇidhānaṃ kṛtavān / na cireṇa saracchighoṣo nāma brāhmaṇastena me ubhau karṇau yācitau, svayameva tasya mayā karṇau chitvā dattau, anuttaraśrotāpratilābhāya ca praṇidhānaṃ kṛtaṃ / saṃjīvanaśca nāmājīviko'bhūt, tena me puruṣanimittaṃ puruṣendriyaṃ yācitaṃ, svayameva ca mayā chitvā dattaḥ, anuttaravastiguhyatālakṣaṇapratilābhāya ca praṇidhānaṃ kṛtaṃ / apareṇa ca me māṃsarudhiraṃ yācitaṃ, svayameva ca mayā dattaṃ, suvarṇavarṇatālakṣaṇapratilābhāya ca me praṇidhānaṃ kṛtaṃ / aparaśca kṣīraso nāma parivrājakastena ca me ubhau hastau yācitau, svayameva ca mayā dakṣiṇena hastena vāmaṃ hastaṃ chitvā dakṣiṇaṃ chedāpayitvā datto, anuttaraśraddhāhastapratilābhāya ca praṇidhānaṃ kṛtaṃ / yadā cāṅgapratyaṅgāni chinnāni tadā ca mayā rudhiramrakṣitena kāyena praṇidhānaṃ kṛtaṃ / "yadi (KpSū 381) me'nena parityāgenānuttarāyāṃ samyaksaṃbodhau āśā paripūryeta, avaśyamahamasya kāyasya pratigrāhakaṃ pratilabheyaṃ" /

te'pyakṛpakā anāryā akṛtajñāḥ sattvāḥ koṭṭarājāno'mātyāścāhuḥ / "ayaṃ durbuddhiralpamedhāḥ sarvāṅgavikartitaḥ sarvarājyaiśvaryaparibhraṣṭaḥ / kiṃ bhūyo'nena mānsapeśinā prayojanaṃ?" / te māṃ gṛhītvā bahirnagaraśmaśānabhūmau choritvā prakāntāḥ / tatra daṃśamaśakā āgatvā rudhiraṃ pibanti, kurkuraśṛgālagṛdhrā āgatvā mānsaṃ bhakṣayanti / tatra cāhaṃ prasannacittaḥ praṇidhānamakarot / "yadā ca mayā sarvarājyaiśvaryaṃ parityaktaṃ, sarvaśarīraṃ caivāṅgapratyaṅgāni parityajatā, ekakṣaṇamapi na vipratisārikṛtaṃ cittaṃ, na ca me roṣa utpāditastena me āśā paripūryatu, ayaṃ me kāyo mānsaparvataḥ saṃtiṣṭhatāṃ, ye kecit sattvā mānsāhārā rudhirapānāste māṃsaṃ bhakṣayantu rudhiraṃ pibeyantu / yāvacca (KpSū 382) me sattvā māṃsaṃ bhakṣayeyū rudhiraṃ ca pibeyustāvan me praṇidhānavaśena śarīraṃ vardhatu, anupūrveṇa yāvadyojanaśatasahasramuccatvena kāyaḥ saṃvardhatu pañcayojanasahasraṃ vistāreṇa / tatra mayā varṣasahasraṃ svamānsarudhireṇa sattvāḥ saṃtarpitā; yāvabhyaśca mayā jihvāḥ parityaktā mṛgapakṣibhiḥ paribhaktāḥ praṇidhānavaśena cānyonyāḥ prādurbhūtāḥ teṣāṃ ayaṃ gṛdhrakūṭaparvatapramāṇo rāśiḥ syānnityaṃ cānuttarāprabhūtājihvatālakṣaṇapratilābhāya me praṇidhānaṃ kṛtaṃ /

tatrāhaṃ cyutvā rūḍhavaḍe jambūdvīpe pūrvapraṇidhānena nāgeṣūpapanno nidhisaṃdarśano nāma nāgarājā babhūva / yāmeva rātriṃ nāgeṣūpapannastāmeva rātriṃ nidhikoṭīnayutaśatasahasrāṇi nidhānānāṃ saṃdarśitāni svayameva ghoṣaṃ cārayāmi / "bhoḥ sattvā asmin pradeśe nidhiḥ prādurbhūtaḥ, nānāratnaparipūrṇastadyathā hiraṇyasuvarṇaḥ yāvaddakaprasādakaṃ / yūyaṃ gṛhṇadhvaṃ / gṛhītvā bhoḥ sattvā daśakuśalān karmapathān samādāya vartadhvaṃ, anuttarāyāṃ ca samyaksaṃbodhau cittamutpādayata, (KpSū 383) śrāvakayānena pratyekabuddhayānena cittamutpādayatha / gacchatha gṛhṇatha ratnāni yāvadarthaṃ" / tatra ca rūḍhavaḍe jambūdvīpe saptanāgajanmaparivartena saptasaptavarṣakoṭīnayutaśatasahasreṣvaprameyāsaṃkhyeyā nidhayo nirdarśitāśca pradattāśca / evaṃ ca tatrāprameyāsaṃkhyeyāḥ sattvāstribhiryānairniveśitā, daśasu kuśaleṣu karmapathesu niveśitā, nānāvidhaiśca ratnaiḥ saṃtarpitā, anuttaradvātriṃśallakṣaṇapratilābhāya praṇidhānaṃ kṛtaṃ / evaṃ dvitīye dvīpe saptabhirnāgajanmaparivartairevaṃrūpaṃ puruṣakāraṃ kṛtavān / evaṃ tritīye yāvatsarvatra vijitadoṣāyāṃ lokadhātau sarveṣu dvīpeṣu evaṃrūpaḥ puruṣakāraḥ kṛtaḥ / evameva daśasu dikṣu gaṅgānadīvālikāsamesu śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu, ekaikasmin dvīpe evaṃrūpāḥ saptanāgajanmaparivarteṣu mayā yāvat saptasaptavarṣakoṭīnayutaśatasahasrairevamaprameyāsaṃkhyeyā nidhayaḥ sattvānāṃ pradattā, yāvadyathā pūrvoktaṃ / paśya kulaputra tathāgatasya bodhicārikāṃ, yathā tathāgatastīvreṇa balavīryeṇa dvātriṃśallakṣaṇaparyeṣaṇabodhicaryāṃ cīrṇavān, yathātra pūrve na (KpSū 384) ye bodhisattvā evaṃrūpāṃ tīvrabalavīryeṇa bodhicārikāṃ cīrṇavantaḥ, na kaścidetarhi, na ca punaḥ kaścit paścādbhaviṣyati bodhisattvo ya evaṃ tīvreṇodyogabalavegenānuttarāyāṃ samyaksaṃbodhau cārikāṃ caret, sthāpayitvā tānaṣṭau yathā pūrvoktaṃ /

tadā cāsaṃkhyeyānāṃ kalpānāmatyayena pratyavarakālasamayenedaṃ buddhakṣetraṃ pravāḍodupānirnāma babhūva / śūnye pañcakaṣāye utpale mahākalpe vartamāne'syāṃ cāturdvīpikāyāmahaṃ śakro'bhūvan savirocano nāma / apaśyamahamasmin jambūdvīpe sattvānāmakuśalaparyeṣṭicaryāṃ; dṛṣṭvā cāhaṃ paramabhīṣaṇakaṃ yakṣarūpamātmānamabhinirmāyāsmiṃ jambūdvīpe'vatīrya manuṣyāṇāṃ purataḥ pratyasthāṃ / te ca māṃ dṛṣṭvā bhītā māṃ pṛcchanti / "kena te prayojanaṃ?, vayaṃ te taddāsyāmaḥ" / mayoktaṃ / "āhāreṇa me prayojanaṃ" ta āhuḥ / "kīdṛśasta āhāraḥ?" / mayoktaṃ / "manuṣyān mārayitvā bhakṣayāmi / tāṃścāhaṃ na khādayāmi ye manuṣyā yāvajjīvaṃ prāṇātipātādviratā, yāvan mithyādṛṣṭyāḥ prativiratā, anuttarāyāṃ samyaksaṃbodhau cittamutpādayanti pratyekabuddhayānena śrāvakayānena (KpSū 385) cittānyutpādayanti tānapyahaṃ na khādayāmi" / tatra ca me sattvā nirmitakāḥ paribhūktāyāṃ dṛṣṭvā te sattvā bhayena yāvajjīvaṃ prāṇātipātātprativiratā adattādānādyāvan mithyādṛṣṭeḥ prativiratāḥ / kaiścidanuttarāyāṃ samyaksaṃbodhau cittamutpāditaṃ, kaiścit pratyekabuddhayāne kaiścicchrāvakayāne cittamutpāditaṃ / sarve cāturdvīpikāḥ sattvā daśasu kuśaleṣu karmapatheṣu triṣu ca yāneṣu pratiṣṭhāpitāstatra mayā praṇidhānaṃ kṛtaṃ / "yadi me'nuttarāyāṃ samyaksaṃbodhau āśā paripūryeta, tadidaṃ me praṇidhānaparipūrṇaṃ bhavet, yathā ca me cāturdvīpikāḥ sattvāḥ kuśale mārge niyojitā / evameva sarvatrāsmiṃ buddhakṣetre sarvacāturdvīpikeṣu sattvāḥ evaṃrūpeṇa bhayena māṃ paśyeyuḥ, daśasu caiva kuśaleṣu karmapatheṣu pratiṣṭhāpayeyaṃ, triṣu ca yāneṣu niyojayeyaṃ / evameva samantāddaśasu dikṣu śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu sattvāṃ daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayeyaṃ, triṣu ca yāneṣu niyojayeyaṃ" / evameva me kulaputra āśā praṇidhiśca paripūrṇaḥ sarvatra pravāḍodupānāyāṃ lokadhātau manuṣyā yakṣarūpeṇa vinītāḥ kuśaleṣu dharmeṣu / evameva daśasu dikṣu gaṅgānadīvālikāsameṣu (KpSū 386) śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu yakṣarūpeṇa mayā manuṣyāḥ kuśalamārgacaryāyāṃ pratiṣṭhāpitāḥ / yathā ca mayā bahavaḥ sattvā bhayāt kuśalacaryāyāṃ pratiṣṭhāpitāḥ; tena karmāvaśeṣeṇa mamaitarhi bodhivṛkṣamūle vajrāsane niṣaṇṇasya bodhimabhisaṃbodhukāmasya māraḥ pāpīyāṃ mahāsainyenopasaṃkrānto bodhau vyākṣepakaraṇārthaṃ / ayaṃ me kulaputra saṃkṣiptena dānapāramitā; bodhicaryāṃ caramāṇasya labdhā cāhaṃ gaṃbhīrāṃ kṣāntiṃ gaṃbhīrāṃ dhāraṇīṃ gaṃbhīrāṃ samādhiṃ pañcalaukikābhijñāḥ pratilabdhāḥ; evaṃrūpaṃ mahāpuruṣakāraṃ kṛtavān / evamaprameyāsaṃkhyeyāḥ sattvā anuttarāyāṃ samyaksaṃbodhau samādāpitā niveśitāḥ pratiṣṭhāpitāḥ / evamaprameyāsaṃkhyeyāḥ sattvāḥ pratyekabuddhayāne, evamaprameyāsaṃkhyeyāḥ sattvāḥ śrāvakayāne samādāpitā niveśitāḥ pratiṣṭhāpitāḥ / sthāpayitvā yāvanto mayā bodhisattvacaryāyāṃ caramāṇena, buddhakṣetraparamāṇurajaḥsamā me buddhā (KpSū 387) bhagavantaḥ paryupāsitāḥ, ekaikasya buddhasyāntike sāgarodakabindupramāṇā mayā guṇāḥ parigṛhītāḥ, gaṇanātikrāntānāṃ pratyekabuddhānāṃ mayā pūja kṛtā, gaṇanātikrāntānāṃ tathāgataśrāvakānāṃ pūjā kṛtā, evaṃ mātāpitṝṇāṃ pañcābhijñānāmṛṣīṇāṃ pūjā kṛtā / mayā ca kṛpayā pūrvaṃ bodhisattvacaryāṃ caramāṇena svamāṃsarudhireṇa sattvāḥ saṃtarpitā, idānīmapi dharmeṇa saṃtarpitāḥ //

iti śrīkaruṇāpuṇḍarīke mahāyānasūtre dānaparivarto nāma pañcamaḥ // 5 //
Like what you read? Consider supporting this website: