Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 9 - navamaḥ paṭalavisaraḥ

Atha navamaḥ paṭalavisaraḥ /

atha khalu bhagavān śākyamuniḥ sarvāvatī parṣanmaṇḍalopaniṣaṇṇāṃ devasaṅghānāmantrayate sma / śṛṇvantu bhavanto mārṣā mañjuśriyasya kumārabhūtasya caryāmaṇḍalamantrasādhakamopayikaṃ rakṣārthaṃ sādhakasya paramaguhyatamaṃ paramaguhyahṛdayaṃ sarvatathāgatabhāṣitaṃ mahāvidyārājam / yena japtena sarvamantrā japtā bhavanti / anatikramaṇīyo'yaṃ bho devasaṅghāḥ ayaṃ vidyārājā / mañjuśriyo'pi kumārabhūto'nena vidyārājñā ākṛṣṭo vaśamānīto sammatībhūtaḥ / kaḥ punarvādaḥ tadanye bodhisattvāḥ, laukikalokottarāśca mantrāḥ / sarvavighnāṃśca nāśayatyeṣa mahāvīryaḥ prabhāvaḥ ekavīryaḥ eka eva sarvamantrāṇām agramākhyāyate / eka eva ekākṣarāṇāmakṣaramākhyāyate / katamaṃ ca tat / ekākṣaraṃ sarvārthasādhakaṃ, sarvakāryakaraṇaṃ sarvamantracchedanaṃ duṣṭakarmiṇāṃ sarvapāpapranāśanaṃ sarvamantrapratipūraṇaṃ śubhakāriṇaṃ sarvalaukikalokottaramantrāṇāmuparyuparivartate apratihatasarvatathāgatahṛdayasarvāśāpāripūraka katamaṃ ca tat / tadyathā - kaḷlhīṃ / eṣa sa mārṣā paramaguhyatamaṃ sarvakarmikaṃ ekākṣaraṃ nāma vidyārājā anatikramaṇīyaḥ sarvasattvānām / adhṛṣyaḥ sarvabhūtānāṃ maṅgalaṃ sarvabuddhānāṃ sādhakaḥ sarvamantrāṇāṃ prabhuḥ sarvalokānām īśvaro sarvavitteśānāṃ maitrātmako sarvavidviṣṭānāṃ kāruṇiko sarvajantūnāṃ nāśakaḥ sarvavighnānāṃ saṃkṣepataḥ yathā yathā prayujyate tathā tathā karoti asādhito'pi karmāṇi karoti / mantrajapatā yaṃ spṛśati sa vaśyo bhavati vastrāṇyabhimantrya prāvaret subhago bhavati / dantakāṣṭhamabhimantrya bhakṣaye dantaśūlamapanayati / śvetakaravīradantakāṣṭamabhimantrya bhakṣayet aprārthitamannamutpadyate / akṣiśūle saindhavaṃ cūrṇayitvā saptavārānabhimantrya akṣi pūrayet akṣiśūlamapanayati / karṇaśūle gajaviṣṭhotthitāṃgarjānasambhavāṃ chatrikāṃ kedhukapatrāvanaddhāṃ mṛdvāgninā pacet / sukelāyitāṃ sukhoṣṇaṃ saindhavacūrṇapūtāṃ kṛtvā saptābhimantritena karṇāṃ pūrayet / tatkṣaṇādupaśamayati / prasavanakāle striyāyā mūḍhagarbhāyāḥ śūlābhibhūtāyāḥ āṭaruṣakamūlaṃ niṣprāṇakenodakena pīṣayitvā nābhideśaṃ lepayet / sukhenaiva prasavati naṣṭaśalyo puruṣaḥ purāṇaghṛtaṃ aṣṭaśatavārānabhimantrya pāyayellepayed tatpradeśaṃ tatkṣaṇādeva niḥśalyo bhavati / ajīrṇaviśūīcikāyātisāre mūleṣu sauvarcalaṃ saindhavaṃ anyaṃ lavaṇaṃ saptavārānābhimantrya bhakṣaye tasmāvdyādhermucyate tadaha eva svastho bhavati / ubhayātisāre sadyātisāre mātuluṅgaphalaṃ pīpayitvā niṣprāṇakenoidakena tasmādābādhānmucyate / sakṛjjaptena tu japtena vandhyāyāḥ striyā aprasavadharmiṇyāḥ prasavamākāṃkṣatā aśvagandhamūlaṃ gavyaghṛtena saha pācayitvā gavyakṣīreṇa saha pīṣayitvā gavyakṣīreṇaivādvālya pañcaviṃśatparijaptaṃ ṛtukāle pāyaye snānānte ca paradāravarjī gṛhī kāmamithyācāravarjitaḥ svadāramabhigacche / svapatiṃ janayate sutaṃ tripañcavarṣaprasavanakālātirekaṃ anekavarṣaviṣṭabdho paramantratantroṣadhaparamudritaparaduṣṭakṛtaṃ garbhadhāraṇavidhṛtaṃ vyādhisamutthitaṃ anyaṃ yatkiñci vyādhiṃ paravidhṛtasthāvarajaṅgamakṛtrimākṛtrimagarādipradattaṃ sarvamūlamantrauṣadhimitrāmitraprayogakṛtaṃ saptaviṃśativārāṃ purāṇaghṛtamayūracandrakaṃ (Vaidya 58) cekīkṛtya pīṣayet / tataḥ supiṣṭaṃ kṛtvā śarkareṇa saha yojya harītakīmātraṃ bhakṣayet / saptadivasāni ca śarkaropetaṃ śṛtaṃ kṣīraṃ pāyayed abhimantrya punaḥ punaḥ / mastakaśūle kākapakṣeṇa saptābhimantritena umārjāyet svastho bhavati / strīpradarādiṣu rogeṣu ālambuṣamūlaṃ kṣīreṇa saha pīṣayitvā nīlikāmūlasaṃyuktamaṣṭaśatābhimantritaṃ kṣīreṇāloḍya pāyayet / evaṃ cāturthaekāhikadvyāhikatryāhikasātatikaṃ nityajvaraviṣamajvarādiṣu pāyasaṃ ghṛtasaṃyuktaṃ aṣṭaśatābhimantritaṃ bhakṣāpayet / svastho bhavati //

evaṃ ḍākinīgrahagṛhīteṣu ātmano mukhamaṣṭaśatavārānabhimantrya nirīkṣayet / svastho bhavati / evaṃ mātaravālapūtanavetālakumāragrahādiṣu sarvāmānuṣaduṣṭadāruṇagṛhīteṣu ātmano hastamaṣṭaśatābhimantritaṃ kṛtvā gṛhītakaṃ mastake spṛśet / svastho bhavati //

ekajaptenātmarakṣā dvijaptena sahāyarakṣā tṛjaptena gṛharakṣā caturjaptena grāmarakṣā pañcajaptena yāmagocaragatarakṣā bhavati / evaṃ yāvatsahajaptena kaṭakacakrarakṣā kṛtā bhavati / etāni cāparāṇi anyāni ca kṣudrakarmāṇi sarvāṇi karoti asādhite'pi / atha sādhayitumicchati kṣudrakarmāṇi kāryāṇi / ekāntaṃ gatvā viviktadeśe samudragāminīṃ saritsamudbhave samudrakūle gaṅgānadīkūle athavā mahānadīkūlamāśritya śucau pradeśe uḍayaṃ kṛtvā trisnāyī tricailaparivartī maunī bhikṣabhaikṣāhārasādhakaḥ yāvakapayo phalāhāro triṃśallakṣāṇi japet siddhinimittaṃ tato dṛṣṭvā tato sādhanamārabhet / jyeṣṭhaṃ paṭaṃ tatraiva deśe tasmiṃ sthāne paṭasya mahatīṃ pūjāṃ kṛtvā suvarṇarūpyamayī tāmramṛttikamayairvā pradīpakaiḥ turuṣkatailapūrṇaiḥ gavyaghṛtapūrṇairvā pradīpakaiḥ pratyagravastrakhaṇḍābhiḥ khaṇḍābhiḥ kṛtavartibhiḥ lakṣamekaṃ paṭasya pradīpāni nivedayet / sarvāṇi samaṃ samantāt samanantarapradīpitaiḥ pradīpamālābhiḥ paṭasya raśmayo niścaranti / samanantaraniścaritai raśmibhiḥ paṭaḥ samantajvālamālākulo bhavati / upariṣṭāccāntarikṣe dundubhayo nadanti / sādhukāraśca śrūyate //

tato vidyādhareṇa sattvaramāṇarūpeṇa sādhakapaṭāntakoṇaṃ pūrvalikhitapaṭaḥ niḥsṛtaṃ arghaṃ dattvā pradakṣiṇīkṛtya sarvabuddhāṃ praṇamya grahetavyam / tato gṛhītamātreṇa sarvapradīpagṛhītaiḥ sattvaiḥ sārdhaṃ samutpatati ekādhikavimānalakṣaṇaṃ gacchanti / divyatūryapratisaṃyukte madhuradhvanigītavāditanṛtyopetaiḥ vidyādharībhiḥ samantādākīrṇaṃ taṃ sādhakaṃ vidyādharacakravartirājye abhipecayanti / saha taiḥ pradīpadhāribhiḥ ajarāmaralīlī bhavati / mahākalpasthāyī bhavati / uditādityasaṅkāśaḥ divyāṅgaśobhī vicitrāmbarabhūṣitaḥ / ta evāsya kiṅkarāḥ / taiḥ sārdhaṃ vicarati / sarvavidyādhararājāsya dāsatvenopatiṣṭhante / vidyādharacakravartī bhavati / cirañjīvī adhṛṣyo bhavati / sarvasiddhānāṃ paramasubhago bhavati / vidyādharakanyānāṃ vaśetā bhavati / sarvadravyānāṃ buddhabodhisattvāṃśca pūjayati / tato bhavati kṣaṇamātreṇa brahmalokamapi gacchati / śakrasyāpi na gaṇayati / kiṃ punastadanyavidyādharāṇām / ante cāsya buddhatvaṃ bhavati / āryamañjuśriyaścāsya + + + + + + + + + + + + + + + + + + sādhanaṃ bhavati / uttaptataram / (Vaidya 59) tata ekānte gatvā vigatajane niḥsaṅgasaṅgarahite mahāraṇyamanupraviśya yatra sthāne padmasaraṃ saritopetaṃ ekaparvatāśritaṃ parvatāgramabhiruhya ekākṣaraṃ vidyārājaṃ mañjuśrīkalpabhāṣitaṃ tathāgatānyabodhisattvabhāṣitaṃ anyataraṃ mantraṃ gṛhya teṣāṃ yathepsataḥ padmamūlaphalāhāro payopayogāhāro vidyā ṣaṭtriṃśallakṣāṇi japet / japānte ca tenaiva vidhinā pūrvanirdiṣṭena jyeṣṭhaṃ paṭaṃ pratiṣṭhāpya padmapuṣpāṇāṃ śvetacandanakuṅkumābhyaktānāṃ khadirakāṣṭairagniṃ prajvālya pūrvaparikalpitāṃ padmāṃ ṣaṭtriṃśat sahasrāṇi juhuyāt //

tato homāvasāne bhagavataḥ śākyamuneḥ paṭasya raśmayo niścaranti / tato sādhakamavabhāsya mūrdhāntardhīyante / samanantaraspṛṣṭaśca sādhakaḥ pañcābhijño bhavati / bodhisattvalabdhabhūmiḥ divyarūpī yatheṣṭaṃ vicarate / ṣaṭtriṃśatkalpāṃ jīvati / ṣaṭtriṃśadbuddhakṣetrānatikrāmati / teṣāṃ ca prabhāvaṃ samanupaśyati / ṣaṭtriṃśadbuddhānāṃ pravacanaṃ dhārayati / teṣāṃ ca pūjopasthānābhirato bhavati / ante ca bodhiparāyaṇo bhavati / āryamañjuśrīkalyāṇamitraparigṛhīto bhavati / yāvad bodhiniṣṭhaṃ nirvāṇaparyavasānam iti //

bodhisattvapiṭakāvataṃsakād mahāyānavaipulyasūtrād āryamañjuśrīmūlakalpānnavamaḥ paṭalavisarād dvitīyaḥ uttamasādhanopayikakarmapaṭalavisaraḥ parisamāpta iti //


__________________________________________________________



(Vaidya 60)
Like what you read? Consider supporting this website: