Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

āha- āstāṃ tāvadvairūpyasārūpyacintā / kāryamidameva tāvanmahadādi parīkṣiṣyāmahe / kiṃ prāgutpatterasti nāstīti ? kutaḥ saṃśaya iti cet syānmatam- asaṅgatārthaṃ prakaraṇāntaramupakṣipyate bhavatā / na cāvidyamānasambandhasya saṃśayasya prakaraṇāntare'bhidhīyamānasya nirṇītiṃ sādhvīmācāryā manyante / avakāśāsambhavāditi /
ucyate- asti saṃśayāvakāśaḥ / kasmāt ? ācāryavipratipatteḥ / prāgutpatteḥ kāryamasadityācāryāḥ kaṇādākṣapādaprabhṛtayo manyante / sadasaditi bauddhāḥ / naiva sannāsadityanye / tasmādupapannaḥ saṃśayaḥ /
tatredānīṃ bhavataḥ pratipattiriti ?
ucyate /
nāvidyamānasya mahadādervikārasya pradhānādāvirbhāva iti pratijānīmahe / kasmāt ? sanniveśaviśeṣamātrābhyupagamāt / na hi naḥ kāraṇādarthāntarabhūtaṃ kāryamutpadyata ityabhyupagamaḥ / kiṃ tarhi viśvātmakānāṃ sattvarajastamasāmapagataviśeṣāviśeṣāḥ sanmātralakṣaṇopacayāḥ pratinivṛttapariṇāmavyāpārāḥ paramavibhāgamupasaṃprāptāḥ sūkṣmāḥ śaktayaḥ / tāsāmadhikārasāmarthyādupajātapariṇāmavyāpārāṇāṃ sanmātrānukrameṇa pracayamupasaṃpadyamānānāṃ sanniveśaviśeṣamātraṃ vyaktam / etasyāṃ kalpanāyāmasata utpattau kaḥ prasaṅga iti ? etenaiva bāhyānāṃ tantvādikāryāṇāṃ paṭādīnāṃ sanniveśaviśeṣamātratvādasata utpattiḥ pratiṣiddhā boddhavyā /
āha- avidyamānametat / kasmāt ? asiddhe, nārthāntarasiddheḥ / yadi hi sanniveśaviśeṣamātratvaṃ kāryasya siddhaṃ syādata etadyujyate vaktum- tadabhyupagamādasadutpatteraprasaṅga iti / tattvasiddham / dravyāntarabhūtasyāvayavino niṣpattipratijñānāt / tasmāt kākaviṣāṇāt śaśaviṣāṇasiddhivadayuktaṃ sanniveśaviśeṣamātrābhyupagamātsatkāryasiddhiriti /
itaścāsat kāryam, agrahaṇāt / iha śrotrādīnāṃ viṣayabhūtasya tatsannidhānādavaśyaṃ grahaṇena bhavitavyam / yadi ca prāgutpatteḥ satkāryaṃ syāt tadapi śrotrādisannidhānāt gṛhyeta / na tu gṛhyate / tasmādasatkāryam /
anupalabdhikāraṇasadbhāvāditi cet, tatraitatsyāt, asti prāgutpatteḥ kāryasyānupalabdhikāraṇaṃ tasmādasya sato'pyagrahaṇaṃ bhavati / uttarakālaṃ tadvigamāt grahaṇamiti / etaccānupapannam / kasmāt ? anupalabdhyasambhavāt / taddhi pratyakṣāviṣayatve satyatidūrādibhiranupalabdhikāraṇairnopalabhyate / na caiṣāṃ tatra sambhavaḥ / tasmādasadetat / kāraṇāntarānabhidhānāt / na cātidūrādivyatiriktamanupalabdhau kāraṇāntaramadhīdhve yato'syāgrahaṇaṃ syāt / ataścāsadeva / kiṃ cānyat kāraṇānupalabdhiprasaṅgāt / anupalabdhikāraṇasadbhāvātkāryasyāgrahaṇamicchataḥ kāraṇāgrahaṇaprasaṅgaḥ / kasmāt ? abhinnadeśatvāt / ekendriyagrāhyatvāt sthūlatvācca / tattvaniṣṭam / tasmādayuktamanupalabdhikāraṇasadbhāvātsataḥ kāryasyāgrahaṇamiti / pramāṇāntaranivṛttiprasaṅgādayuktamiti cet, syādetat yadi tarhi pratyakṣaviṣayamevāsti / tato'nyatrāstītyetadupagamyate / tenātīndriyaviṣayasyānumānasya nivṛttiprasaṅgaḥ / aniṣṭaṃ caitat / tasmānnānupalabdherasatkāryamiti / etadapyayuktam / kasmāt ? kriyāguṇavyapadeśāsambhavāt / yaddhi pratyakṣato nopalabhyate tatkriyayāstīti saṃsūcyate / yathā harmyāvasthitānāṃ tṛṇānāmudvahanādvāyuḥ guṇena, yathā mālatīlatāgandhena vyapadeśena , kāryādinā yathendriyāṇi / na tu prāgutpatteḥ kāryasya kriyāguṇavyapadeśasambhavaḥ tasmādasatkāryam /
itaścāsatkāryam / kartṛprayāsasāphalyāt / iha prāgvyāpāropakramāt kartārastasmātphalamupalipsamānāḥ kāryaviśeṣaniyatasāmārthyaṃ sādhanamupādāya vyāpriyante / taccetprāgapi vyāpārāt syāttadarthasya parispandasyānarthakyaṃ prāptam / aniṣṭaṃ caitat / tasmāt kartṛprayāsasāphalyāt asatkāryam / pariṇāmādyupapatterna doṣa iti cet syānmataṃ kāraṇasya pariṇāmavyūhasaṃśleṣavyaktipracayakṣaṇāndharmān yasmāt kartrādīni kurvanti nānarthakāni syuḥ / sattvaṃ ca kāryasya na nirupyate / ka evaṃ sati doṣaḥ syāditi ? ucyate- na śakyamevaṃ kalpayitum / kasmāt ? mārgāntarānupapatteḥ / pariṇāmo hi nāmāvasthitasya dravyasya dharmāntaranivṛttiḥ dharmāntarapravṛttiśca / tatra sato dharmāntarasya nirodhābhyupagamādasataścotpattipratijñānānnedamarthāntaramārabhyate / evaṃ vyūhādayo'pyupasaṃhartavyāḥ / tasmāt pariṇāmādibhirabhibhavāt kartrādīnāmarthavattvādasatkāryam / tathā coktam-

jahaddharmāntaraṃ pūrvamupādatte yadā param /
tattvādapracyuto dharmo pariṇāmaḥ sa ucyate //

kutaśca na satkāryam ? ārambhoparamayorādyantāviśeṣaprasaṃgāt / yadi satkāryaṃ syāt tena yaḥ kriyārthaḥ sādhanānāmādau parispandaḥ so'nte'pi syāt / yo'nte virāmaḥ sa ādāvapi syāt / kasmāt ? sadaviśeṣāt / na tu tadasti / tasmādasatkāryam /
itaścāsatkāryam utpattidharmasyādyantayoraviśeṣaprasaṅgāt / yadi satkāryaṃ syāt tena yathā niṣpannasyotpattidharmeṇābhisambandhaḥ tathā ādāvapi syāt / yathaivādāvabhisambandhaḥ tathānte'pi syāt / dṛṣṭastvabhisambandho nābhisambandhaścādyantayoḥ / tasmādasatkāryam /
itaścāsatkāryam / janmasacchabdayorvirodhāt / iha janmaśabdaḥ prāgabhūtasyārthasya bhāvakramamāha / sacchabdastu kriyāntarahetutvamāha / yadi sato janma syādaikārthyamanayoḥ syāt / na tvetadasti / tasmādayuktaṃ sajjāyata iti /
ucyate- yaduktaṃ dravyāntarabhūtasyāvayavino niṣpattipratijñānānna sanniveśaviśeṣamātratvāt satkāryamityatra brūmaha- tadasiddhiḥ, bhedenāgrahaṇāt / yadi tantvādibhyo dravyāntarabhūtasyāvayavino niṣpattiḥ syāt tena yathā tantukalāpe paṭastatraiva paṭāntaramāhitaṃ bhedenopalabhyate tathaivopalabhyeta / na tūpalabhyate / tasmāt na dravyāntaram /
samavāyādagrahaṇamiti cet syādetat, saṃyoginordravyayoḥ satyādhārādheyabhāve bhedena grahaṇaṃ bhavati / samavāyalakṣaṇā tu prāptistantupaṭayoḥ / tasmānnāsti bhedena grahaṇamiti /
taccānupapannam / kasmāt ? asiddhatvāt / siddhe satyarthāntarabhāve'vayavinastatprāptau ca samavāye sarvametatsyāt / tattvasiddhamubhayam / tasmādayuktametat / kiṃcānyat dṛṣṭāntābhāvāt / mahāparimāṇaṃ dravyamanyatrāhitaṃ samavāyāt bhedena nopalabhyate ityetasminnarthe paryanuyuktasya kaste dṛṣṭāntaḥ ? na cāstyanudāhṛto vādaḥ /
vyāpte na grahaṇamiti cet syānmatamakāryakāraṇabhūtaṃ dravyaṃ satyapi sambandhe na dravyāntaraṃ vyaśnuta ityato bhedena gṛhyate / tantupaṭayostu kāryakāraṇabhūtatvāt vyāptiḥ / tasmānnāsti bhedena grahaṇamiti /
etadapyayuktam / kasmāt ? sādhyatvāt / satyarthāntarabhāve'vayavidravyāntaravat kāryakāraṇabhāvaḥ sādhyaḥ samavāyaśca / ata iyaṃ vyāptiḥ syāt / cāprasiddhā ityato na samyagetat /
vemādivat iti cet syādetat- yathā satyarthāntarabhāve vemādayo'vayavinaḥ kāraṇam evaṃ tantavo'pi /
etadanupapannam / kasmāt ? anabhyupagamāt / karaṇaṃ vemādayaḥ paṭasya, na kāraṇamityayamabhyupagamo naḥ / tasmāt viṣamo'yaṃ dṛṣṭāntaḥ / kiṃ cānyat / tadvadavyāptiprasaṅgāt / vemādivadarthāntaraṃ paṭāttantava ityevaṃ bruvatastadvadavyāptiprasaṅgaḥ / kiṃ cānyat / sparśakriyāmūrtigurutvāntaravatastadvati pratighātāditi / iha sparśāntaravati sparśāntaravatpratīghāto dṛṣṭaḥ / tadyathā ghaṭasyāśmani / sparśāntaravāṃśca te paṭastantubhya ityato'sya tadvyāpitvamayuktam / evaṃ ca kriyādayo vaktavyāḥ / tasmādyuktametat bhedānāṃ grahaṇānnāvayavī dravyāntaramiti /
itaśca nāvayavī dravyāntaram / kṛtsnaikadeśavṛttyanupapatteḥ / sa hyavayaveṣu vartamānaḥ kṛtsneṣu vartate pratyavayavaṃ ? kiṃ cātaḥ ? tanna tāvat kṛtsneṣu vartate / kasmāt ? ekadeśagrahaṇe grahaṇābhāvaprasaṅgāt / yadanekeṣu vartate tasya kṛtsnādhāragrahaṇe sati grahaṇaṃ dṛṣṭam / tadyathā dvitvādīnām / evaṃ ca sati viṣāṇādigrahaṇe gograhaṇaprasaṅgaḥ / kiṃ cāvayavānavasathāprasaṅgāt / sa hyavayavān vyāpnuvaṃstaddvyatirekeṇāvayavāntarābhāvāt kena vyāpnuyāt ? avayavāntarābhyupagame cānavasthāprasaṃgaḥ / kṛtsnaikadeśavṛttiprasaṅgaśca samānaḥ / tasmānna sarveṣu parisamāpyate, na pratyekamanekatvaprasaṅgāt / anekādhāraparisamāptaṃ hyanekaṃ rūpādi dṛṣṭamiti / kiṃcānyat śāstrahāneḥ / pratyavayavaṃ parisamāpto'vayavītyetadicchato mūrtimatāvayavena samānadeśaḥ syāt / tataśca yacchāstraṃ mūrtimatāmasamānadeśatvamiti tasya vyāghāto'vayavaparimāṇaṃ ca prāpnoti / na mahattvādiparisamāptatvādekadravyaṃ ca prāpnoti / tataśca yacchāstraṃ dravyamanekadravyamadravyaṃ tasya hāniretāvatā cāsya vṛttirbhavantī bhavet / sarvathā ca doṣaḥ / tasmānnāvayavī dravyāntaram /
arthāntarāvasthāne'rthāntarotpattivināśadarśanādanyatvamiti cet syādetat - vidyamāneṣu tantuṣu paṭo na bhavati saṃyogalakṣaṇasya kāraṇāntarasyānutpatteḥ / saṃyogottarakālaṃ tu bhavati / kāraṇasāmagryā vidhamāneṣveva ca tantuṣu vināśamupayāti / vibhāgādarthāntarāvasthāne cārthāntarotpattivināśau dṛṣṭau / tadyathā himavadavasthāne davāgneḥ / tasmādarthāntaraṃ paṭastantubhya iti /
etadapyayuktam / kasmāt ? sādhyatvāt / sādhyaṃ tāvadetat- kimatrārthāntaramutpadyate vinaśyati ? āhosvittantuṣveva samavasthānaviśeṣāpekṣasya paṭābhidhānasya pravṛtinivṛttī senāvanavadbhavataḥ ? tasmādetadapi nāvayavino dravyāntarabhāve liṅgam /
tatpuruṣabahuvrīhidvandvasamāsopapatteranya iti cet syānmatam, ihārthāntaratve sati tatpuruṣo dṛṣṭaḥ / tadyathā rājñaḥ puruṣo rājapuruṣa iti / bahuvrīhiśca citraguḥ śabalaguḥ / dvandvaśca plakṣanyagrodhāviti / asti cehāpi tatpuruṣastantūnāṃ paṭaḥ / bahuvrīhiśca dṛḍhatantuḥ śuklatantuḥ / dvandvaśca tantupaṭāviti / tasmāccāvayavyarthāntaram /
etaccāyuktam / kasmāt ? anekāntāt / ananyatve'pi hi tatpuruṣo dṛṣṭaḥ / tadyathā senāgajaḥ kānanavṛkṣa iti / bahuvrīhiśca vīrapuruṣā mattagajā senā iti / dvandvastu yadi syātsatyamevārthāntaramavayavī syāt / na tu kaścitpaṭāvasthāyāmevaṃ prayuṅkte- tantupaṭāvānayeti / tasmānmanorathamātrametat / etena samākhyāsāmarthyabhedāḥ prayuktāḥ / te cāpi cānarthānatve sati senādiṣu dṛṣṭāḥ / tasmānnāvayavī dravyāntaram / dravyāntarabhūtasyāvayavino niṣpattipratijñānāt, na sanniveśaviśeṣamātratvāt satkāryamityetadayuktam /
yatpunaretaduktamanupalabdherasatkāryamiti, atra brūmaḥ / etadapyayuktam / kasmāt ? saṃśayakāraṇatvāt / sa ca sadviṣayānupalabdhiḥ / ityetasmādeva hetossāṃśayikā vayam / tāmeva tu niścayārthamavalambamāno na yuktimārgamanuyāti / yat punaretaduktaṃ kāraṇāntarānabhidhānāditi- etadapyanupapannam / kasmāt ? abhiprāyānavabodhāt / yo hi yathā kuṇḍe badarāṇyarthāntarabhūtānyāhitāni tathā kāraṇe kāryamastītyetadācaṣṭe taṃ pratyayamupālambhaḥ syāt / vayantu anekaśaktadharmiṇaḥ sahakāriśaktyantarānugṛhītasya pūrvasyāśśaktestirobhāvamuttarasyāścāvirbhāvamupādadhānāḥ kāraṇameva kāryamityanumanyāmahe / tayostu śaktyoryugapadagrahaṇam / itaretarapratibandhahetutvāt / vastrasyāyāmavistāravat, kūrmāṅgamiva draṣṭavyam / yathā vastrasyopasaṃhārapratibandhādāyāmavistārau na grahaṇaviṣayatāṃ pratipadyete, sattāṃ na jihītaḥ kūrmasyevāṅgāni, tatha tantvādīnāmapi bhāvānāṃ kāraṇābhimatā kāryābhimatā cāvasthā krameṇa sthiraśca bhavat tannimittastadgrahaṇāgrahaṇavikalpaḥ /
etena kāraṇagrahaṇaṃ pratyuktam / yadapyuktaṃ pramāṇāntaranivṛttiprasaṅgāditi satyametat / yattūktaṃ kriyāguṇavyapadeśāsambhavādanumānābhāva iti tadanupapannam / kasmāt ? pṛthaktvānabhyupagamāt / kāryakāraṇapṛthaktvavādinastatkriyāguṇānāṃ pṛthaktvamanumātuṃ yuktamityatastantvavasthāne paṭakriyāguṇagrahaṇādanumānābhāva ityayamupālambhaḥ sāvakāśaḥ syāt / asmākantu kāraṇamātrasyaiva saṃghātādākārāntaraparigrahādvā kriyāguṇānāṃ pracitirvyaktiviśeṣo bhavatīti bruvatāmadoṣaḥ / vyapadeśastu kāryakāraṇaparyāyaḥ / so'yuktaḥ / kasmāt ? anekāntāt / dravyaguṇatvakarmatvādīnāṃ kriyāguṇakāryakāraṇabhāvo'tha ca satyamiṣyate'tha liṅgaparyāyaḥ / na tarhi vayaṃ paryanuyojyā vyapadeśābhāvādasatkāryamiti / kiṃ kāraṇam ? prakaraṇāt / vipratipattau hi satyāṃ liṅgataḥ prāgutpatteḥ kāryasya samadhigamaṃ kariṣyāma iti prakṛtamevaitat / anaikāntikatvaṃ ca samānam / niṣpattyanantaraṃ dravyasyāstitvābhyupagamādaguṇavato dravyasya guṇārambhaḥ / karmaguṇā aguṇā iti vacanādutpannamātraṃ dravyaṃ niṣkriyaṃ nirguṇamavatiṣṭhate iti vaḥ pakṣaḥ / na cāsya tathābhūtasya liṅgamasti / atha cāstitvaṃ bhavadbhirabhyupagamyate / siddhergrahaṇātsadbhāva iti cenna / sarvavivādasiddhiprasaṅgāt / dṛṣṭāntaviruddhamarthaṃ pratijñāya pratiṣidhyamānena siddhabuddhiviṣayatā smartavyetyetasyāṃ kalpanāyāṃ sarvavivādasiddhiprasaṃgaḥ syāt / kiṃ cānyat / pratipakṣe samānatvāt / asmatpakṣe'pi tarhi bhagavatpañcaśikhādīnāṃ pratyakṣatvātsatkāryamabhyupagantavyam / tasmānna kriyāguṇavyapadeśāsambhavādasatkāryam /
yatpunaretaduktaṃ- kartṛprayāsasāphalyādasatkāryamiti, atra brūmaḥ- etadapyayuktam / kasmāt ?

asadakaraṇāt

yadyubhayapakṣaprasiddhasyāsataḥ kriyāyogaḥ syāt ata etadyujyate vaktum kārye sati kartuḥ prayāso'narthaka iti / tattvasataḥ karaṇamanupapannam / tasmādayuktametat / hetvabhidhānādasiddhiriti cet syādetat- yathā niṣpannatvānmadhvādīnāṃ dhāraṇasamartho ghaṭo na kriyata ityayamapadiṣṭo heturasmābhiḥ evamitthaṃ kāryasyāsataḥ kāraṇaṃ nopapannamiti noktaṃ bhavatā / tasmādasiddhiriti / etaccānupapannam / kasmāt ? satyasati sambandhe doṣaprasaṅgāt / taddhi kriyamāṇaṃ sati sambandhe kārakaiḥ kriyate'sati ? sambandhaścāsya bhavanpravṛttikāle kāraṇānāṃ syāt, niṣpattikāle ? kiṃ cātaḥ ? tanna tāvatpravṛttikāle sambandho yuktaḥ / kasmāt ? adravyatvāt / pravṛttikāle kartrādīnāṃ kriyāguṇavyapadeśābhāvādavastubhūtaṃ śaśaviṣāṇasthānīyaṃ vaḥ kāryam / na cāsti tathābhūtasya vastubhūtena sambandhaḥ / atha niṣpattikāle'bhisambadhyate yaduktaṃ sato niṣpannatvātkriyānutpattiriti tasya vyāghātaḥ / atha matamasatyapi sambandhe niṣpattirbhavatīti tena kārakavyāpāravaiyarthyaprasaṃgaḥ / prāgapi ca kārakopādānātkāryaniṣpattiprasaṅga iti / uktaṃ ca

asattvānnāsti sambandhaḥ kārakaiḥ sattvasaṃgibhiḥ /
asambandhasya cotpattimicchato na vyavasthitiḥ //

iti /
āha, nanu ca madhyame kāle kartrādibhiḥ kāryaṃ kriyate /
kaḥ punarasau madhyamaḥ kāla iti ?
āha-

ārambhāya prasṛtā yasminkāle bhavanti karttāraḥ /
kāryasyāniṣpādāttaṃ madhyamaṃ kālamicchanti // iti /

yadā hetavaḥ pravṛttārambhā bhavantyuddiśya kāryaṃ na ca tāvannaimittikasyātmalābhaḥ saṃvartate sa madhyamaḥ kālaḥ / tasminkriyate kārakaiḥ kāryamiti /
ucyate, na, avasthāntarānupatteḥ / prāṅniṣpatterasattā / niṣpannasya sattetyavasthādvayam / sadasadrūpā cāvasthā nāsti yo madhyamaḥ syāt / ato na yuktametaditi / kiṃcānyat / pūrvadoṣāparihārāduddiśya kāryaṃ tasyātmano lābhātmakena saha sambandha iti ? atrāpyayaṃ paryanuyogo naiva nivartata iti / tasmāccitramapi vākyaṃ prasārya na kiṃcitparihṛtaṃ bhavatā / tasmādyuktametat satyasati sambandhe doṣaprasaṃgādasanna kriyata iti /
yasya punaḥ satkāryaṃ tasya doṣo nāsti / kasmāt ?

upādānagrahaṇāt

upādānamiti kāraṇaṃ tantvādyācakṣmahe / taddhi tasya kārakairgṛhyate abhisambadhyata ityarthaḥ / tasmācca nārthāntaraṃ kāryam ityataḥ kāraṇenābhisambaddhānāṃ kārakāṇāṃ kāryeṇaiva sambandho bhavatītyadoṣaḥ /
āha- nanu ca yasyāpi satkāryaṃ tasyopādānādarthāntaraṃ tatkāryaṃ syāt / kasmāt ? kāryārthirupādānāt / yadyadarthamupādīyate tattasmādarthāntara yathā vemādibhyaḥ paṭaḥ / tantavaśca paṭādibhirupādīyante / tasmāttebhyo'pyarthāntaraṃ paṭa iti / etena sattvaṃ prayuktam / yadyadarthamupādīyate tattasminnasat / yathā vemādiṣu paṭa iti /
ucyate, na avayavipratiṣedhāt / pratiṣiddhastāvadavayavī dravyāntarabhūtastasmādanupapannārthametat / kiṃ cānyat /

sarvasambhavābhāvāt

upādānasāmānyādvemādivadarthāntaraṃ paṭastantubhya iti brūvato'rthāntaratvasāmānyāttantuvatsarvasmātkāraṇātkāryasya sambhavaḥ syāt / na tvevamasti / tasmātsarvasambhavābhāvādasamyagetat / kiṃcānyat, jātibhedaprasaṃgādarthāntarārambhaprasaṅgācca upādānasāmānyādvemādivadarthāntaraṃ paṭastantubhya iti brūvato yathā vemādibhyo bhinnajātīyo bhinnadeśaśca, tathā tantubhyaḥ paṭaḥ syāt yathā cāvasthite paṭe vemādayaḥ paṭāntaraṃ kurvanti tathā hyavasthite paṭe tantavo'pi paṭāntaramārabheran / na caitadiṣṭam / na tarhyupādānasāmānyādvemādivattantubhyaḥ paṭasyārthāntaratvam /
yatpunaretaduktaṃ yadyadarthamupādīyate na tat tatrāstīti, atra brūmaḥ- ayuktametat / kasmāt ? ādhārādheyabhāvānabhyupagamāt / asakṛduktamasmābhirna tantuṣu paṭo nāma kaścidasti / kiṃ tarhi tantava eva paṭaḥ / tattu sanmārgavidveṣādbhavatā na gṛhyate / kiṃ cānyat / anekāntāt / upetya brūmaḥ kathaṃ tāvattilāstailārthamupādīyante, bhavati cātra tailam / mṛdvīkā rasārthamupādīyate, bhavati cāsyāṃ rasaḥ / godhukca payo'rthaṃ gāmādatte, bhavati ca tasyāṃ kṣīram / śālikalāpaśca taṇḍulārthamupādīyate, santi cātra taṇḍulā ityanaikāntiko hetuḥ /
āha- āvaraṇopalabdherayuktam / tilādiṣvāvaraṇaṃ pratyakṣata upalabhyate / tatpratibandhāttailādīnāmagrahaṇam / vyāpāraśca kartustadvigamārtho na tu kāryasyāvaraṇamasti / tasmādviṣamo dṛṣṭāntaḥ /
ucyate na, mārgāntaratvāt / yadyatrāsti tatra tadarthamupādīyate iti pūrvaṃ bhavatātisṛṣṭam / idānīṃ tvavagamavigamārthaṃ sato'pyupādānamiti brūvato mārgāntaragamanaṃ pūrvavādatyāgo'naikāntikasya cāparihāra iti / yatpunaretaduktaṃ pariṇāmādyupapatteradoṣa iti tathā tadastu / yattūktaṃ mārgāntarānupapatteriti atra brūmaḥ- etadapyayuktam / kasmāt ? pariṇāmadharmānavabodhāt / sato dharmāntarasya nirodhamasataścotpattiṃ pariṇāmamabhidadhato vyaktamayamupālambhaḥ syāt / na tvanayānusṛtyā pratiṣṭhāmahe / kiṃ tarhi sādhanānugṛhītasya dharmiṇo dharmāntarasyāvirbhāvaḥ pūrvasya ca tirobhāvaḥ pariṇāmaḥ / na cāvirbhāvatirobhāvāvutpattinirodhau / vyūhasaṃśleṣavyaktipracayāstu kimasato dharmā uta svato'santa iti vicāryam / kiṃ cātaḥ / yadi tāvadasato dharmāḥ yathā kasyeti vācyam / atha svayamasantaḥ paścādbhavanti tadapyayuktam / kasmāt ? anarthāntaratvāt / satyarthāntarabhāve prāgasantaḥ paścādupalabhyamānāḥ satkāryavādaṃ nirākuryuḥ / sa caiṣāmarthāntarabhāvo na prasiddhaḥ / tasmātkimatropapannam ? grahaṇāgrahaṇavikalpe coktaḥ parihāraḥ / kiṃ cānyat / dravyāntarotpattivyāghātāt / upetya vaiṣāmutpattiṃ brūmaḥ- yadi hi pariṇāmavyūhasaṃśleṣavyaktipracayamātraṃ kāryamiṣyate yaduktaṃ dravyāṇi dravyāntaramārabhanta iti tasya vyāghātaḥ / kasmāt ? na hyete bhāvā dravyāntaram / tasmāddinakarakiraṇapratāpamūrchitasyeva dāvāgnyupasarpaṇadoṣonutāpāyaiva bhavataḥ pratipattiḥ /
etenārambhoparamotpattyaviśeṣaprasaṅgo janmasacchabdaḥ pratyuktaḥ / katham ? ātmabhūtaṃ hi tantūnāṃ paṭākhyaṃ vyūhasthānīyaṃ sanniveśaviśeṣaṃ yadā kārakāṇi svena svena vyāpāreṇāviṣkurvanti tadā kriyate utpadyate jāyata ityevamādirlokasya vyavahāraḥ pravartate / yadā tu kārakāṇi śaktyantarāvirbhāvātsaṃsthānāntareṇautsukyavartitāmavasthāmupasaṃharanti tadā prāgupalabdhaṃ saṃsthānaṃ vināśaśabdavācyatāṃ pratipadyate / paramārthatastu na kasyacidutpādo'sti na vināśaḥ / yatpunaretaduktaṃ janmaśabdaḥ prāgabhūtasyārthasya bhāvopakramamāheti tadapīcchāmātram / kasmāt ? vivādāt / sadasadviṣayaṃ janmeti vivāde'nuṣakte janmaśabdaḥ prāgabhūtasya sadbhāvamācaṣṭa iti brūvato'nuktasamam / puruṣādāvadṛṣṭatvādasiddhiriti cet syādetat yadi tarhi kriyate utpadyate jāyata ityeṣorthaḥ sadviṣayaḥ kalpyate, pradhānapuruṣayorapi tatprasaṃgaḥ, sadasadaviśeṣāditi / ataśca vivādāvasthamevaitatprakaraṇamiti / etaccāyuktam / kasmāt ? saṃsthānaviṣayatvāt / yadā bhāvaḥ svato'narthāntarabhūtaṃ saṃsthānaṃ bhajate tadaite śabdāḥ pravartanta ityuktam / dṛṣṭaṃ ca loke tadyathā muṣṭigranthikuṇḍalāni karoti janayatyutpādayati, abhivyaktātmasu ca mūlodakādiṣu bhavatyutpannaṃ jātamiti / ubhayapakṣaprasiddhe tu śaśaviṣāṇādau naite śabdāḥ pravartante / tasmādbhavata evāniṣṭaprasaṅga iti / uktaṃ ca

yadyasattvaṃ ghaṭādīnāmutpattau heturiṣyate /
śaśaśṛṅge'pi tulyatvādutpattiste prasajyate //

iti siddhaṃ satkāryam /
itaśca satkāryam /

śaktyasya śakyakaraṇāt

śakyamidamasya, śaktaścāyamasyetyayaṃ niyamaḥ satāṃ dṛṣṭaḥ / tadyathā cakṣuṣo rūpasya / āsti cāyaṃ paṭasya vemādīnāṃ ca niyamaḥ / tasmācca satkāryam / sahakārivattanniyama iti cet syānmatam yathāpo bījāṅkurasyotpattau samarthā bhavanti na kāṣṭhādagnervā / ubhayaṃ ca tattāsu ca vidyate / bījādapāṃ vicchinnatvāt / yathā ca sūryaḥ sūryakāntādagnimutpādayituṃ samartho na candrakāntācca pānīyam / ubhayaṃ tattatra na vidyate / tathā ca tattvādīnāṃ paṭasyaiva śaktiniyamaḥ syāt / na ca paṭasya tantuṣu sattvaṃ syāditi / etaccāyuktam / kasmāt ? sādhyatvāt / aṃkurādayo'pi kāryamabādīnām / ataḥ sādhyam / kimaṅkuro'styatha nāstyeva / tathā sūryakānte'gniḥ / tadarthameva cāyaṃ vivādo'nuṣaktaḥ / yattūktamapāṃ vicchinnavānna tāsvaṅkuro'stīti tatrāpi yāsāmapāṃ bījānupraveśadaṅkurabhāvena vipariṇāmastābhyastasyānanyatvaṃ sādhyam / ato na kiṃcidetat / kiṃ cānyat / rūpavyavasthānācca / tadyathā vijñānotpattihetutve sati na rūpaṃ dṛṣṭamiti nedānīṃ tatsāmānyāt rūpamapyarūpaṃ bhavati / evaṃ paṭakāraṇatvādvemādayo na paṭa iti nedānīṃ tantavopyapaṭaḥ / tasmādyuktametacchaktasya śakyakaraṇātsatkāryam /

kāraṇabhāvācca satkāryam // ISk_9 //

ihāsati kārye kāraṇabhāvo nāsti / tadyathā vandhyāyāḥ / asti ceha kāraṇabhāvastantupaṭayostasmātsatkāryam / kāraṇāntarātkāryotpattidarśanādanyatra tadbuddhiriti cet syānmataṃ prākkāraṇāntarātkāryāntarasyāsata utpattimupalabhya paścātkāraṇāntare kāraṇabuddhirbhavatīti / etaccāyuktam / kasmāt ? anabhyupagamāt / asataḥ kāryasyotpattireva na siddhā śaśaviṣāṇādiṣvasiddhatvāt / kutaḥ punastannimittākārabuddhiḥ ? kāraṇabhāvāditi cet - syādetat, asattvāviśeṣe'pi paṭasya kāraṇaṃ samavāyyasamavāyinimittalakṣaṇamasti / tasmātpaṭa ucyate, na śaśaviṣāṇasyeti / etaccāyuktam / kutaḥ hetvabhāvāt / asattvāviśeṣe'pi paṭasya kāraṇamasti na śaśaviṣāṇasyetyatra heturanuktaḥ / puruṣavaditi cet syādetat, yathā tulyatve sattve paṭasya kāraṇamasti na puruṣasya, evamasattve paṭasya saṃsthānaṃ na śaśaviṣāṇasyetyetadapyayuktam / kasmāt ? uktatvāt / saṃsthānaṃ kāryaṃ paṭasya / saṃsthānaṃ na puruṣasyetyuktaṃ prāk / saṃsthānavattadviśeṣa iti cet syānmataṃ yathā sattvāviśeṣe paṭaḥ saṃsthānaṃ na puruṣa evamasattvāviśeṣe paṭaḥ kāryaṃ na śaśaviṣāṇamiti / etadapyayuktam / kasmāt ? sāmānyaviśeṣabhāvāt / sāmānyasya hi viśeṣaparigrahaḥ saṃsthānam / na tvayamasti cetanāśaktau vikalpaḥ / tasmānna puruṣaḥ saṃsthānam / asatastu nirātmakatvādviśeṣo durupapādaḥ / tadupapattau sattvaprasaṃga iti / āha ca-

nirātmakatvādasatāṃ sarveṣāmaviśiṣṭatā /
viśeṣaṇaṃ cedbhinnaṃ te sattvamabhyupagamyatām //

tasmādyuktametatkāraṇabhāvācca satkāryam / evaṃ tāvadvaiśeṣikamatenāsatkāryavādo na vimardasahaḥ /
bauddhapakṣe tu bhūyāndoṣaḥ / kathaṃ tarhi dravyāntaraṃ paṭo neṣyate ? "tantuṣveva tathāstheṣu paṭa ityādibuddhayaḥ" ityevamādinā nyāyenāvayavipratiṣedhātsaṃyogo'pi na saṃyogibhyasteṣāmarthāntaramiṣṭaḥ / tatraitāvatī parikalpanā syāt- yaduta tantusaṃyogo paṭaḥ, saṃyogakāraṇaṃ dravyāntaram ? ubhayaṃ ca teṣāṃ nārthāntaram / athotpattivināśau kasyāpīti māyākāraceṣṭitam / tadapi citrataro'yamupanyāsaḥ / kāṇādānāṃ tu dravyāntarottpativināśābhyupagamānna tārkikasadṛśo vicāraḥ / tasmātpāramarṣa eva pakṣo jyāyān / yathā cāsatkāryaṃ na saṃbhavati tathā caśabdātsadasatkāryamapi /
parasparavirodhāt naiva sannāsaditi eke / etadapyanupapannam / kasmāt ? sattve hetvabhidhānānniścitaḥ prāgutpatteḥ kāryasya sadbhāvaḥ // 9 //

Like what you read? Consider supporting this website: