Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 10

prakṛtamidānīṃ vakṣyāmaḥ / kiṃ ca prakṛtam ? mahadādi tacca kāryaṃ prakṛtivirūpaṃ sarūpaṃ ceti vacanādvairūpyam /
āha- prāksārūpyagrahaṇaṃ, sukhapratipattihetutvāt / adhigatasārūpyasya hi sukhaṃ vairūpyasya pratipattirbhavatīti prāksārūpyagrahaṇaṃ kartavyam / yathā tantrāntarīyāṇāṃ sadanityaṃ dravyavatkāryaṃ kāraṇaṃ sāmānyaviśeṣavaditi dravyaguṇakarmaṇāmaviśeṣasāmānyamuktvā dravyāṇi dravyāntaramārabhante guṇāśca guṇāntaramityevamādiḥ viśeṣo'bhidhīyate /
ucyate- tadanupapattiḥ / aviśeṣāt / yathaivādhigatasārūpyasya laghīyasī vairūpyapratipattirevamadhigatavairūpyasya laghīyasī sārūpyapratipattiḥ / kasmāt ? parasparāpekṣatvāt / vairūpyāpekṣaṃ hi sārūpyaṃ, sārūpyāpekṣaṃ ca vairūpyamiti /
āha- evamapi vairūpyasya prāgabhidhāne prayojanavacanam / dvayoraviśeṣe'nyatarasya prāgabhidhāne niyamaheturvaktavya iti /
ucyate na, vairūpyasya prakaraṇānaṅgabhāvāt / vicchinnaṃ hi vairūpyamatastatpūrvamabhidhāya prakaraṇāṅgaṃ sārūpyaṃ sukhamabhidhātumityevamarthamācāryeṇaivaṃ kriyate / kathaṃ sārūpyasya prakaraṇāṅgatvamiti cet traiguṇyābhidhānadvāreṇa guṇalakṣaṇopadeśāt /
tatsiddhau cāvivekyādīnāṃ vyaktasiddheḥ, kāraṇaguṇātmakatvācca kāryasya pradhāne traiguṇyādipratipatteḥ, kāryakāraṇabhāvāsandehācca pradhānāstitvaprasiddhyapadeśāttatsiddhau ca bhogyasya bhoktrapekṣatvāt puruṣasiddheradhigatabhoktṛbhogyasya tatsaṃyogasya ca sukhapratipādyatvāttādarthyācca tattvabhūtabhāvasargāṇām / tasmādyuktametatprakaraṇāṅgatvātsārūpyaṃ paścānnirdiśyate / tadasambandhāditaratprāgiti /
āha- yadi tarhi bhavānprāgvairūpyābhidhānaṃ nyāyyaṃ manyate tadvaktavyaṃ kiṃ punaridaṃ vairūpyamiti /
ucyate-

hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam /
sāvayavaṃ paratantraṃ vyaktaṃ viparītamavyaktam // ISk_10 //

tatra hetuḥ kāraṇamityanarthāntaram / tadasyāstīti hetumat / nityaṃ dhruvam / na nityamanityam / vyāpnotīti vyāpi / na vyāpyavyāpi / asarvagatamityarthaḥ / saha kriyayā sakriyam / anekaṃ bhinnam / āśritamādheyam / liṅgaṃ tallakṣaṇopapannam / avayūyanta ityavayavāḥ / pṛthagupalabhyanta ityarthaḥ / sahāvayavaiḥ sāvayavam / paratantramanyādhīnam / ete hetumadādayaḥ paratantrāntā nirapavādāḥ vyaktasyāsādhāraṇā pradhānapuruṣābhyāṃ dharmāḥ /
āha- hetumadityaviśeṣaḥ sarvatra sadbhāvāt / vyaktāvyaktapuruṣāṇāṃ hi sarveṣāṃ heturastīti aviśeṣa evāyaṃ paṭhitavyaḥ /
ucyate na, kārakaparigrahāt / yadyapi vyaktāvyaktapuruṣāṇāmaviśiṣṭaṃ hetumattvaṃ tathāpi viśiṣṭasya kārakasya hetoḥ parigrahaṃ kariṣyāmaḥ / sa ca vyaktasyaiva nānyasyeti nāyamaviśeṣo bhaviṣyati /
āha- tadanupapattiḥ, viśeṣānupādānāt / heturiti sāmānyaśabdo'yam / sāmānyaśabdāśca nārthaprakaraṇaśabdāntarābhisambandhamantareṇa viśeṣe'vatiṣṭhanta iti viśeṣa upādeyaḥ syāt / sa tu nopādīyate / tasmātte aviśeṣā eveti /
ucyate na, sarvasambhavino'bhidhānasya prakarṣārthatvāt / iha yaḥ sarvasaṃbhavī dharma ekaviṣaya upādīyate tasmātprakarṣo vijñāyate / tadyathā bhoktā māṇavaka ityukte sarveṣāṃ bhoktṛtvasya saṃbhavādevaṃ vijñāyate prakarṣeṇāyaṃ bhokteti, evamihāpi sarvasambhavītyāhācāryo vyaktaṃ hetumaditi / tena vayamasmātprakarṣaṃ vijñāsyāmaḥ / kaśca prakarṣaḥ ? kārakajñāpakayorubhayorapi sambhave kārakasyaiva grahaṇam / anityaśabdasambandhādvā / athavāyamācāryo hetumadityuktvānityamiti paṭhati / śabdāntarābhisambandhāt / yo'nityasahacaro hetustasyeha grahaṇaṃ gamyate / kaścānityasahacaro hetuḥ ? kārakaḥ /
āha evamapyanupapannametat / kasmāt ? ubhayatra tatsaṃbhavāt / utpādyavyaṅgyayorhi vināśaṃ paṭādiṣu dṛṣṭatvāt avyabhicārāttantrāntarīyā manyante / tasya parihāro vaktavyaḥ / na vaktavyo viśeṣe sthitirastīti /
ucyate na, ekāntavādaprasaṅgāt / sarveṇa hi vādināvaśyaṃ kiṃcinnityamabhyupagantavyam / antato vināśe'pi na kaścidarthaḥ śabdabuddhibhyāṃ na vyajyate / tathā satyekāntavādo'yaṃ syāt / sa ca yuktimadbhirneṣyate / tathā ca saṃskṛtamapyevaṃ kalpyamāne vināśi syāt / tasmādutpādyavyaṅgyayorvināśaṃ bruvato'tisāhasam /
āha- anityatvānupapattiḥ satkāryavādābhyupagamāt / yathaiva hi nāsata utpattirastyevaṃ sato'pi vināśena na bhavitavyam / atha sato'pi vināśo'bhyupagamyate tena pralayakāle vinaṣṭānāṃ tattvādīnāṃ praścādasatāmutpattiḥ satkāryavādaṃ nirākuryāt / tasmādanityaṃ vyaktamityayuktam /
ucyate- na, vyaktyapagamapratijñānāt / sadā vayaṃ sato'vināśamācakṣāṇāḥ (na ?) satkāryavādaṃ pratyācakṣīmahi / kāraṇānāṃ tu yaḥ parasparaṃ saṃsargāt saṃsthānaviśeṣaparigrahastasya virodhiśaktyantarāvirbhavādvyaktistirodhīyata ityetad vināśaśabdena vivakṣitam / tathā ca vārṣagaṇāḥ paṭhanti- "tadetat trailokyaṃ vyakterapaiti, na sattvādapetamapyasti vināśapratiṣedhāt / asaṃsargāccāsya saukṣmyaṃ saukṣmyāccānupalabdhistasmādvyaktyapagamo vināśaḥ / sa tu dvividhaḥ- ā sargapralayāt tattvānāṃ kiñcitkālāntarāvasthānāditareṣām" iti /
āha- ayuktametat / kasmāt ? vipratipatteḥ / sarvameva kṣaṇikaṃ buddhibodhyamākāśanirodhavarjitamiti śākyaputrīyāḥ pratipannāḥ / teṣāṃ pratiṣedho vaktavyo na vaktavyaṃ dvividhamanityamiti / ucyate- na, hetvanupagamāt / pratikṣaṇamucchidyate trailokyamityatra liṅgamabhiyuktā api nopalabhāmahe / tasmāt naitadasmākaṃ buddhāvavatiṣṭhata iti /
āha- ante kṣayadarśanāt, iha yasyānte kṣayastasya kṣaṇikatvaṃ dṛṣṭam / tadyathā, pradīpajvālābuddhiśabdānām / asti cānte kṣayaḥ saṃskārāṇāṃ tasmāt kṣaṇikāḥ ucyante / tadanupapattiḥ, sādhyatvāt / iha tu siddhenātideśo bhavati / tad yathā gavā gavayasya / na tu pradīpajvālābuddhiśabdānāṃ kṣaṇikatvaṃ prasiddham / ato na kiñcidetat /
āha- naitadaprasiddham / kasmāt ? vṛddhyadarśanāt / yadi hi avinaṣṭāyāṃ jvālāyāmindhanāntarāle jvālāntaramutpadyeta vṛddhirapi syāt, na tu dṛśyate / tasmādanavasthitā pradīpajvālā / kiñcāśrayābhāvāt / yadāśrayā jvālotpattistadutpadyamānaivāsau niruṇaddhīti na yuktamasyā vināśrayeṇāvasthātum / upayuktendhanāyā apyavasthānaprasaṅgāt / kiñcāvaraṇoparipātena prabhābhedaprasaṅgāt / jvālānāmavasthānamicchata upariṣṭādāvaraṇopanipātāt prabhāyāstantoriva dvaidhīkaraṇaṃ syāt / aniṣṭañcaitat / tasmānna dīpe jvālānāmavasthitirastīti / etena śabdo'pi pratyuktaḥ / katham ? tasyāpi yadi vināśo na syāt, drutapavanāmbudhārābhighātāt pratikṣaṇamapūrvaśabdāvirbhāvāt pūrvaśabdavināśācca vṛddhiḥ syāt / adṛṣṭā cāsau / kiñca, pratyakṣata upalabdheḥ / pāṇyupaghātajo hi śabda utpatterūrdhvaṃ na bhavatīti pratyakṣasiddham / abhivyaktiriti cenna, niyamādarśanāt / śabdānāṃ vācyavaktṛbhedabhinnānāṃ kāraṇaniyamo dṛṣṭaḥ / na caitadasti samānendriyagrāhyāṇām / kiñca- pṛthak śruteḥ / abhivyaktikāraṇadeśācca pṛthak śrūyate śabdaḥ / na caitadabhivyaṅgyānāṃ ghaṭādīnāṃ dṛṣṭamiti / kṣaṇikabuddhestu prāgevoktā nāśahetavaḥ / tatra yaduktaṃ sādhyatvāt pradīpajvālābuddhiśabdādīnāṃ kṣaṇikatvasya na saṃskārāḥ kṣaṇikā ityetadayuktam /
ucyate- yaduktaṃ vṛddhyadarśanāditi, atra brūmaḥ- ayuktametat / kasmāt ? viśeṣapratipatteḥ / kṣaṇikamityuktaparimāṇo'yaṃ kālanirdeśa āśrīyate, vṛddhyabhāvādibhyaśca kadācidvināśamātraṃ pratīyate / sa tu vināśa ekakṣaṇamavasthitānāṃ jvālānāṃ bhavati na punaḥ kṣaṇadvayamityetadapramāṇakamājñāmātrañca gṛhītaśikṣākaḥ kaḥ pratipattumutsaheta ? yattūktamāvaraṇopanipātāt prabhābhedaprasaṅga iti, etadapyayuktam / kasmāt ? ubhayathānupapatteḥ / kiṃ tāvadyasya dvaidhībhāvo dṛṣṭastadakṣaṇikamāhosvid yasya na dṛṣṭastat kṣaṇikamiti / kiñcātaḥ ? tadyadi tāvadevamabhyupagamyate yasya dvaidhībhāvastadakṣaṇikamiti tantorakṣaṇikatvaprasaṅgaḥ / atha mataṃ yasya dvaidhīkaraṇaṃ na dṛṣṭaṃ tat kṣaṇikamiti yathā kimatrodāharaṇam / kutaḥ ? yasmāt na hyanudāhṛto vādaḥ / etena śabdavṛddhiḥ pratyuktā / yatpunaretaduktaṃ pāṇyupaghātajaśabdānavasthānāditi, tatra bhavataivoktaṃ vyaṅgyatvāditi / yattūktaṃ niyamadarśanānna vyaṅgyaḥ śabda iti tadayuktam, anekāntāt / yathā śuklakṛṣṇau niyamataḥ śuklakṛṣṇaśabdābhyāṃ pratyāyyete, na ca tau tayorna vyaṅgyau / evaṃ śabdasyāpi vaktyavādiniyamaḥ syāt, na cāvyaṅgyaḥ syāt / yadapyuktaṃ vyaṅgyavyañjakayordeśabhedānupapatterna vyaṅgyaḥ śabda iti, tadapyayuktam / kasmāt ? cakṣurvat tatsiddheḥ / tadyathā- cakṣuṣo rūpasya ca deśabhede'pi vyaṅgyavyañjakabhāvaḥ, evaṃ śabdasyāpi syāt / tasmānna śabdo'pi kṣaṇikaḥ / buddhestu svādhikāra eva kṣaṇikatve heturiti karaṇo (kāraṇam ?) vakṣyāmaḥ / tatra yaduktamante kṣayadarśanāt pradīpajvālābuddhiśabdavat kṣaṇikāḥ saṃskārā ityetadayuktamiti /āha- itastarhi pradīpādīnāmanyeṣāṃ ca bhāvānāṃ kṣaṇikatvam / kutaḥ ? anavasthānahetvabhāvāt / naṣṭaścedartho'bhyupagamyate nanu prāptamidamutpannamātrasyāsya vināśavighno nāstīti kauṭasthyaṃ sarvabhāvānāṃ prāptamiti / ucyate- na, kāraṇopapatteḥ / adhikāro hi sarvabhūtānāṃ saṃskāravaśādutpattistadavasthānameva teṣāmalaṃ sthitaye / sati vinaśvaratve saṃskāropayoge tu sthityapabhraṃśa ityato'sti kiñcitkālamavasthānaṃ bhāvānām / na ca kauṭasthyaprasaṅgaḥ / kiñcānyat- santativināśaprasaṅgāt / naṃṣṭuścedutpattisamanantaraṃ vināśa iṣyate, santatirapyante kṣayadarśanāt naṃṣṭrī / tasyā api tathaiva vināśaḥ prāptaḥ / tataśca taḍidvilasitavatkṣaṇadṛṣṭanaṣṭasya trailokyasyābhāve saṃsārocchedaprasaṅgaḥ / tasmādayuktaṃ naṃṣṭurutpattisamakālameva vināśa iti / kāraṇāvasthānāt na doṣa iti cet- syānmatam, asti kāraṇaṃ pūrvotpanno bhāva uttarasyotpattau / sa cāpyuttarasya, ityevaṃ santateranucchedo virodhibhāvāntarasaṃsargāt tūbhayatastathotpatterbhraṃśa iti / etadapyayuktam / kasmāt ? pūrvahetutyāgāt / prāguktaṃ yena naṃṣṭavyamasau mantrauṣadhaprayogairapi kṣaṇādūrddhvaṃ nāvatiṣṭhate / sāmprataṃ tu naṃṣṭrī santatiḥ kāraṇavaśādeva tiṣṭhatīti so'yaṃ pūrvahetutyāgaḥ / vināśahetvabhāvāt kṣaṇikatvamiti cet, syādetat nāsti bhāvānāṃ vināśahetorupalambha iti / ataḥ svābhāvikaḥ pradhvaṃsaḥ / tasmādutpattisamakālamasau kena vāryate / idamapyayuktam / kasmāt ? anabhyupagamāt / ko hyetadavamaṃsyati ahetuko vināśaḥ / kiṃ tarhi prāgevoktamarthavaśādbhāvānāṃ sthitistadava....virodhidravyāntarasambandhenādhyātmikādinā bhavatīti / vināśasya vināśaprasaṅgādayuktamiti cet, yadi tarhyabhāvo'pi hetumān parikalpyate; prāptamasyāpi ghaṭavad vināśitvam / aniṣṭaṃ caitat / tasmādahetuko vināśa ityetadayuktam / kasmāt ? vyaktyapagamapratijñānāt / bhāvavināśinaṃ prati satyamevāyamupālambhaḥ syāt / vyaktyapagamastu no vināśaḥ / sa tu hetumattvena kathaṃ virotsyata iti / tasmānna vināśahetvabhāvāt kṣaṇikaṃ saṃskṛtamiti / itaśca na kṣaṇikam / kasmāt ? agrahaṇaprasaṅgāt / ihāsato'grahaṇaṃ dṛṣṭam / tadyathā dvitīyasya śirasaḥ / kṣaṇādūrdhvaṃ ca te ghaṭādayo na bhavanti / tasmātteṣāmapyagrahaṇaprasaṅgaḥ / tatsadṛśotpatteradoṣa iti cet syādetat - utpattisamakālaṃ nirodhe'pi ghaṭasyānyasya tādṛśasyotpattirbhavati, tannirodhe'nyasyetyevamavicchedena grahaṇaṃ bhavati, jvālānadīsroto'nusandhānavaditi / etadapyayuktam / kutaḥ ? kāraṇābhāvāt / syādetadevaṃ yadi tadānīṃ sadṛśotpattau kāraṇaṃ syāt / na tu tadasti, prāgeva nirodhāt / tasmādasadetat / pūrvotpannasya kāraṇabhāvāttatsiddhiriti cenna, upādānāt tanniṣpattiprasiddheḥ / ihopādānānmṛtpiṇḍakasaṃjñakālloke ghaṭaniṣpattiḥ prasiddhā / na ca tadānimasti mṛtpiṇḍaḥ / kiñca kramanupalabdheḥ / iha śibikādīnāmanukrameṇa ghaṭotpattirupalabhyate / na cānukramo'sti / kiñca kārakasāmagryābhavāt / iha kumbhakāradaṇḍacakrasūtropalasāmagryād ghaṭaniṣpattiḥ prasiddhā / na cāstyeṣāṃ tatra sambhavaḥ / kiñca tadutpādyāntarotpādyasyāniṣpatteḥ / iha ghaṭād ghaṭe nirvṛttirna prasiddhā loke / na cāprasiddho'sti dṛṣṭāntaḥ / buddhiśabdavaditi cet syādetat yathā buddhirbuddhyantaraṃ sadṛśaṃ sūte, śabdaśca śabdāntaramevaṃ ghaṭādghaṭaniṣpattirbhavati iti / etadapyasat / kasmāt ? siddhaṃ hi buddherbuddhyantaraṃ śabdācca śabdāntaraṃ jāyata ityetadapyasmākaṃ prasiddham / tasmātpralāpamātrametat / tatra yaduktaṃ sadṛśotpatteḥ so'yamiti grahaṇamavicchinnaṃ kṣaṇikatve'pi bhāvānāmityetadayuktam / kiñcānyat / kāryotpattikāle kāraṇanivṛtteḥ / yadā na kāraṇamasti na tadā kāryamutpadyate dvayorghaṭayoryugapadupalabdhiprasaṅgāt / yadā tu kāryamutpadyate tadā kāraṇaṃ niruddhamiti nirbījaḥ pradurbhāvaḥ prāpnoti / aniṣṭaṃ caitat, satatotpattiprasaṃgāt / anutpanne hetusāmarthyādadoṣa iti cet syāttadanutpanne kārye kāraṇena prayojanam / utpanne tadvyāpārānarthakyāt / asti cānutpanne kārye kāraṇam / ato na nirbījaḥ prādurbhāva iti / etadapyayuktam / kasmāt ? abhāve'pi tadutpattiprasaṅgāt / aṃga tāvat aṇuśo vibhajyatāmagnau kṣipyantām, tantavastadāpi prasiddhavināśānāmabhūvanniti śakyamupadeṣṭuṃ, yadi tebhyaḥ paṭa utpadyate / tasmādbhrāntiriyam / yugapatkāryakāraṇayorutpattinirodhau tulānatonnatavaditi cet syādetadyathā nāmonnāmau tulāntaryā (?) yaugapadyena bhavata evamutpattivināśau kāryakāraṇayoriti / tadapyayuktam / kasmāt ? kāryakāraṇabhāvādarśanāt / kimidamudake nimajjadbhiḥ phenamavalambyate ? tulyā tasya hyekasyāvanatiravasthā tad dvitīyasyonnataye heturbhavati, bhavataḥ kāraṇavināśaḥ kāryotpattiśca yaugapadyena bhavataḥ / na ca tayorhetumadbhāvaḥ śakyaḥ kalpayitum / tasmādayuktametat / viśeṣagrahaṇāt kṣaṇikatvasiddhiriti cet syānmatam- yadyutpannamātroparatirnāsti bhāvānāṃ, kiṃkayutaḥ śarīrādīnāṃ prāṇāpānaśramarūpādikṛto'bjāśmaprabhṛtīnāṃ ca śītoṣṇasparśakṛto bhedaḥ ? ghaṇṭādīnāṃ cāśabdakānāṃ paścācchabdavatāṃ grahaṇam, tasmādaniṣiddhaḥ kṣaṇabhaṅga ityetaccāyuktam / kasmāt ? uktatvāt / uktamatrottaraṃ kāraṇābhāve'nutpattiprasaṅgāediti / kiñca saṃsthānāntarānupaladheḥ / na hyatra pūrvasaṃśānaviparītaṃ saṃsthānāntaraṃ gṛhṇīmahe / tasmādaviśiṣṭāsta ityevamavagamyatām / viśeṣagrahaṇantvavastvantarānugrahe śaktyantarāvirbhāvāt / uuktaṃ ca- "vyakterapagamo'bhīṣṭaḥ pūrvasaṃsthānahānitaḥ / tadabhāvādasidho'sya viśe....

Like what you read? Consider supporting this website: