Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

1.1 āyuṣkāmīyādhyāyaḥ: 1

rāgādirogān satatānuṣaktānaśeṣakāyaprasṛtānaśeṣān||1||
autsukyamohāratidāñjaghāna yo'pūrvavaidyāya namostu tasmai||1||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

rāga ādiryeṣāṃ te rāgādayaḥ| ādiśabdena dveṣalobhādiparigrahaḥ| rujantīti rogāḥ| dehamanasī santāpayantītyarthaḥ| nanu manaḥsthitatvānmana eva te rujantīti vaktuṃ yuktam| maivam| dehamanolakṣaṇayorvastunorādhārādheyabhāvena sthitatvāddvayorapi santāpo yuktaḥ| yathā ādheyenāyogolakena santaptena tadādhārasya kaṭāhādeḥ santāpaḥ| ādhāreṇa ca kaṭāhādinā santaptenādheyasya ghṛtādeḥ santāpaḥ| tadevaṃ rāgādayo dvayaṃ rujantīti nyāyyametat| tathā satatānuṣaktāḥ sarvakālaṃ prasṛtāḥ, sahajā ityarthaḥ| aśeṣakāyaprasṛtā aśeṣaścāsau kāyaścāśeṣakāyaḥ| tatra prasṛtā anugatāḥ| yadvā'śeṣāśca te kāyāścāśeṣakāyāḥ| sarvāṇi śarīrāṇi gajaturagoragādisambamdhīni tāni prakarṣeṇa sṛtā gatāḥ| tathā aśeṣāḥ na vidyate śeṣo yeṣāṃ te'śeṣāḥ sarve samūlāḥ| sabījā ityarthaḥ| tathautsukyamohāratidāḥ| autsukyaṃ viṣayotkaṇṭhā gato'bhilāṣaḥ| mohaḥ kāryākāryānabhijñatvam| aratiranavasthitiḥ| sthānāsanādiṣu| autsukyaṃ ca mohaścāratiśca dadati ye rāgādayasta evam| tānevaṃvidhān yo bhagavān jaghāna tasmai tathābhūtāyāpūrvavaidyāya namo'stu| taṃ pūjayāmītyarthaḥ| ata evāsāvapūrva āścaryabhūto vaidyaḥ| anyo hi yo vaidyaḥ sa jvarādīnapyacirotthitān rogānetadviśeṣaṇaiuraparāmṛṣṭānna tathā hartuṃ samarthaḥ| kimuta rāgādīnasādhyalakṣaṇalakṣitān| tathā cāsādhyalakṣaṇam|(asminnevādhyāye ślo. 32)"anupakrama eva syāt sthito'tyantaviparyaye| autsukyamohāratikṛd" iti| yadvā na vidyate pūrvo yasmādasāvapūrvaḥ| pūrvebhyaḥ prathama ityarthaḥ| apūrvaścāsau vaidyo'pūrvavaidya ityarthaḥ| evaṃvidhaṃ cābhimatanamaskāraślokaṃ viracayan granthakṛdgranthasya rogopaśāṃtiḥ prayojanamiti pratipādayati| tathā cāha carakamuniḥ (sū. a. 1|52)"dhātusāmyakriyā coktā tantrasyāsya prayojanam" iti| evaṃ ca dhātusāmyena prayojanena prayojanavadidaṃ tantram| tathā tatpāṭhāttadarthāvabodhāttadvidhyanuṣṭhānācca ārogyākhyasyopeyasya tathābhimatasyāyuṣaḥ parasya puruṣārthasya mokṣākhyasya ca paramārthata idameva tantramupāyaḥ| asmāccopāyopeyalakṣaṇasambadhāt sambandhavadidaṃ tantram| tathā hetuliṅgauṣadhyākhyaskandhatrayamasyābhidheyaṃ tenābhidheyenābhidheyavattantram| evaṃ ca granthakṛtātra prayojanasanbandhābhidheyā yuktyaivoktāḥ| indravajropendravajrāviracitatvādupajātivṛttam| yathā, "anantarāpāditalakṣmaśobhau pādau bhavetāṃ vividhairvikalpaiḥ| yāsāmimāvanyayatiprapañcau smṛtāḥ smṛtijñairupajātayastāḥ||" iti| sarvatraiva cātra tantre'nuṣṭubhā samānīpramāṇīvitānādibhedabhinnatayā viracanam| yatpunaravasarāntare vṛttāntaraviracanamiha tatsalakṣaṇaṃ vyañjayiṣyāmaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

śrīgaṇeśāya namaḥ|

pṛṣṭhe kūrmatayā caturbhujatayā dormaṇḍale mandaraṃ ruddhvā kṣīrasamudramoṣadhibhṛtaṃ nirmathya niṣpāditaiḥ| ānītairamṛtairbhiṣaktamatayā yoṣittayā pāyitairdevānāmajarāmaratvamakarottasmai namo viṣṇave||1||

hemādriṇā caturvagacintāmaṇividhāyinā| taduktavratadānādisiddhyāṅgārogyasiddhaye||2||

kriyate'ṣṭāṅgahṛdayasyāyurvedasya sugrahā| ṭīkā carakahārītasuśrutādimatānugā|| 3|| 2

carake haricandrādyaiḥ suśrute jaijjaṭādibhiḥ| ṭīkākārairna nirṇātamiha hemādgiṇoditam|| 4||

deśabhraṃśabhayādvicālya layinaḥ snehaiḥ pratāpaiḥ paraṃ pradrāvya prasṛtān praveśya parito durgodaraṃ drāktataḥ| ūrdhvādhogati nirgamayya madanairdantyādibhirvidviṣo doṣānadraḍhi rāmarājyamagadaṅkāreṇa hemādriṇā|| 5||

hemādrirnāma rāmasya rājñaḥ śrīkaraṇeṣvadhi| nanūbhau bhagavanniṣṭhaṣāṅguṇyakaraṇeṣvadhi||6||
sarveṣāṃ dvīpavarṇāṇāṃ meruruttarataḥ sthitaḥ| tadastu sarvottaratā hemādrau dṛśyate yataḥ|| 7||
sevyā hemādriṭīkeyamāyurvedarasāyanam| āyurvedātmanāṃ puṃsāṃ nirdoṣatvam hi nānyathā||8||

aṣṭāṅgahṛdayaṃ mukhyamanukte'ṣṭāṅgasaṅgrahaḥ| tantrāntarāṇi coktāni vaiṣamye vivṛtāni ca||9||

āyurvedaṃ vyācikhyāsuḥ śrīvāgbhaṭācāryaḥ prathamaślokeneṣṭadevatāṃ namaskaroti-rāgādirogāniti| sa cāpūrvavaidyaḥ| apūrvatvaṃ ca adbhutaśaktitvam| tacca jvarādivilakṣaṇānāṃ rogāṇāṃ ghātena| te ca rāgādayaḥ| śuddhasya cetaso rajastamobhyāṃ rañjanaṃ rāgaḥ| tadādayastanmūlāḥ kāmakrodhādayaḥ| jvarādivilakṣaṇatvamevāhasatatānuṣaktān, sarvakālamātmanā sambaddhān| nanu, jvarādayo'pi kulodbhavāḥ evamityata āha-aśoṣakāyaprasṛtān, yāvantyātmanaḥ śarīrāṇi tāni sarvāṇyabhivyāpya sthitān| nanu, kulodbhavā api kuṣṭhārśomehādyā anantavyaktibhedenaivamityata āha-aśeṣān, sarvāneva yugapatpratidehaṃ sthitān| nanu, satkāryavādināṃ mate jvarādayo'pi sūkṣmarūpeṇaivamityata āha-autsukyamohāratidān, autsukyam avicāryakāryapravṛttiḥ, moho vicārāśaktiḥ, aratiḥ asantoṣaḥ dadatyātmanaḥ samarpayantīti tathā| autsukyādīni svakāryaṇyadbhutāni samarpayantaḥ sarve sarvadeheṣu sarvadā ātmānaṃ kleśayantīti jvarādivilakṣaṇā eva rāgādirogāḥ| jaghāneti mokṣaśāstrapraṇayanena vadhopāyaṃ darśitavān| na tu svayaṃ hatavan| tathā hyadhunā kāmādyadarśanaṃ syāt||5

athāta āyuṣkāmīyamadhyāyaṃ vyākhyāsyāmaḥ||1||
iti ha smāhurātreyādayo maharṣayaḥ||2||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atheti| athaśabdo'sminmaṅgalādhikārānantaryeṣu draṣṭavyaḥ| maṅgalādīnāṃ hi śāstrāṇāṃ tadadhyetṛṇāṃ niṣpratibandhā pravṛttirabhipretārthasādhanāya jāyate| athaśabdaścāyaṃ maṅgalārthaḥ| tathā coktam-"oṅkāraścāthaśabdaśca dvāvetau brahmaṇaḥ purā| kaṇṭhaṃ bhitvā viniryātau tenemau maṅgalau smṛtau||"iti| ato'dhikāre| āyuṣkāmīyaṃ śāstramadhikriyate yāvadata ūrdhvaṃ pratanyate ātantraparisamāptestatsarvamāyuṣkāmīyaṃ veditavyam| ata ānantarye ca| namaskārādanantaramāyuṣkāmahitaṃ vyākhyāsyāma iti| kathaṃ punarekasyaiva tantrakārasya vyākhyāsyāma iti bahuvacanaṃ yujyate| brūmaḥ| "asmado dvayośca" ityekatve'pi bahuvacanavidhānādabhilaṣantīti| yuktamevātraikasminnapi bahuvacanam| āyuḥ śarīrendriyasatvātmasaṃyogaḥ| tathā ca muniḥ (ca. sū. a. 1|41)-| "śarīrendriyasattvātmasaṃyogo dhāri jīvitam| nityagaṃ cānubaddhaṃ ca paryāyairāyurucyate||" iti| etītyāyuḥ| santataṃ yātītyarthaḥ| evaṃvidhaṃ gatvarasvabhāvamapi hitāhāravihārasevādibhirahitavarjanena ca kathametat sthirībhavedityevaṃ kāmayante ye te āyuṣkāmāḥ| tebhyo hita āyuṣkāmīyaḥ| sa punarāyurvedāgamādiprakaraṇasamudāya āyuṣkāmayamānenetyādikaḥ| āyuṣkāmīya iti isusoḥ sāmarthye iti ṣādeśaḥ| tasmai hitamiti chaḥ| āyuṣkāmīyaśabdo'dhyāyaviśeṣaṇārtho nīlotpaladalavat| bahuṣvadhyāyeṣu satsu katamamadhyāyaṃ vyākhyāsyāma āyuṣkāmīyamiti| adhikṛto'dhyāyanāyetyadhyāyastaṃ vy4

ākhyāsyāmaḥ vividhaprakāreṇa viśeṣeṇa kathayiṣyāmaḥ| āyuṣkāmaiḥ pūrvaṃ dṛṣṭatvādasyādhyāyasyāyuṣkāma iti saṃjñā| arthagatimadhikṛtyādhyāya iti nāma| tathā coktam| (ca. sū. a. 30|65)- "adhikṛtyeyamadhyāyanāmasaṃjñā pratiṣṭhitā" iti| tatra padasamudāyo vākyaṃ vākyasamudāyaḥ prakaraṇaṃ, prakaraṇasamudāyo yaḥ, so'dhyāyaḥ, adhyāyasamudāyaḥ sthānaṃ, sthānasamudāyastantramiti| viśabdo nānārthaḥ| āṅabhividhau| uttarākhyaścāyamalaṅkāraḥ| tasya hi lakṣaṇam| (kāvyālaṅkāre a, 7|93)- "uttaravacanaśravaṇādunnayanaṃ yatra pūrvavacanānāṃ kriyate taduttaraṃ syāt"ityādi| tato'nena vākyena śiṣyavacanamīdṛśamunnīyate| saṃsāre'sminnamī prāṇino nānārogānīkābhibhūtāstrātāramalabhamānāścaturvargād bhraśyante| tatko nu bhagavannatropāyaḥ syāditi kṛtapraśno guruḥ pratijajñe, athāta āyuṣkāmīyamadhyāyaṃ vyākhyāsyāma iti| atha śiṣyavacanānantaram| ato hetoryasmādayaṃ śiṣyaḥ śrutakulaśīlādisaṃpanno dhīmedhāguṇabhūṣaṇabhūtaśca| vi vividhaiḥ prakāraiḥ ā śiṣyabodhotpatteḥ| āyuṣkāmīyamadhyāyaṃ vyākhyāsyāmo varṇayiṣyāmaḥ| nanu kīdṛśaṃ tadvividhaprakāramākhyānam| brūmaḥ| padataḥ, tadarthataḥ, prayojanataḥ, codyataḥ, parihārataḥ, sambandhābhidheyataśca| padato yathā, āyuritīdaṃ padam| tadarthato yathā etītyāyuḥ| prayojanato yathā, atraiva dharmārthasukhasādhanam| codyato yathā, nanu kathametatkevalaṃ dharmārthasukhasādhanamiti vaktuṃ pāryate| yato'syāyuṣaḥ karmaiva kevalaṃ dharmasādhanamiti vaktuṃ no pāryate| yato'syāyuṣaḥ paripālanārthaṃ viśastāḥ kākagṛdhrabhāsādayo rājayakṣmacikitsite bhojyā ityuktam| abhakṣyāścaite| śrutismṛtyorabhakṣyatvenoktatvāt| evamabhakṣyabhakṣaṇāddhiṃsayā ca pāpayogaḥ| tadyogāccādharmasādhanaṃ na dharmasādhanamiti| parihārato yathā, atraivaṃ parihāro yajñādhikāriśarīranimittaṃ kākādīnāṃ viśasanaṃ bhakṣaṇaṃ vidhīyamānaṃ nādharmāya| itarathā krīḍārthaṃ kriyamāṇamadharmāyaiva| tathā ca kākādayo'pi tatsādhanopayogāddharmeṇa tatphalena sambadhyante yajñiyā iva paśavaḥ| tadevamāyuṣo dharmasādhanatvaṃ sthitam|

sambandhābhidheyau tūktāveva| nanu santyevānyānyapi maharṣipraṇītānyāyurvedatantrāṇi, kimanena tantreṇa kṛteneti| atra brūmaḥ| aparatantrāṇāṃ sāvadyatvādidamucyate| anyāni hi tantrāṇi sadoṣāṇi| tathā hi|

yadetattāvadbhagavatā carakamuninā praṇītaṃ tantraṃ ratnākara iva ganbhīryātiśayayogāddurbodham| tasyāpi sadoṣatāṃ prakaṭayanti vācāṭāḥ| tathā hyādau tatsūtram| athāto dīrghañjīvitīyamadhyāyaṃ vyākhyāsyāma iti| atra dīrghañjīvitīya iti śāstrādāvayuktam| yato (ca. sū. a. 1 ślo. 3) dīrghaṃ jīvitamanvicchannityasyānukaraṇaṃ dīrghañjīvitamiti| so'sminnadhyāye'stīti chaḥ| tasyādhyāyānuvākayorluki sati dīrghañjīvitamiti prāpnoti| tadidamaviditaparamārthaśabdasvarūpāṇāṃ vacanam| tathāhi| adhyāyānuvākayorityādau sūtre vikalpena cāyaṃ lugiṣyata iti jagāda jayādityaḥ| tena lukaḥ pākṣikatvādatra luk na bhavatītyevaṃ yuktamuktamidam| dīrghaśabdena guṇo'bhidhīyate jīvitaśabdenāpi guṇa eva| tasmāddvayorapi guṇatvādādhārādheyabhāvo na yuktaḥ, yato guṇāśrayo nokta iti| tathā ca vaiśeṣikāḥ| nirguṇā guṇā iti| atha kālaśabdaṃ luptasvarūpaṃ nirdiśya dīrghajīvitīyaśabdo nirdiśyate tadā yuktamevaitat| tathā indriyopakramaṇīye'dhyāye chapratyayotpattiḥ kathamevaṃ vidhīyatāṃ yato'sminnadhyāya indriyopakramaṇaśabdo nāstyeva| evamapāmārgataṇḍulīye'pāmārgataṇḍulaśabdasyābhāvācca pratyayotpattirdurlabhā| tathā divyāmbhaso gāṅgasamudrabhedaḥ parīkṣā ca noktā| pratyuta tatra paṭhyate| (ca. sū. a. 27|191)- "jalamekavidhaṃ sarvaṃ patatyaindraṃ nabhastalāt| tatpatatpatitaṃ caiva deśakālāvapekṣate" iti| tathā nālikerodakasya guṇā noktāḥ| tathā, apakvakvathitakṣīrasya svarūpaviśeṣo noktaḥ| tathā kaṣāye kiyadauṣadhaṃ kimavaśeṣaṃ kvathanīyamityādi ca noktam| miśrake sneha evamabhyadhādasau| "trivṛttāṃ triphalāṃ dantīṃ daśamūlaṃ palonmitam| caturguṇaṃ jalaṃ dattvā" ityādi| tadeṣāmauṣadhānāṃ kiyanmānamapi salilenaitāvatā kīdṛśaṃ kimuta kvāthaniryāsāviti| tathā kvathitaśītatoyamapi kiyatā pākena pathyaṃ bhavatīti noktam| mudgo grāhīti ca noktam| tathā ca tatpāṭhaḥ (ca. sū. a. 27|22)-"kaṣāyamadhuro rūkṣaḥ śītaḥ pāke kaṭurlaghuḥ| viśadaḥ śleṣmapittaghno mudgāḥ sūpyottamo mataḥ||" iti| tathā vāstukādīnāṃ laghutvaṃ noktam| tathāca tatpāṭhaḥ (ca. sū. a. 27|85)- "pāṭhāsuṣāsaṭhīśākaṃ vāstukaṃ suniṣaṇṇakam| vidyādgrāhi tridoṣaghnaṃ bhinnavarcastu vāstukam||" iti| tathekṣuvarge, (ca. sū. a. 27|234)- "śaityātmasādānmādhuryātpauṇḍrakādvāṃśiko varaḥ" ityasāvabhyadhāt| pauṇḍrakaśca vāṃśikādvara iti suprasiddhametat| atra mativaibhavādbhaṭṭārakahariścandrau vyākhyāviśeṣamavocatām| yathā pauṇḍrakādvāṃśiko'vara iti| evaṃ caitadupapannameva| tadevamātreyasyāpi tantre yato bahavo doṣā udbhāvyante, tataḥ gaṇanā tantrāntarāṇām| tathā vedotpattiriti saṃjñā tantre'sminsadoṣatvānna kṛtā| tathā hi| āyuṣo veda āyurvedaḥ, tasyotpattirāyurvedotpattiriti bhavitavyam| atra kecidāhuḥ| āyuḥśabdalopaṃ kṛtveha nirdeśaḥ kṛtaḥ| evamapi sati lopastāvadamaṅgalaḥ| so'pyāyuṣaḥ sa ca śāstrādau| ityanyāyyaivaiṣā saṃjñā| kiṃca vedotpattirityetadapi tāvadvaktuṃ na yujyate, nityatvādasya vedasya| nityo hyayamāyurvedaḥ| āyuḥsantānādinityatvāt| tathā hyāyuḥsaṃtānaḥ| sarvaprāṇisaṃvedyaśarīrāparaśarīrago manaḥprabandhanityatayā nityaḥ| asya nityatvādāyurvedo'pi nityaḥ| nityatvāccāsyotpattimattvaṃ vaktumayuktam| nanvavabodhopadeśābhyāmutpattirasyopalabhyate| yataḥ prāgupadeśānnāsāvupalabhyate| ata upadeśānantaramupadeśadvāreṇopalabhyate| tasmādavabodhopadeśāvasyotpattikāraṇatvena kalpayitvotpattimattvamasyocyata iti kaiścidūce| naitadyuktam| yataḥ sato bodhopadeśau sto nāsataḥ| tathā cācaṣṭe lokaḥ| amunā guruṇā chātrāyopadiṣṭaṃ śāstramidamiti| sata evopadeśāvabodhau staḥ| tasmānnāvabodhopadeśāvasyotpattikāraṇamityato'pi hetorvedotpattisaṃjñetyayuktā| iti saṃjñānāṃ sāvadyatvaṃ nirūpya niravadyāyuṣkāmīyasaṃjñā hi tantre kṛtā| yayoccāritamātrayaivā'śeṣastantrārthaḥ prakāśyate| pratisthānaṃ ca yo'dhyāyaḥ prathamastatsaṃjñayā sthānārthaḥ| anye ca ye'dhyāyāstantre'smiṃstatsaṃjñābhiryathāsvatantramarthajātaṃ prakāśayanta iti|

idamidānīṃ pṛchyate tantrakāraḥ| yadasmiṃstantre kiṃciducyate sma bhavadbhistatsvabuddhiparikalpitamuta netyāha| -itiśabda evamarthe| yathā iti ha sma, tānāha| haśabdo'nukampāyām| brūdhātoḥ sma upapade bhūtānadyatanaparokṣe 'laṭ sme' iti laṭa āhādeśaḥ| atrerapatyamātreyaḥ| 'itaścāniñaḥ' iti ḍhak| ātreya ādiryeṣāṃ dhanvantariprabhṛtīnāṃ ta evam| mahāntaśca te ṛṣayaśca maharṣayaḥ| mahatvaṃ tajjñānātiśayayogāt| tenāyamartho'nena kāraṇenānukampayā, na tu phalākāṅkṣayā, bhagavanta ātreyādayo maharṣayo'bruvan| nāsmābhiḥ svamatiparikalpitaṃ kiñcidapyatroktam| kevalaṃ dūtasandeśavacananyāyena yugānurūpaḥ kramamātro'nyathā kṛta ityarthaḥ| tathā cāsyaivasaṅgrahe(sū. a. 1) "na mātrāmātramapyatra kiñcidāgamavarjitam| te'rthāḥ sa granthasandarbhaḥ saṃkṣepāya kramo'nyathā" iti| tadevamāgamaprāmāṇyamasya tantrasyetyuktaṃ bhavati|

Commentary: Hemādri’s Āyurvedarasāyana

āyuṣkāmīyamadhyāyaṃ vyākhyātuṃ pratijānīte atheti| atha sveṣṭadevatānamaskārānantaram| ato hetorvyākhyeyaḥ| yato'yamāyurvedo vyādhipratīkāravyākhyānam| āyurvairiṇo hi vyādhayaḥ| vyākhyā ca sāmānyaviśeṣābhyāṃ saṃkṣepavistarābhyāṃ ca kṛtā sugrahā bhavati| tatrādau vyādhipratīkārasya sāmānyasaṃkṣepavyākhyārthamayamadhyāyaḥ, āyuṣkāmahitatvācca āyuṣkāmīyaḥ| nanvevaṃ cetsarve'pi āyuṣkāmīyāḥ| satyaṃ, kintu prathamo'yamadhyāyo maṅgalārthā ceyaṃ saṃjñā| maṅgalādīni ca śāstrāṇi prathanta ityasyeyaṃ saṃjñā kṛtā| anyeṣāṃ tu vyākhyeyārthānurūpā dinacaryādisaṃjñāḥ kariṣyati| ā ra0-ātmakṛtiṃ pramāṇayati-iti heti| prāmāṇyaṃ cāptavākyatvāt| āptāścātreyādayo maharṣayaḥ| te ca, iti ha evameva, āhuḥ sma uktavantaḥ, yathā vayaṃ vakṣyāmaḥ| tena vayamapyāptāḥ| āyuḥkāmāyamānena dharmārthasukhasādhanam||2||
āyurvedopadeśeṣu vidheyaḥ paramādaraḥ||2||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

āyurvedayati jñāpayati prakṛtijñānarasāyanadūtāriṣṭādyupadeśādityāyurvedaḥ| tasyopadeśā āyurvedopadeśāḥ| upadiśyanta āyurvedārthā upapattibhirityupadeśā āyurvedatantrāṇi| teṣu paramādaraḥ pāṭhāvabodhānuṣṭhānarūpa utkṛṣṭo yatnaḥ kāryaḥ| āyurvedopadeśeṣviti bahuvacananirdeśādayamartho bodhyate| bahuṣvāyurvedatantreṣu yatnaḥ kāryaḥ| anekāyurvedāvalokanāddhi cikitsāyāṃ vaidyasya na manāgapi sandeho jāyate| kiṃ kurvatā puruṣeṇa-āyuḥ kāmayamānena jīvitamabhilaṣatā| kimbhūtamāyuḥ, dharmārthasukhasādhanam| dhriyate loko'neneti dharmaḥ| arthyate yācyata ityarthaḥ| sukhaṃ dvividham, tādāttvikamātyantikaṃ ca| tādātvikaṃ kiyatkālāntarāsthāyitvātsukhāvabhāsaṃ, na paramārthataḥ sukham| tathā coktam- (ca. sū. a. 28/37) 'tādātvasukhasaṃjñeṣu bhāveṣvajño'nurajyate'| iti| tadetatsaṃjñāmātreṇa sukhaṃ na tvatyantamiti pradarśayituṃ sukhasaṃjñeṣviti muninoktam| ātyantikaṃ sukhaṃ mokṣākhyaṃ, yatra na duḥkhānāṃ śleṣaḥ| teṣāṃ sādhanamupāyo dharmārthasukhasādhanam|

Commentary: Hemādri’s Āyurvedarasāyana

prekṣāvatpravṛttyarthaṃ prayojanādhikāriṇau darśayatiāyuriti| prayojanaṃ cāyuḥ| tasya ca prayojanatvaṃ dharmārthasukhasādhanatvāt| sukhaṃ kāmo mokṣaśca| ata eva yaḥ āyuḥ kāmayate so'tra adhikārī| tena ca, āyurvedopadeśeṣvasmadvākyeṣu, paramatyartham, ādaro vidheyaḥ pāṭhāvabodhānuṣṭhānairyatitavyam|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: