Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

brahmā smṛtvā''ayuṣo vedaṃ prajāpatimajigrahat||3||
so'śvinau tau sahasrākṣaṃ so'triputrādikānmunīn||3||
te'gniveśādikāṃste tu pṛthak tantrāṇi tenire||4||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

brahmetyādi| brahmā āyuṣo vedaṃ smṛtvā prajāpatiṃ dakṣamajigrahad avābodhayat| smṛtvetyanenaitadgamayati brahmaṇaḥ smartṛtvamevātra na kartṛtvam| nityatvādāyurvedasya| nityatvaṃ cāsya prāk pratyapādi| graherṇyantasyātra buddhyarthatvāt prajāpatiśabdasya gatibuddhītyādinā karmasaṃjñā| sa prajāpatiraśvināvajigrahat| tau sahasrākṣamindramajigrahatāmiti vacanavipariṇāmena sambandhaḥ| sa śakro'triputrādikān munīn bodhayāmāsa| atriputra ātreya ādiryeṣāṃ dhanvantarinimikāśyapādīnāṃ ta evam| te cātreyādayo'gniveśādikānajigrahan|10 te tvagniveśādayaḥ ṣaṭ pṛthak pratyekaṃ tantrāṇi śāstrāṇyagniveśabheḍajātūkarṇaparāśarahārītakṣārapāṇināmābhidheyāni tantrāṇi tenire vistāritavantaścakruḥ| tantryante dhāryanta āyurvedārthā ebhiriti tantrāṇi|

Commentary: Hemādri’s Āyurvedarasāyana

āyurvedasya śabdāntarānabhidheyatvaśaṅkāṃ nirākartuṃ purāvṛttaṃ darśayati-brahmā smṛtveti| brahmā ayurvedaṃ sbhṛtvā prajāpatiṃ dakṣamajigrahat grāhitavān, adhyāpitavānityarthaḥ| āyuṣo vedamityasamāsakaraṇamāyurvedalakṣaṇapratipādanārtham| āyuṣaḥ sambandhī veda āyurveda iti| sambandhaśca pālyapālakalakṣaṇaḥ| uktaṃ hi saṅgrahe (sūṃ aṃ 1)-"āyuṣaḥ pālakaṃ vedamupavedamatharvaṇaḥ" iti| sa prajāpatiraśvināvāyurvedamajigrahat| tāvaśvinau sahasrākṣamajigrahatām| sa indro'triputrādikān munīnajigrahat| 10 te'triputrādayo'gniveśādikān munīnajigrahan| te punaragniveśādayaḥ, pṛthak pratyekaṃ, tantrāṇi śāstrāṇi, tenire viracayāñcakruḥ| saṃkṣepārthamāyurvedaṃ śabdāntarairabhidadhurityarthaḥ|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

agniveśādiśāstreṣu satsvapi svaśāstrasyopayogaṃ darśayatitebhya iti| sārataroccayaḥ kriyate, mayeti śeṣaḥ| sāratarāṇāṃ bahūpayogānāmarthānāmuccayaḥ| uccīyante ekatra kriyante vyastā arthā asminnityuccayaḥ| nanu pūrvaśāstrāṇyapi mahākaṣāyasaṅgrahādiṣu pradeśeṣvevamityata āha-aṣṭāṅgahṛdayam| aṣṭāṅgasyāyurvedasya hṛdayaṃ sarvārthādhiṣṭhānam| saṃjñāceyamasya śāstrasya| vakṣyati hi (u. aṃ. 40/88)-"hṛdayamiva hṛdayametatsarvāyurvedavāṅmayapayodheḥ" iti| sarveṣu pradeśeṣu sārataroccaya ityarthaḥ| nanu pūrvaśāstrāṇyapi kvacilleśena kvacitkārtsnyeneti sarvatra sārataroccayarūpāṇītyata āhanātisaṃkṣiptavistṛtam, atisaṃkṣepātivistararahitaṃ sarvatra saṃpūrṇam| nanu nyūnapūraṇasya nirmūlatvādaprāmāṇyamityata āha-tebhyaḥ,agniveśādiśāstrebhya evoccayaḥ kriyate| nanvevaṃ cetkimanenetyata āha-ativiprakīrṇebhyaḥ, yatra prakaraṇārthāḥ vicchidya vicchidya sarvatra kīryante tāni viprakīrṇāni, yatra vākyārthāśca tānyativiprakīrṇāni iti| etaduktaṃ bhavati| santi paraṃ pūrvaśāstreṣu sarva evārthāḥ, kintu ativiprakīrṇatvāt durgrahāḥ| iha tu racanāviśeṣeṇa sugrahā ityasyopayogaḥ| uktaṃ ca saṅgrahe (su. a. 1)-"na mātrāmātramapyatra kiñcidāgamavarjitam| te'rthāḥ sa granthabandhaśca saṃkṣepāya kramo'nyathā||" iti|

Like what you read? Consider supporting this website: