Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

catvāriṃśo'dhyāyaḥ - 40
śakraḥ---
namaste vārisaṃbhūte namaste padmasaṃbhave|
prakāramakṣamālāyāḥ pratiṣṭhāyā vadāmbuje || 1 ||
1. - - - - - - - - - - - -
śrīḥ---
sādhitāmakṣamālāṃ tu sthāpayedbhājane śubhe|
pūjayitvārghyapuṣpādyaistasyāḥ śuddhiṃ samācaret || 2 ||
2. sādhitām; nirmitām|
astreṇa dagdhvā nirvāpya varmaṇāpyāyayecchriyā|
paramāmṛtarūpiṇyā tāṃ mālāṃ bhāvayettataḥ || 3 ||
3. nirvāpya; viśoṣya| śriyā; śrīmantreṇa| bhāvayet; vakṣyamāṇarūpeṇa dhyāyet|
caturbhujāmanaupamyāṃ manmayīṃ māmivāparām|
varadābhayahastāṃ ca baddhāñjalikaradvayām || 4 ||
4. - - - - - - - - - - - -
brahmadvārāmbujanmasthāṃ devīṃ dhyāyecchikhopamām|
tāṃ parāṃ vaiṣṇavīṃ śaktiṃ manmayīṃ madabhedinīm || 5 ||
5. brahmadvāraṃ brahmarandhrākhyanāḍī| śikhā vahniśikhā|
dvādaśānte vicintyātha kramāddhyāyeddhṛdambuje|
hṛtpadmādutthitāṃ būyo brahmarandhrādvinirgatām || 6 ||
6. dvādaśānte; mūrdhna upari dvādaśāṅgulaparimitasthāne|
śanaiḥ śanairullasantīṃ mālāsthāṃ tāṃ vicintayet|
aṅgopāṅgakramopetāṃ{1} sthūlasūkṣmaparātmikām || 7 ||
7. - - - - - - - - - - - - - - -
{1. kriyopetāṃ A. E. }
māṃ dhyāyet tārikākārāṃ tatra śaktau sureśvara|
maṇīn sūtraṃ tathā mālāṃ mālāsthāṃ vaiṣṇavīmapi || 8 ||
8. - - - - - - - - - - - - -
ekārṇavīkṛtaṃ sarvaṃ{2} māyāṃ dhyāyet sureśvara|
mayā dattāṃ vibhāvyaināṃ saṃskṛtāmakṣamālikām || 9 ||
9. - - - - - - - - - - - - -
{2. kṛtāṃ sarvāṃ C. }
japaṃ samācaret paścāt pūrvoktena vidhānataḥ|
anunmiṣat paraṃ sūkṣmaṃ sthūlamātmānameva ca || 10 ||
10. - - - - - - - - - - - - -
lakṣmīnārāyaṇākāraṃ pañcakaṃ bhāvayedidam|
turyātītaṃ tathā turyaṃ suṣuptisvapnajāgarāḥ || 11 ||
11. - - - - - - - - - - - -
avasthāpañcakaṃ tadvat tatkartṛkaraṇādikam|
kartrunmeṣaṃ tathā tatsthaṃ karaṇaṃ bāhyakaṃ tathā || 12 ||
12. - - - - - - - - - - - - - -
mantrākṣaraṃ tathā sthūlaṃ sarvaṃ tattanmayaṃ smaret|
hṛtpuṇḍarīkamadhyasthāṃ manmukhāmbhojaniḥsṛtām || 13 ||
13. - - - - - - - - - - - - -
smarecchabdamayīṃ śaktiṃ vaiṣṇavīṃ madabhedinīm|
tasyā vinirgatāṃ dhyāyenmātṛkāṃ mantramātaram || 14 ||
14. - - - - - - - - - - - - -
manmayīṃ saṃsmarenmālāṃ japyamantramayīṃ tataḥ|
latāyāmiva puṣpāṇi{3} mantrān vai tatra saṃsmaret || 15 ||
15. - - - - - - - - - - - - - - -
{3. puṣpāṇāṃ A. B. C. }
sphuraṇaṃ maṇisaṃsparśe hṛllayaṃ ca tadatyaye|
bhāvayan mantranāthasya japaṃ kuryādvicakṣaṇaḥ || 16 ||
16. - - - - - - - - - - - -
{4}hṛdbhāsvarūpasaṃsūtibahirantaḥkramotkramāt|
iti smaran japedekavāraṃ tatkoṭisaṃmitam || 17 ||
17. - - - - - - - - - - - -
{4. suhṛt A. B.; hṛdbhāsvarūpasaṃsyūti F. }
japaṃ samāpya vidhivannyasyenmayi japaṃ kṛtam|
śaktiṃ tāṃ manmukhāntaḥsthāṃ japarūpāṃ vicintayet || 18 ||
18. - - - - - - - - - - - - -
dīpe dhūpe tathārghye ca ghaṇṭānādaṃ samācaret|
āvāhane tathārghye ca naivedye madhuparkake || 19 ||
19. - - - - - - - - - - - -
prīṇane ca prayuñjīta ghaṇṭānādaṃ vicakṣaṇaḥ|
na vinā pūjayā cālyā tāṃ vinā pūjayenna ca || 20 ||
20. - - - - - - - - - - - - -
kāryasiddhimabhīpsadbhiriha cāmutra cobhayoḥ|
hi ghaṇṭābhidhā śaktirvāgīśā ca sarasvatī || 21 ||
21. - - - - - - - - - - - - -
vāci mantrāḥ sthitāḥ sarve vācyaṃ mantreṣu cākhilam|
etasyāṃ cālyamānāyāṃ mantrā vatsā iva drutam || 22 ||
22. - - - - - - - - - - - - - -
kāṅkṣamāṇāḥ samāyānti tāṃ ghaṇṭāṃ mantramātaram|
adhomukhaṃ tu brahmāṇḍaṃ dyāyellokakulākulam || 23 ||
23. - - - - - - - - - - - -
nālaṃ tasyāstadūrdhve tu vṛttaṃ padmaṃ smaredbudhaḥ|
aṣṭapatraṃ śubhaṃ śvetaṃ karṇikākesarānvitam || 24 ||
24. - - - - - - - - - - - -
tanmadhye cintayeddevīṃ ghaṇṭāmaṣṭabhujānvitām|
mukhyahastacatuṣkeṇa pāśaśaṅkhāmbujāṅkuśān || 25 ||
25. - - - - - - - - - - - - -
parabāhucatuṣkeṇa dadhatīmakṣasūtrakam|
vijñānapustakaṃ samyagabhayaṃ ca varaṃ tathā || 26 ||
26. - - - - - - - - - - - -
padmāsanāmambujākṣīṃ padmagarbhasamatviṣam|
badmamālādharāṃ pītasitavasrānulepanām || 27 ||
27. - - - - - - - - - - -
mantraughamudgirantīṃ ca brahmādiparisaṃstutām|
tārikāmuccaran dīrghaṃ{5} yugmāṃ saṃcālayedimām || 28 ||
28. - - - - - - - - - - - - - - -
{5. dīrghāṃ A. }
anayā pūjayan mantrī mantrasiddhiṃ nigacchati|
tato gurūn samānīya manmayān vāpi vaiṣṇavān || 29 ||
29. - - - - - - - - - - - - - -
pradadyāt prāpaṇārdhaṃ tu tebhyo manmantramuccaran|
atha vahnigatāṃ samyagagnīṣomamayīṃ parām || 30 ||
30. vahnisaṃtarpaṇamucyate---athetyādinā|
tarpayenmāṃ sureśāna yathāvadavadhāraya|
tata uttaradigbhāge devāgārādbahistu || 31 ||
31. - - - - - - - - - - - -
bhūbhāge lakṣaṇopete kuṇḍaṃ kuryāt salakṣaṇam|
caturaśraṃ samaṃ yadvā padmākāraṃ manoharam{6} || 32 ||
32. - - - - - - - - - - - - -
{6. manoramam F. }
śatārdhahomasaṃkhyāyāṃ kuṇḍaṃ syād dvādaśāṅgulam|
aṣṭottaraśate'ratnisamaṃ hastaṃ sahasrake || 33 ||
33. homasaṃkyānuguṇyena kuṇḍavistṛtirucyate---śatārdhetyādinā|
ayutākhye dvihastaṃ ca lakṣahome catuṣkaram|
koṭihome'ṣṭahastaṃ syācchāsrataḥ kārayecca tat || 34 ||
34. - - - - - - - - - - - - - - -
trikoṇamapi kuryāddhomakuṇḍaṃ trimekhalam|
uddhṛtya tārayā pūrvaṃ tristayā prokṣayedbhuvam || 35 ||
35. tayā; tārayā|
śoṣaṇaṃ dāhanaṃ plāvaṃ tārayā samyagācaret|
ādhāraśaktyādyārabhya pūjyaṃ bhāvāsanāvadhi || 36 ||
36. bhāvāsanaṃ pūrvamādhāraśaktiprakaraṇoktam|
tatra nārāyaṇākhyāṃ vai śaktiṃ tejomayīṃ parām|
manmayīmamṛtākārāṃ sarvātiśayarūpiṇīm || 37 ||
37. - - - - - - - - - - -
sarvaśaktisamūhasthāṃ sarvavastvantarasthitām|
avatārya hṛdambhojāt sṛṣṭimārgeṇa śāśvatīm || 38 ||
38. - - - - - - - - - - - - -
tārikāsphuraṇākārāmavatīrya hṛdambujāt|
recakena vinikṣipya kuṇḍamadhyāmbujāntare || 39 ||
39. - - - - - - - - - - - -
saṃpūjya gandhapuṣpādyaiḥ padmamudrāṃ pradarśya ca|
dhyāyedṛtamatīṃ śaktiṃ susnātāmahatāmbarām || 40 ||
40. dhyāyedityādinā agnervaiṣṇavīkaraṇamucyate|
dhyāyet sarvātmikāṃ śaktiṃ tāmeva tvadharāraṇim|
uttaraṃ cāraṇiṃ dhyāyet sarvatejomayaṃ harim || 41 ||
41. - - - - - - - - - - - - -
mathnīyāt tārayā samyak tathā caivānutārayā|
utpannaṃ tārayādāya{7} kṛśānuṃ śaktisaṃbhavam || 42 ||
42. - - - - - - - - - - - - -
{7. āghrāya A. B. G. }
{8}abhigūhyāṅgulībhistu saṃskuryādvaiṣṇavākyayā|
cūḍāṃ ca tārayā kuryādannaprāśanapūrvakam || 43 ||
43. abhigūhya; saṃvṛtya| annaprāśaneti jātakarmanāmakaraṇayorapyupalakṣaṇam|
{8. abhigṛhya C. }
upanīya tato vahniṃ tārayā cānutārayā|
tataḥ svāhāsvadhābhyāṃ tu devībhyāṃ jātavedasaḥ || 44 ||
44. - - - - - - - - - - - - -
pāṇigrahaṇakaṃ kuryāt tārayā tvanutārayā|
sarvaṃ dhyānamayaṃ kāryaṃ jātanāmādikarma tat || 45 ||
45. - - - - - - - - - - - - -
lohapāṣāṇamaṇyutthavahnau kāryavaśāt kṛte|
laukike vāpi saṃskāraṃ niṣekādi samācaret || 46 ||
46. - - - - - - - - - - - - - -
{9}ādhāya taijase pātre mṛnmaye'bhinave tu |
devīsahāyaṃ svāheśaṃ tārayaivārcayet sudhīḥ || 47 ||
47. - - - - - - - - - - - -
{9. ādāya C. }
pūraṇenopasaṃhṛtya svātmanyupaśamaṃ nayet|
kramādānandaśaktyā taṃ saṃhāreṇa tu yojayet || 48 ||
48. - - - - - - - - - - - - -
sṛṣṭimārgeṇa taṃ bhūyo'pyavatārya padāt padam|
kuṇḍamadhyāmbujāntaḥsthāṃ tārayā bhuvamānayet || 49 ||
49. - - - - - - - - - - - - -
vahniṃ svāhāsvadheśānamagnīṣomamayaṃ yajet|
samidbhistisṛbhistārāmuccarannekayaikayā || 50 ||
50. - - - - - - - - - - - -
śālītilākṣataiḥ paścāt tata ājyāhutitrayam|
uccārya tārikāṃ pūrvaṃ bodhayeti dviruccaret || 51 ||
51. - - - - - - - - - - - - -
tatrastho budhyate vahniryathāvacca hutaḥ{10} svayam|
paryagnikaraṇaṃ kāryaṃ tārayaivārdrapāṇinā || 52 ||
52. - - - - - - - - - - -
{10. yo yathā yasya saḥ A. B. G. }
stṛṇīyāt tārayā darbhaisredhā tredhā caturdhiśam|
udagbhāge'gnikuṇḍasya stṛṇīyāddarbhasaṃcayam || 53 ||
53. - - - - - - - - - - - - -
praṇītāprokṣaṇīpātre darvīdhmau sruksruvau tathā|
ājyasthālīṃ pavitre ca sarvaṃ tatra nidhāpayet || 54 ||
54. - - - - - - - - - - - - -
praṇītāṃ tārayāpūrya gandhayuktena vāriṇā|
pavitrābyāṃ trirutpūya māṃ dhyāyet tārayā śriyam || 55 ||
55. - - - - - - - - - - - - - -
vahnerudak pratiṣṭhāpya prokṣaṇīṃ pūrayecchriyā|
tāmutpūya tataḥ prokṣya yāgopakaraṇaṃ samam || 56 ||
56. - - - - - - - - - - - -
ājyapātraṃ samādāya tasminnājyaṃ nidhāya ca|
brahma sarpiḥsamudrotthaṃ taddhyātvāgnerudaggatam || 57 ||
57. - - - - - - - - - - - -
tārayā samabhijvālya darbhāgre vinidhāya ca|
tayā punarabhijvālya paryagnikṛtimācaret || 58 ||
58. - - - - - - - - - - - -
vahneḥ paścāt pratiṣṭhāpya pavitradvitayena tat|
utpūya tārayāgnau tat pavitradvitayaṃ kṣipet || 59 ||
59. - - - - - - - - - - - -
paridadhyāt paridhibhiryajñayogyaiścaturdiśam|
agniśarvadiśoḥ sthāpya kuṇḍamadhye samiddvayam || 60 ||
60. - - - - - - - - - - - - - -
tata idhmaṃ samādhāya śuṣkaṃ pañcadaśātmakam|
tārayā pariṣicyāgniṃ sruksruvau{11} paritāpayet || 61 ||
61. - - - - - - - - - - - - - - -
{11. sruvau tu G. }
nimṛjya tārayā paścāttau prokṣyātha srucā tayā|
vāyoragnidiśaṃ yāvadyātoḥ śarvadiśāvadhi || 62 ||
62. - - - - - - - - - - -
{12}dhārayā srāvayedvahnau madhye dadyāt sruvāhutim|
aṣṭottaraśataṃ vāpi tadardhaṃ tadarthakam || 63 ||
63. - - - - - - - - - - - -
{12. dhārā āsrāvayet C. }
sruveṇājyāhutīrdadyāt svāhāntāṃ tārikāṃ gṛṇan|
ayaṃ yogyo bhavedvahnirbhagavaddhavyavāhane || 64 ||
64. - - - - - - - - - - - -
{13}ādadhyāt samidhaḥ sapta tatastārikayā sudhīḥ|
yajñakāṣṭhamayīrādau brahmakṣatratarūdbhavāḥ || 65 ||
65. brahmataruḥ palāśaḥ| kṣatrataruḥ mucukundanāmā taruḥ| daśāparā iti| avaśiṣṭā daśa samidha daśa samidha ityarthaḥ|
{13. F. omits verses 65 to 112. }
tārayā samidho dadyāt kāṣṭharūpā daśāparāḥ|
māmeva bhāvayenmadhye viṣṇoraṅkasthitāṃ parām || 66 ||
66. - - - - - - - - - - - - -
brahmānandamayāmbhojakarṇikāsthasya vai vibhoḥ|
aṅkasthāṃ bhāvayallaṃkṣmīṃ dadyātsamidho'khilaḥ || 67 ||
67. - - - - - - - - - - - - - -
tataḥ puṣpamayīṃ dadyād dhūpadravyamayīṃ tathā|
etāstu trividhā deyā hastenaiva manīṣiṇā || 68 ||
68. - - - - - - - - - - - -
madhuparkamayīṃ paścāt sruveṇa juhuyāt sudhīḥ|
srucyannaṃ caturādāya sarpiṣāpūryaṃ pūrvavat || 69 ||
69. - - - - - - - - - - - -
tayaivānnāhutiṃ dadyāt svāhāntāṃ tārikāṃ gṛṇan|
sruveṇājyāhutīḥ pūrvasamitsaṃkhyāḥ samācaret || 70 ||
70. - - - - - - - - - - - -
puṣpāñjalimupādāya vahnisthāmarcayeddhiyā|
nityayāgo mamaitāvānūrdhvaṃ kāmyāhutiṃ kṣipet || 72 ||
72. - - - - - - - - - - - - -
daśavāraṃ tārayaiva kṣamasveti vadan dhiyā|
praṇītāmupasaṃhṛtya śucisthāne {14}ninīya ca || 73 ||
73. - - - - - - - - - - - - -
{14. nidhāya A. B. }
prahṛtya paridhīn sarvān {15}saṃsrāvaṃ samācaret|
staraṃ prahṛtya vahnau ca ghṛtenāpūrya ca sruvam || 74 ||
74. - - - - - - - - - - - -
{15. sarpiḥ A. B. }
dadyāt pūrṇāhutiṃ dīrghāṃ svāhāntāṃ tārikāṃ gṛṇan|
śaktyā sametāṃ tāṃ tārāṃ vahnisthāṃ manmayīṃ parām || 75 ||
75. - - - - - - - - - - - - - - -
māṃ cāpyaṅkasthitāṃ {16}viṣṇornāsikāsaṃdhimārgataḥ|
marucchaktyā samākṛṣya hṛtpadme viniveśya ca || 76 ||
76. - - - - - - - - - - - - - -
{16. virṣṇornāḍikā C. }
yāgabhūmiṃ sametyātha navapadmasthayā mayā|
ekīkṛtya mayi nyasyedarchāsthāyāṃ kṛtiṃ tu tām || 77 ||
77. - - - - - - - - - - - - - -
prāgeva vibhajedannaṃ prāpaṇāt saṃpradānataḥ|
tenānnena yajet samyagviṣvaksena caturbhujam || 78 ||
78. - - - - - - - - - - - - -
maṇḍalāntamupānīya samāhūyāmbarāntarāt|
navāmrapatrasadṛśaṃ piṅgabhrūśmaśrulocanam || 79 ||
79. - - - - - - - - - - -
pītavasraṃ caturdaṃṣṭraṃ svamudrādvitayānvitam|
gadākhaḍgadharaṃ devamabhyarcya kramaśaḥ sudhīḥ || 80 ||
80. - - - - - - - - - - - -
sāṅgamudrāmathādarśya gatvā kuṇḍasamīpataḥ|
viṣvaksenastato bhakatyā tarpaṇīyastilākṣataiḥ || 81 ||
81. ita ārabhya pañcārdhāni jayākhyāvacanamanukurvanti|
vauṣaḍantena mantreṇa dadyāt pūrṇāhutiṃ tataḥ|
maṇḍale pūjayitvātha kuryāttasya visarjanam || 82 ||
82. - - - - - - - - - - - -
svamantreṇa suraśreṣṭha{17} kṣamasveti padaṃ vadan|
mudrāṃ ca darśayettaṃ ca nabhasyutpatitaṃ smaret || 83 ||
83. - - - - - - - - - - - -
{17. jyeṣṭha B. C. }
viṣvaksenārcanaṃ sarvamagādhe'mbuni nikṣipet|
toyenāsraprajaptena plāvayenmaṇḍalaṃ ca tat || 84 ||
84. - - - - - - - - - - - -
tataḥ saṃpūjayet sarvān lokapālānaśeṣataḥ|
puṣpārghyairannadānāntairekāhutyā ca vahnitaḥ || 85 ||
85. - - - - - - - - - - - -
{18}bahvibhirvā yathāśakti svaiḥ svairmantrairyathāvidhi|
pūjayitvā {19}visṛjyaitāṃstadasrāṇyapi pūjayatet || 86 ||
86. - - - - - - - - - - - - - - -
{18. vrīhibhirvā A. G. }
{19. visṛjyainān B. }
sarvāṃśca parivārāṃstān svasvasthānakrameṇa tu|
rcayet kṣetrapālādīn vahnimadhye ca tarpayet || 87 ||
87. - - - - - - - - - - - - -
ādhāraśakterārabhya pīṭhaśaktīśca sarvaśaḥ|
gaṇeśādyāśca saṃpūjyāḥ saṃtarpyāśca ghṛtādikaiḥ || 88 ||
88. - - - - - - - - - - - - -
sakṛtkṛtyā trivṛtyā pūrṇāḥ sarveṣvatha kṣipet|
lakṣmyādīnpūjayetsarvān viṣvaksenārcanātpurā || 89 ||
89. - - - - - - - - - - - - -
viṣvaksenārcanāt paścāllokapālārcanaṃ kramāt|
tato vediṃ viśodhyātha darbhān saṃstīrya dakṣiṇān || 90 ||
90. - - - - - - - - - - - - - -
pitṝn yajet krameṇaiva prāpaṇārthāvaśeṣataḥ|
kṛtvā piṇḍatrayaṃ tena pitṛbhyo nirvapet stare || 91 ||
91. - - - - - - - - - - - - -
{20}arghyājjalaṃ tathā dadyādekaikasyaikamañjalim|
vaiṣṇavāyāthavā dadyādbrāhnaṇāya viśeṣiṇe{21} || 92 ||
92. brāhnaṇāya viśeṣiṇe iti| viśiṣṭabrāhnaṇāyetyarthaḥ| etacca dhaniketaraviṣayam| dhanikaviṣaye tu caturo brāhnaṇān, tadalābhe ekaṃ śrāddhavidhinā bhojayediti sāttvate uktam (6, 167-179)|
{20. arghyāñjarli A. B. G. }
{21. viśeṣataḥ B. G. }
pitṝnuddiśya vai bhaktaṃ tattannāmānudeśavat|
saṃnyasya mayi tat sarvamantardhānamavekṣya ca || 93 ||
93. - - - - - - - - - - - - -
arghyādyamupasaṃhṛtya varmāsre pratihṛtya ca|
upasaṃhṛtya ca nyāsamanuyāgaṃ samācaret || 94 ||
94. anuyāgaḥ prāpaṇāvaśeṣopayogo bhojanādiḥ|
asreṇa tārayā prokṣya tārayā pariṣicya ca|
upastīrya tayā cāpo dadyāt prāṇāhutīstayā{22} || 95 ||
95. tayopastīrya; tārayā nipīyetyarthaḥ|
{22. tadā A. }
adīkṣitastvanuyajaṃstattanmantrānusaṃhitām|
tārikāmuccaran kuryānmāṃ cāntaḥsthāṃ vibhāvayet || 96 ||
96. pūrvoktaṃ tārayā prokṣaṇapariṣecanāpośanaprāṇāhutyādikaṃ dīkṣitaviṣayam| adīkṣitānāṃ tu tattatsūtrakṛduktamantraireva kartavyam|
somānandamayīṃ divyāṃ kramādannātmatāṃ gatām|
vīryarūparasākārāṃ tejovīryabalātmikām || 97 ||
97. - - - - - - - - - - - -
aiśvaryaśaktivijñānarūpaṃ bhoktāramavyayam|
ātmānaṃ puṇḍarīkākṣaṃ bhāvayet puruṣottamam || 98 ||
98. - - - - - - - - - - - -
tārikāmuccaran paścādapidhāyānnamambhasā|
ācamya dvistato nyasyedanuyāgaṃ tato mayi || 99 ||
99. apidhāyāmbhaseti| uttarāpośanaṃ pītvetyarthaḥ|
atha svādhyāyamabhyasyed dinaśeṣaṃ vicakṣaṇaḥ|
caturvidhāni śāsrāṇi tadutthaṃ tārikādikam || 100 ||
100. svādhyāyam; vedadivyaśāsrādiparicayam| caturvidhāni---āgamasiddhāntamantrasiddhāntatantrasiddhāntatantrāntarasiddhāntapratipādakāni śāsrāṇi|
siddhāntānapi cāśeṣānasaṃlagnena cetasā|
svāśayapraviśuddhyarthaṃ samīkṣeta dhiyā svayā || 101 ||
101. - - - - - - - - - - - -
saṃdhyāmupāsya vidhivadabhigamya ca māṃ dhiyā|
yogaṃ yuñjīta vidhivacchāsraśuddhena cetasā || 102 ||
102. - - - - - - - - - - - -
pūrvapaścimayornaktaṃ yāmayordhātusāmyavān|
iti yāgavidhiḥ śakra vistareṇa pradarśitaḥ || 103 ||
103. naktaṃ prathamayāmaḥ caramayāmaśca yogakālaḥ| madhye jāyamānā nidrāpi bhagavati svātmasamarpaṇena yogarūpā bhāvanīyā|
vidhānasya tu saṃkṣepaṃ punarasya {23}nibodha me|
saṃkṣepavistare kuryād deśakālānukūlataḥ || 104 ||
104. - - - - - - - - - - - -
{23. bravīmi te B. }
naiva kuryādapacchedaṃ yajedañjalināpi mām|
yajetobhau sahaivāvāṃ sūktena puruṣeṇa tu || 105 ||
105. apacchedaḥ; vicchedaḥ|
tathā madīyasūktena tābhyāṃ nau yajet pṛthak|
sthāne sarvamantrāṇāṃ tārikāmeva yojayet || 106 ||
106. - - - - - - - - - - - - -
kuryāt saṃkalpasaṃnyāsau dvāvevādyantayoḥ pṛthak|
akurvan bhoganirdeśaṃ kevalairvā yajettu taiḥ || 107 ||
107. - - - - - - - - - - - -
tathā tathaiva kurvīta śaknuyāttu yathā yathā|
na tveva hāpayedyāgamapi dadyājjalāñjalim || 108 ||
108. śaknuyāditi| madārādhanasya nityatvāt nityasya ca yathāśaktyanuṣṭhānavidhānāt yathāśakti māmārādhayedityarthaḥ|
tārikāṃ vāpyadhīyīta dravyābhāve vicakṣaṇaḥ|
manasā bhāveyedrūpaṃ yattasyā yādṛśaṃ ca yat || 109 ||
109. - - - - - - - - - - - -
nirāmiṣasya śuddhasya labdhalakṣyasya vai pade|
vikṣobhāya kriyāḥ sarvāḥ yāḥ śāsreṇa darśitāḥ || 110 ||
110. - - - - - - - - - - - - - -
ātatasya ca sarvatra samatāmabhyupeyuṣaḥ|
kaḥ kiṃ kasmai kimarthaṃ kathaṃ śaknuyātkriyām || 111 ||
111. - - - - - - - - - - - - - - - -
agnīṣomamayau hitvā panthānau sārvalaukikau|
tayorantaramāviśya mārgamūrdhvaṃ samācaret || 112 ||
112. - - - - - - - - - - - -
layāgnidagdhadurmārgaḥ śītībhūto nirāmayaḥ|
sthūlasūkṣmaparātītapadākrāntivicakṣaṇaḥ || 113 ||
113. - - - - - - - - - -
paśyañcchṛṇvanspṛśañjighrannaśnangacchansvapañśvasan|
pralapanvisṛjangṛhṇannunmiṣannimiṣannapi || 114 ||
114. - - - - - - - - - - -
akurvanneva tat sarvaṃ madbhūto hyanidaṃmayaḥ|
avasthādeśakālādyairanavasyūtayākhilaiḥ || 115 ||
115. anavasyūtayeti| aparicchinnayetyarthaḥ|
ahaṃtayā samākrānto dhūmapītāgnipītavat|
anatrā vartamāno hi sūryācandramasordvayoḥ || 116 ||
116. dhūmapītetyādi| yathā dhūmāgnyormadhye vartamāno dhūmenāgninā ca saṃbaddho bhavati, tathā sūryācandramasorantarā vartamāna ityarthaḥ|
{24}vyaktamuddālya vai tālu dhruvasthāne niveśayan|
manaḥ śūnyamayaṃ bhāvamātiṣṭhan layasaṃmitam || 117 ||
117. - - - - - - - - - - - -
{24. ratnamuddālya vā tālaṃ B. C. }
{25}evaṃ yo vartate yogī {26}tārikāmananodyataḥ|
sa karmaṭhaḥ sa vai sāṃkhyaḥ sa yogī sa ca sāttvataḥ || 118 ||
118. - - - - - - - - - - - - - - -
{25. ya evaṃ B. C. F. }
{26. tārikāmanunā A. }
sa ca pāśupato jñeyaḥ sarvasiddhāntagaśca saḥ|
ityevaṃ te mayoddiṣṭo madbhāvaḥ pāramārthikaḥ|
śṛṇu śeṣamaśeṣaṃ me yatte kiṃcid vivakṣitam || 119 ||
119. - - - - - - - - - - - - -
iti {27}śrīpāñcarātrasāre lakṣmītantre nityavidhiprakāśo nāma catvāriṃśo'dhyāyaḥ
{27. śrīpañcarātra A.; śrīpāñcarātre B. }
********iti catvāriṃśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 40

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: