Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

ekacatvāriṃśo'dhyāyaḥ - 41
śakraḥ---
namo nityānavadyāyai jananyai sarvadehinām|
ādhāreśātmarūpāyai śuddhāśuddhākhilādhvanām || 1 ||
1. - - - - - - - - - - - -
bāhyāntaravibhāgena śruto yāgaḥ savistaraḥ|
saṃprati śrotumicchāmi tvatto dīkṣāvinirṇayam || 2 ||
2. - - - - - - - - - - - -
śrīḥ---
eko nārāyaṇaḥ śrīmān ṣāḍguṇyamahimojjvalaḥ|
tasya ṣāḍguṇyarūpāhaṃ śaktirekā sanātanī || 3 ||
3. - - - - - - - - - - - -
ātmānaṃ vibhajāmyekā pañcadhā devasaṃvidā|
śabdarūpārtharūpābhyāṃ vṛttirūpeṇa vāsava || 4 ||
4. - - - - - - - - - - - -
tathaivācāryarūpeṇa dīkṣākhyenāpareṇa tu|
yad dyati kleśakarmādīnīkṣayatyakhilaṃ padam || 5 ||
5. dīkṣāśabdanirvacanaṃ yadityādinā| dyati khaṇḍayati| "do avakhaṇḍane" iti dhātuḥ|
kṣapayitvā malaṃ sarvaṃ dadāti ca paraṃ padam|
dīkṣeti tena tattvajñairvarṇyate vedapāragaiḥ || 6 ||
6. nirvacanāntaraṃ kṣapayitveti|
dīkṣā trividhā tāvat sthūlasūkṣmaparātmanā|
punardīkṣyavibhedena trividhā caturvidhā || 7 ||
7. - - - - - - - - - - - -
samayī putrakaścaiva tṛtīyaḥ sādhakastathā|
ācāryaśceti dīkṣyāste teṣāmanyatra vistaraḥ || 8 ||
8. - - - - - - - - - - - - -
mahāmaṇḍalayāgena{1} havanādvātha kevalāt|
vācā kevalayā vāpi dīkṣaiṣā trividhā punaḥ || 9 ||
9. - - - - - - - - - - - -
{1. yogena B. }
vittāḍhyasyālpavittasya dravyahīnasya ca kramāt|
ānīya dṛḍhasaṃkalpaṃ cirakālaparīkṣitam || 10 ||
10. - - - - - - - - - - - -
ācāryaḥ praṇataṃ śiṣyaṃ saṃsārānalatāpitam|
navāmbujaṃ vidhāyādau tasmin kumbhaṃ {2}samijya ca || 11 ||
11. samijyeti| saṃpūjyetyarthaḥ|
{2. samīkṣya ca F. }
{3}nirṇiktapāpmanaḥ śiṣyān prāyaścittaiḥ pṛthagvidhaiḥ|
susnātān dhautavasrāṃśca pavitrīkṛtavigrahān || 12 ||
12. - - - - - - - - - - - -
{3. nirṇīta A. B. C. }
ānīya bhagavadbhaktān śubhāḥ kanyāḥ sriyastathā|
pañcagavyena pūtāṃśca dantadhāvanapūrvakam || 13 ||
13. kanyāḥ sriyastatheti tāsāmapi tāntrikadīkṣādhikāramāha|
puṣpāñjalibhṛtaścaiva baddhākṣānnavavāsasā|
āpādamūrdhaparyantamekasūtraṃ prakalpayet || 14 ||
14. - - - - - - - - - - -
triguṇaṃ triguṇagranthīṃstatsūtre tattvasaṃkhyayā|
kṛtvā mūrdhādipādāntaṃ bāvayettattvapaddhatim || 15 ||
15. triguṇeti| sattvarajastamomayagranthīnityarthaḥ| tattvasaṃkhyā saptaviṃśatiḥ|
īśakālādi bhūmyantaṃ saptaviṃśatisaṃkhyayā|
tattvāni granthayo jñeyā granthisthāstu guṇāsrayaḥ || 16 ||
16. - - - - - - - - - - - - -
māyāvidyākriyātmānaste pāśāḥ parikīrtitāḥ|
sthūlasūkṣmātmako dehaḥ śubhāśubhaphalapradaḥ || 17 ||
17. - - - - - - - - - - - -
rañjito'yaṃ guṇaiścitrairaśeṣakaluṣāspadam|
saṃpātahomakarmānte dehaṃ sūtramayaṃ svayam || 18 ||
18. saṃpātahomaḥ tattvāhutiḥ|
chitvā chitvā tu hotavyaṃ bhoganirmūlakāraṇam|
lalāṭe ceśvaraṃ dhyāyeccidrūpaṃ sarvatomukham || 19 ||
19. avayavabhedena tattvadhyānamāha--lalāṭa iti|
svabījena sthitaṃ dhyātvā juhuyāttattvasaṃkhyayā|
sindūrapuñjasaṃkāśaṃ pradhānaṃ bhrūyuge smaret || 20 ||
20. - - - - - - - - - - - -
tālumūrdhni sthitāṃ buddhiṃ pūrṇendukiraṇopamām|
tālumadhye tvahaṃkāraṃ kusumābhaṃ vicintayet || 21 ||
21. - - - - - - - - - - - - -
tālukarṇāntare dhyāyenmano {4}rājopaladyuti|
{5}kaṇṭhahṛtpadmayormadhye vibhakte pañcadhā same || 22 ||
22. rājopalaṃ vajram|
{4. rājaphaladyuti B. }
{5. hṛtkaṇṭha A. }
prasphurattārakākārāñchrotrādīn pañca cintayet|
hṛnnābyoḥ pañcadhā madye vāgādīni smarettathā || 23 ||
23. - - - - - - - - - - - -
smarecchabdāditanmātrā nābhibastyagramadhyame|
ūrvorācaraṇadvandvāt sthūlabhūtāni saṃsmaret || 24 ||
24. - - - - - - - - - - - -
svaiḥ svairbimbaiḥ sametāni tārākārāṇi tānyapi|
uccārya praṇavaṃ tatra tattadbījaṃ samuccaret || 25 ||
25. - - - - - - - - - - - -
tattvasaṃjñāṃ tataḥ svāhā saṃpātāhutirīdṛśī|
guruḥ saṃpātahomānte svayaṃ lakṣmīmayo bhavan || 26 ||
26. - - - - - - - - - - - -
pūrṇāhutiṃ tato dadyāttārayā vauṣaḍantayā|
evaṃ saṃpātahomānte sūtraṃ tadgranthimad dṛḍham || 27 ||
27. - - - - - - - - - - - - -
śarāvasaṃpuṭāntaḥsthaṃ vinivedya madantataḥ|
ānītasyātha śiṣyasya netrabandhaṃ vighaṭṭayet || 28 ||
28. - - - - - - - - - - - - -
pradattapustakaṃ samyagguruṃ svamabhivādayet|
sa śiṣyo'gnisamīpastho juhuyāttārayā dhiyā || 29 ||
29. - - - - - - - - - - - -
aṅgairupāṅgairlakṣmyādiparivāraiśca sarvaśaḥ{6}|
adhikārī bhavatyevaṃ {7}jape'gnau śravaṇe'rcane || 30 ||
30. - - - - - - - - - - - - -
{6. sarvataḥ B. F. }
{7. japane B. F. }
dīkṣāyāmadhvaśuddhyarthaṃ mūlādyairjuhṛyāttataḥ|
tilena cāpi juhuyācchatādyaṃ tu daśāvaram || 31 ||
31. - - - - - - - - - - - -
pūrṇāhutiṃ ghṛtenaiva tārayaiva tu pātayet|
eṣā dīkṣā bhavenmāntrī sarvamantraviyojanī || 32 ||
32. - - - - - - - - - - - -
etāvatyadhikāre tu śiṣyān bhogaikalampaṭān|
grāhayedīpsitān mantrān prakṛtiprākṛtāṃstu || 33 ||
33. - - - - - - - - - - - - -
{8}sidhyanti saṃmukhā mantrāḥ sarve prakṛtisaṃbhavāḥ|
tattvāni tvasya śodhyāni vakṣyamāṇaprakārataḥ || 34 ||
34. - - - - - - - - - - - -
{8. G. omits this line. }
śuddhatattvādhvavargasya mantragrahaṇamiṣyate|
{9}eṣā dīkṣā bhavenmāntrī tattvadīkṣāṃ nibodha me || 35 ||
35. - - - - - - - - - - - - - -
{9. B. omits four lines from here. }
oṃ bījaṃ tattvasaṃjñāṃ ca {10}śodhayasvābhidhānvayāt|
āhutīnāṃ daśāvṛttyā samyagdhyānasamanvayāt || 36 ||
36. - - - - - - - - - - - -
{10. śuddhayā svāhayā C. }
kṣityādirīśvarāntaḥ syāttattvagrāmo viśodhitaḥ|
homādau dīkṣaṇīyasya saṃjñā yojyā yathārthataḥ || 37 ||
37. - - - - - - - - - - - - -
baddhapadmāsane śiṣye sadguruḥ svasamīpage|
dhyāyedbhūmyantamīśādyaṃ samagrāṃ tattvapaddhatim || 38 ||
38. - - - - - - - - - - - - -
nirīkṣya lakṣmīnetrābhyāṃ lakṣmīhastena saṃspṛśet|
upasaṃhṛtya bhūmyādyāmīśādyāṃ tu punaḥ sṛjet || 39 ||
39. gurorlakṣmīmayatvasya pūrvamuktatvāt tannetre lakṣmīnetre ityucyet| lakṣmīhastena tārikāyuktahastena|
itthaṃ śiṣyatanusthānāṃ tattvānāṃ jaḍarūpiṇām|
āvahatyāśu saṃbodhaṃ dīkṣā dhyānamayī tviyam || 40 ||
40. - - - - - - - - - - - - -
pāśasūtramathādhāya śarāvadvayamadhyagam|
gatvā kuṇḍasamīpaṃ tu tadutsārya nidhāya ca || 41 ||
41. - - - - - - - - - - - - -
{11}tārayā sāṅgayā hutvā sahasrādyaṃ śatāvaram|
puṣpamekamathādāya bahuśo'pyabhimantrya ca || 42 ||
42. - - - - - - - - - - - -
{11. B. C. omit six lines from here. }
hṛdaye tāḍayecchiṣyaṃ tārayā huṃphaḍantayā|
śiṣyaṃ bhūtattvagaṃ smṛtvā tadbhogān bhojayeddhiyā || 43 ||
43. - - - - - - - - - - - - -
samāptākhilabhūbhogaṃ tata uddhṛtya yojayet|
aptattve tatra cāpyevaṃ matveśādvidhirīdṛśaḥ || 44 ||
44. - - - - - - - - - - - -
tārayā sāṅgayā hutvā chitvā granthiṃ tu pārthivam|
nidhāya sruci saṃpūrya sarpiṣā juhuyāttayā || 45 ||
45. - - - - - - - - - - - -
tārikāyāḥ pare bhāve kuṇḍasthe jvalanatviṣi|
aptattvaṃ krāmayetsūkṣmaṃ tadapyevaṃ tu homayet || 46 ||
46. - - - - - - - - - - - - -
tatsūkṣmaṃ krāmayedvahniṃ juhuyāt pūrṇayā ca tat|
evaṃ krameṇa hutvā tu pūrṇāhutiparaṃparām || 47 ||
47. - - - - - - - - - - -
prakṛtiṃ puruṣaṃ nītvā puruṣaṃ ceśvaraṃ nayet|
īśvarāt paramaṃ tattvaṃ tattvagrāme na vidyate || 48 ||
48. - - - - - - - - - - - -
sthūlasūkṣmaparākārā śaktirīśvararūpiṇī|
puruṣo hīśvarāttattvādadho yāto yato'śuciḥ || 49 ||
49. - - - - - - - - - - - - -
prāpya tat paramaṃ tattvaṃ śucireva bhavatyayam|
viśvātmā viśvataścakṣustato dīkṣyo bhavatyayam || 50 ||
50. - - - - - - - - - - - - -
bhogamokṣaprasiddhyarthaṃ syātāṃ pūrṇāhutī tataḥ|
sakalaṃ niṣkalaṃ śiṣyaṃ dhyātvā sruci ghṛtaṃ tathā || 51 ||
51. - - - - - - - - - - - - -
dvayaṃ tadekīkurvan vai parātītaḥ sthito guruḥ|
dhyāyan vijñānaśabdātmā paśyantīrūpamuttamam || 52 ||
52. - - - - - - - - - - - - -
tārikāyāḥ paraṃ bhāvamanucchrāyamanāhatam|
tena śiṣyaṃ samīkurvaṃstārayā vauṣaḍantayā || 53 ||
53. - - - - - - - - - - - - -
pūrṇāhutyātha śiṣyasya sthitaye dehapātanāt|
namo'ntayā dhruvādyevaṃ tārayā juhuyādbahu || 54 ||
54. - - - - - - - - - - - -
tatra pūrṇāhutiṃ datvā mahāpūrṇamatha kṣipan|
śiṣyaṃ guruḥ svamātmānaṃ māṃ ca lakṣmīṃ sanātanīm || 55 ||
55. - - - - - - - - - - - - - - -
kṣīre kṣīramiva dhyāyet sarvaṃ mayi samīkṛtam|
evaṃ lakṣmīmayīkṛtya śiṣyaṃ vijñānavāyunā || 56 ||
56. - - - - - - - - - - - - -
ākṛṣya kramato mantramimaṃ saṃśrāvayet puna|
hṛdaye sthāpayitvā māṃ tārāmupadiśettataḥ || 57 ||
57. - - - - - - - - - - - -
aṅgopāṅgādikaṃ sarvaṃ śāsrīyaṃ kramameva ca|
diśet sāmayikaṃ dharmaṃ mantraguptyādikaṃ hi yat || 58 ||
58. - - - - - - - - - - - - - -
viṣṇuhastaṃ tato dadyānmūrdhni pṛṣṭhe hṛdantare|
tadaṅgaṃ mudrayālakṣya śiṣyeṇārādhayettu{12} mām || 59 ||
59. - - - - - - - - - - - - - -
{12. dhārayettu B. }
tārayā kumbhamādāya yatreṣṭaṃ guruṇā purā|
aṅgopāṅgādisaṃyuktāṃ tārikāṃ manasā gṛṇan || 60 ||
60. - - - - - - - - - - - - -
abhiṣiñcedguruḥ śiṣyaṃ prasannenāntarātmanā|
labdharūpastataḥ śiṣyaḥ saṃsārāmbudhipāragaḥ || 61 ||
61. - - - - - - - - - - - -
mahatā vibhavenātha guruyāgaṃ samācaret|
kṛtvā tvādhāraśaktyādi guruṃ tatra niveśya ca || 62 ||
62. - - - - - - - - - - - - -
arghyādyaiḥ pūjayet sarvaiḥ svarṇaratnādibhistathā|
āśitaṃ tarpitaṃ paścānmantreṇānena pūjayet || 63 ||
63. - - - - - - - - - - - -
ajñānagahanālokasūryasomāgnimūrtaye|
duḥkhatrayāgnisaṃtāpaśāntaye gurave namaḥ || 64 ||
64. - - - - - - - - - - - -
gṛhītvā tu tato'nujñāṃ mantramāvartayettataḥ|
sādhayecca yathākāmaṃ yāvadyāvadabhīpsati{13} || 65 ||
65. itaḥ paraṃ kāśyapādyanvayabhavā eva parārthayajanādhikāriṇa iti pratipādanaparo grantho na sārvatriko dṛśyate; kiṃ tu āndhrākṣaramudritapustaka eva dṛśyate| sa ca kuṇḍalitaḥ| ato bhāgo'yaṃ kaiścit devālayeṣu sveṣāmeva parārthayajanādhikāraṃ sthāpayitukāmaiḥ saṃyojitaḥ syādityastyunnetumavakāśaḥ| ādyatvikānuṣṭhānaviruddhaścāyaṃ bhāgaḥ|
{13. After verse 65, the Telugu printed editon has the following additional passages within brackets:
śakraḥ---
padme tvayoktadīkṣāyāṃ dīkṣitā ye madhudviṣaḥ|
pūjāyāmadhikāro hi teṣāṃ vānyasya neśvari ||
śrīḥ---
indredaṃ paramaṃ guhyaṃ snehātte kathayāmyaham|
mokṣārthaṃ dīkṣitā bhūmau santi varṇatrayeṣu ca ||
sarve te'nadhikārā hi parārthayajane tathā|
teṣāṃ madye mahābhāgā viṣṇupādārpitāśayāḥ ||
paramaikāntino loke munayo'ṣṭau śataṃ hite|
kāṇvamādhyaṃdinavidaḥ pañcarātraparāyaṇāḥ ||
śaraṇāgatidharmajñā dvayāgryamanutatparāḥ|
kātyāyanamuniproktasūtrakarmakriyāśritāḥ ||
kāśyapo gautamaścātha bhṛgurāśvalāyano'ṅgirāḥ|
ityādayo muniśreṣṭhāḥ parārthayajane hareḥ ||
sādhikārā bhavantyanye yajane nādhikāriṇaḥ|
ete bhaktā mama hareḥ priyā bhāgavatā iṇe ||
anye bhāgavatā naiva pūjāyāmāvayordvayoḥ|
bhaktyā bhāgavatāścānye yadvā bhagavato hareḥ ||
subhaktāścetare loke proktā bhāgavatā iti|
kāśyapādimuniśreṣṭhagotrajerhi parārcanā ||
kāryā bhāgavatairanyaiḥ kṛtā yadi parārcanā|
mohena rājarāṣṭrāṇāṃ balāddoṣo bhaviṣyati ||
tataḥ samastayatnena kāryo bhāgavataiḥ sadā|
kāśyapādyanvayabhavo dīkṣito yo nirakṣaraḥ ||
sa evārādhane yogyaḥ pāvano brahmavinmahān ||}
iti dīkṣābhiṣekau te varṇitau balasūdana|
samyaksamādhisaṃpādyaṃ kiṃ bhūyaḥ śrotumiccasi || 66 ||
66. - - - - - - - - - - - - -
iti {14}śrīpāñcarātrasāre lakṣmītantre dīkṣābhiṣekaprakāro{15} nāmaikacatvāriṃśo'dhyāyaḥ
{14. śrīpañcarātra A.; śrīpāñcarātre B. }
{15. prakāśo G. }
********ityekacatvāriṃśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 41

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: