Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

ekonacatvāriṃśo'dhyāyaḥ - 39
śrīḥ---
śṛṇu bhogān sureśāna dattaistuṣyāmi yairaham|
yeṣu me vitatā śaktirbhogyabhogāya tiṣṭhate || 1 ||
1. tiṣṭhate; svāśayaṃ prakāśayantī tiṣṭhatītyarthaḥ| prakāśanārthe taṅ|
yathāśaktyanurūpeṇa tattadbhogopakalpane|
divyaśaktiprabhedaistairvicitraiḥ styānatāṃ gataiḥ || 2 ||
2. - - - - - - - - - - - -
saṃpūrṇamīsvarārhaṃ tadbhāvanīyamaśeṣataḥ|
mṛdvāstaraṇasaṃstīrṇamādāvāsanamuttamam || 3 ||
3. bhogaviśeṣā ucyante---mṛdvityādinā| bhagavadārādhane ṣaḍāsanāni; yathā---mantrāsanam, snānāsanam, alaṃkārāsanam, bhojyāsanam, punarmantrāsanam, paryahkāsanaṃ ceti| tatra prathamaṃ mantrāsanamatrocyate|
arghyaṃ pādyaṃ madhūparkastathaivācamanīyakam|
praṇāmapūrvakaṃ paścādātmātmīyanivedanam || 4 ||
4. tasminnāsane samarpaṇīyānāha---arghyamityādinā| ātmātmīyanivedanaprakāramāha pādme (4-3-140)---"dāso'haṃ te jagannātha saputrādiparigrahaḥ| preṣyaṃ praśādhi kartavye māṃ niyuṅkṣva hite sadā||" iti|
anujñāpya tataḥ paścāt snānāsanamanuttamam|
pādapīṭhamathārghyaṃ ca tataḥ pādyapratigrahaḥ || 5 ||
5. dvitīyaṃ snānāsanamatra| atra mantraḥ sāttvate (6-26)---"sphuṭīkṛtaṃ mayā deva tvidaṃ snānapare tvayi| sapādapīṭhaṃ paramaṃ śubhaṃ snānāsanaṃ mahat| āsādayāśu snānārthaṃ madanugrahakāmyayā||" iti|
pādyāmbu pāduke snānaśāṭī mātrā ca śālikā|
darpaṇaṃ gandhatoyaṃ ca pāṇiprakṣālanārthakam || 6 ||
6. mātrā ca śāliketi| akṣatāgraśubhravarṇaśālitaṇḍulapūrṇapātramatra mātrāpadārthaḥ| tathā ca pādme (4-6-36)---"śālitaṇḍulamātrayā" iti| etacca mātrādānamārādhanamadhyāpatitavaikalyaparihārāya|
dantakāṣṭhaṃ ca vadanaprakṣālācamanāmbunī|
gandhatailaṃ ca cūrṇaṃ ca śāligodhūmasaṃbhavam || 7 ||
7. - - - - - - - - - - - -
haridrācūrṇasaṃmiśramīṣatpadmakabhāvitam|
udvartanārthaṃ tadanu snānārthaṃ khalisaṃyutam || 8 ||
8. khaliḥ mṛgamadādivāsanāvāsitaṃ ghanībhūtagandhatailakiṭṭakam|
uṣṇāmbu candanaṃ candramiśritaṃ lepanārthakam|
kṣīraṃ dadhi ghṛtaṃ gavyaṃ madhvaikṣavarasaṃ tathā || 9 ||
9. candraḥ ghanasāraḥ|
sugandhāmalakābhiśca lodhratoyaṃ tataḥ param|
raktacandanatoyaṃ ca rajanīvāri cottamam || 10 ||
10. - - - - - - - - - - - -
granthiparṇīpayaḥ paścāt tataśca tagarodakam|
priyaṅgujaṭilāsiddhārthakasarvauṣadhījalam || 11 ||
11. - - - - - - - - - - - -
puṣpapatraphalāmbhāṃsi bījagandhodake tathā|
hemaratnasarittīrthakevalāmbūni ca kramāt || 12 ||
12. - - - - - - - - - - - -
snānīyāṃmbusametāni deyānyambūnyamūni tu|
arghyapātrāttathaivārghyaṃ snānānāmantarāntarā || 13 ||
13. - - - - - - - - - - - -
dadyāt sapuṣpatoyena kṣālanaṃ cāntarāntarā|
snānaśiṣṭāmbusaṃpūrṇaṃ {1}haridrāśālisaṃbhṛtam || 14 ||
14. snapanānantaraṃ nīrājanamucyate---snānaśiṣṭeti|
{1. haridrāgranthi B. }
sragādisaṃyutaṃ kumbhaṃ haste kṛtvāparatra tu|
siddhārthairdhūpavat pātraṃ bhrāmayitvā tu mūrdhani || 15 ||
15. haste; vāmahaste| aparatra; dakṣiṇahaste|
bahiḥ kṣipettato dadyāt sudhaute cāṅgaśāṭike|
keśodakāpakarṣārthamambaraṃ dehavārihṛt || 16 ||
16. - - - - - - - - - - -
antarīyottarīye dve sudhaute vāsasī śubhe|
bhāvite gandhadhūpena dadyād bhadrāsanaṃ tataḥ || 17 ||
17. bhadrāsanam; snānāsanam|
śodhayet pūrṇakumbhaistu khaplutaṃ bhāvayeddharim|
alaṃkārāsanaṃ paścāddeyaṃ mṛdvāstarolbaṇam || 18 ||
18. khaplutam; dvādasāntasthitam| tṛtīyamalaṃkārāsanamāha--alaṃkāreti|
tatra sarvaṃ pradātavyamarghyapādyādi pūrvavat|
{2}vivecanaṃ ca keśānāṃ kaṅkatena praśodhanam || 19 ||
19. kaṅkataṃ keśaprasādhanī|
{2. niveśanaṃ A. }
śīrṣaṇyāstāḥ sumanasastataścūḍopakalpanam|
{3}candanādyāḥ sugandhāśca vyajanaṃ śoṣaṇārthakam || 20 ||
20. - - - - - - - - - - - - - -
{3. candanādyāstu A. B. }
makuṭādyā alaṃkārāḥ pradeyāḥ paramādbhutāḥ|
srajo nānāvidhākārāḥ sāttvikaiḥ kusumaiścitāḥ || 21 ||
21. - - - - - - - - - - - - - -
puṣpāñjaliḥ padadvandve prākāraḥ sumanaścayaiḥ|
gandhadravyasuśītena hyañjanenāñjanaṃ dṛśoḥ || 22 ||
22. - - - - - - - - - - - -
tathaivālambhanaṃ cāpi lalāṭatilakaṃ tathā|
ādarśo vimalo mṛṣṭaḥ paritaśca samīkṣaṇam || 23 ||
23. - - - - - - - - - - - - - -
pradīpaśca pradhūpaśca vāhanaṃ cetanetarat|
stutimaṅgalagītāni nṛttavāditradarśanam || 24 ||
24. cetanetarat vāhanamiti| suvarṇādinirmitaṃ hastyaśvādi|
mātrāśca ratnasaṃpūrṇā bhogacchidraprapūraṇāḥ|
buddhyā viracitāstāstā rājarājocitāḥ kriyāḥ || 25 ||
25. - - - - - - - - - - - - - -
alaṃkārāsanasthāya tvete bhogā hi manmayāḥ|
atha bhojyāsanaṃ deyamargyapādyādikaṃ tathā || 26 ||
26. manmayā ityanenādhyāyādāvukto viṣayaḥ smāryate| turīyaṃ bhojyāsanamupavarṇyate---atheti|
yajeta madhuparkeṇa {4}yathā tadavadhāraya|
payaso madhuno dadhnaḥ saṃyogo madhuparkakaḥ || 27 ||
27. madhuparkamāha--payasa iti|
{4. yathāvat B. F. }
pātraṃ puraḥ pratiṣṭhāpya madhuparkeṇa pūritam|
arhaṇaṃ tarpaṇaṃ cārghyāt pṛthak pātradvaye bhavet || 28 ||
28. - - - - - - - - - - - - -
{5}arhaṇenārcanaṃ pūrvaṃ tataśca madhuparkakam|
tarpaṇaṃ tarpaṇīyābhistato niṣpuṃsanaṃ kare || 29 ||
29. arhaṇamāpośanam| tarpaṇam; pānīyatīrtham| niṣpuṃsanam; hastodvartanam|
{5. arhaṇaṃ cārcanaṃ B. }
deyamācamanaṃ paścānmātrā gaurmādhuparkikī|
yaṣṭavyamannayajñena sāṅgena madhuparkavat || 30 ||
30. punaḥ madhuparkadānasaṃbhāvitavaikalyaparihārāya gavā mātrādānamatrocyate|
{6}pradeyā annayajñārthā mātrāḥ śālyannanirmitāḥ|
sakarpūraṃ ca tāmbūlaṃ pradeyamanuvāsanam || 31 ||
31. pañcame mantrāsane samarpaṇīyāni tāmbūlādīni|
{6. B. C. F. omit four lines from here. }
tataśca viśramārthāya vimānaṃ paramādbhutam|
pradeyaṃ tatra dātavyaṃ sarvamarghyādi pūrvavat || 32 ||
32. ṣaṣṭhaṃ paryahkāsanamucyate---tataśceti|
japaṃ samācaret paścādalakṣyamitarairjanaiḥ|
mantrasaṃskṛtayā samyak śubhayā hyakṣamālayā || 33 ||
33. japasaṃkhyāgaṇanopakaraṇeṣvakṣamālā praśastā|
prākṛtastvaṅgulībhistu parvabhistu daśottaraḥ|
śatottarādisaṃkhyastu vijñeyo hyakṣamālayā || 34 ||
34. - - - - - - - - - - - -
vācikaḥ kṣudrakarmārthamupāṃśu siddhikarmaṇi|
mānaso mokṣalakṣmīdo dhyānātmā sarvasiddhikṛt || 35 ||
35. japaviśeṣo vācikādiḥ|
akṣamālā tathā kāryā na dṛśyā prākṛtairyathā|
akṣāsthimātrā maṇya uttamāḥ parikīrtitāḥ || 36 ||
36. - - - - - - - - - - - -
dhātrīphalāsthisadṛśā madhyamāḥ parikīrtitāḥ|
{7}adhamā badarāsthyābhāḥ śreṣṭhamaṣṭaśatātmakam || 37 ||
37. - - - - - - - - - - - - - -
{7. athavā A. }
tadardhaṃ madhyamaṃ proktaṃ tadardhamadhamaṃ smṛtam|
sauvarṇaṃ dravyasiddhyarthe puṣṭyarthe pitṛkarmaṇi || 38 ||
38. akṣamālāmaṇiviśeṣānāha---sauvarṇamityādinā|
rājataṃ tāmrarūpaṃ tu medhāvīryajayāptaye|
trāpuṣaṃ yakṣiṇīsiddhau saisaṃ rakṣaḥpiśācayoḥ || 39 ||
39. - - - - - - - - - - - -
vetālasādhanārthaṃ tu rītijaṃ kāṃsyajaṃ tu tat|
akṣasūtraṃ parijñeyaṃ nāgapannagasādhane || 40 ||
40. rītiḥ pittalalohaviśeṣaḥ|
āyasaṃ kṣudrakarmārthamiti dhātumayo maṇiḥ|
āyurārogyabhūtyarthaḥ{8} sarvo maṇimayo maṇiḥ || 41 ||
41. - - - - - - - - - - - - -
{8. vṛddhyarthaḥ C. }
mokṣāya śāntaye caiva sphāṭiko maṇirucyate|
saubhāgye vaidrumaḥ kāryaḥ sautraḥ kāryastu muktaye || 42 ||
42. saitraḥ; tantunirmitaḥ|
śāntaye muktaye puṣṭyai tulasīmūlajo maṇiḥ|
sarvasiddhipradaḥ pādmo maṇiḥ śāṅkhaḥ śriyai mataḥ || 43 ||
43. - - - - - - - - - - - - - -
āyuḥprajāyaśodaḥ syānmauktiko maṇiruttamaḥ|
ādadyādekameteṣāṃ śubhakāle guṇādhike || 44 ||
44. - - - - - - - - - - -
asreṇa gandhatoyena kṣālayettadanantaram|
{9}śāṇakārpāsajorṇānāṃ kṛtvā sūtraṃ navaṃ dṛḍham || 45 ||
45. - - - - - - - - - - - - -
{9. B. omits four lines from here. }
triguṇaṃ triguṇīkṛtya caturdhā yathā dṛḍham|
kṣālayitvāsratoyena tenaiva grathayenmaṇīn || 46 ||
46. - - - - - - - - - - -
anūnānadhikāṃstulyānacalān grathitāntarān|
iṣṭasaṃkhyāmaṇiprotasūtrāntadvitayopamam||
maṇiṃ prakalpayenmerumakṣamālāvidhistvayam || 47 ||
47. meruḥ japasūtrapradhānagranthistho bṛhanmaṇiviśeṣaḥ|
iti {10}śrīpāñcarātrasāre lakṣmītantre bahiryāgaprakāśo{11} nāmaikonacatvāriṃśo'dhyāyaḥ
{10. śrīpañcarātra A.; śrīpāñcarātre B. }
{11. bahiryāgo A. }
********ityekonacatvāriṃśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 39

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: