Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 88 - Kapphiṇa

kapphiṇa iti 88|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme| tena khalu samayena dakṣiṇāpathe kalpo nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannaṃ priyamivaikaputrakaṃ rājyaṃ pālayati| so 'pareṇa samayena devyā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putro jāto 'bhinūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ| tasya jātau jātimahaṃ kṛtvā kapphiṇa iti nāmadheyaṃ vyavasthāpitam| kapphiṇo dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| yasminneva divase kapphiṇaḥ kumāro jātastasminneva divase aṣṭādaśānāmamātyasahasrāṇāṃ putrā jātāḥ sarve mahānagnāḥ| teṣāṃ pratinūpāṇi nāmāni vyavasthāpitāni||

yadrājā kalpaḥ kāladharmeṇa saṃyuktastasyātyayātkapphiṇaḥ kumāro rājye pratiṣṭhitaḥ tāni cāṣṭādaśāmātyasahasrāṇi sarvāṇyamātyatve niyuktāni|| athāpareṇa samayena rājā mahākapphiṇo 'ṣṭādaśāmātyasahasraparivṛto mṛgavadhāya nirgataḥ| purastātpṛṣṭhataśca sarvabalaughamavalokyāmātyānāmantrayate| asti bhavattaḥ kasyacidevaṃnūpo balaudhastadyathā mamaivaitarhīti|| tataḥ priyavādibhiramātyairabhihitam| deva nānyasya kasyaciditi|| atha madhyadeśādvaṇijo dakṣiṇāpathaṃ gatāḥ| tai rājño mahākapphiṇasya prābhṛtamupanītam| rājñā uktā bho vaṇijaḥ kastatra rājeti|| vaṇijaḥ kathayatti| deva keciddeśā gaṇādhīnāḥ kecidrājādhīnā iti|| yāvadrājñā mahākapphiṇena śrāvastyādiṣu ṣaṭsu mahānagareṣu dūtasaṃpreṣaṇaṃ kṛtam| yadyutthitā bhavatha nopaveṣṭavyaṃ śīghramāgattavyamanyathā va uttamena daṇḍena samanuśāsiṣyāmīti|| etadvacanamupaśrutya ṣaṇmahānagaravāsino rājāno bhītāstrastāḥ saṃvignā āhṛṣṭaromakūpāḥ saṃgamya samāgamya ekasamūhena śrāvastīmanuprāptāḥ| tato bhagavatsakāśaṃ gatāḥ| taissa vṛttātto bhagavato vistareṇa niveditaḥ| bhagavatā te samāśvāsitā uktāśca sa dūto matsakāśamānetavya iti|| tatastairdūtasya niveditam| astyasmākaṃ rājādhirājastaṃ tāvatpaśyeti||

tato bhagavatā dūtāgamanamavetya jetavanaṃ catūratnamayaṃ nirmitaṃ devānāmiva sudarśanaṃ nagaram| atra catvāro mahārājāno dauvārikāḥ sthāpitā airāvatasadṛśā hastino bālāhakasadṛśā aśvā nandīghoṣasadṛśā rathā vyāḍayakṣasadṛśā manuṣyāḥ svayaṃ ca bhagavatā cakravartiveṣo nirmitaḥ saptatālodgataṃ ca siṃhāsanaṃ yatra bhagavānniṣaṇaḥ| tato dūtastathāvidhāṃ śobhāṃ dṛṣṭvā paraṃ vismayamāpannaḥ|| tato bhagavatā lekhaṃ lekhayitvā sa dūto 'bhihitaḥ| kapphiṇo madvacanādvaktavyo lekhavācanasamakālameva yadyutthito bhavasi nopaveṣṭavyaṃ śīghramāgattavyam| athavā nāgacchasi ahameva mahatā balaudhena sārdhamāgamiṣyāmīti|| tato dūtena gatvā rājño mahākapphiṇasya lekhaṃ vācikaṃ ca yatsaṃdiṣṭaṃ tatsarvaṃ niveditam||

tataḥ kapphiṇo rājā aṣṭādaśāmātyagaṇasahasraparivṛto 'nupūrveṇa cañcūryamāṇaḥ śrāvastīmanuprāptaḥ| prātisīmāśca rājāno rājānaṃ mahākapphiṇaṃ pratyudgatāḥ| tairmahāsatkāreṇa nagaraṃ praveśitaḥ| mārgaśramaṃ prativinodya bhagavato niveditavattaḥ|| tato bhagavatā tasyāgamanamavetya jetavanaṃ catūratnamayaṃ nirmitaṃ devānāmiva sudarśanaṃ nagaraṃ yatra catvāro mahārājāno dauvārikā sthāpitā airāvatasadṛśā hastino bālāhakasadṛśā aśvā nandīghoṣasadṛśā rathā vyāḍayakṣasadṛśā manuṣyāḥ svayaṃ ca bhagavatā cakravartiveṣo nirmitassaptatālodgataṃ ca siṃhāsanaṃ sarvaṃ tathaiva nirmitam| tato rājā mahākapphiṇo jetavanaṃ praviṣṭaḥ| sahadarśanādasya yo nūpe nūpamada aiśvarya aiśvaryamadaḥ sa prativigataḥ| baladarpo 'dyāpi pratibādhata eva|| tato bhagavatā laukikaṃ cittamutpāditam| aho bata śakro devendra aindraṃ dhanurādāyāgacchatviti| sahacittotpādādbhagavataḥ śakro devendraḥ sārathiveṣeṇa aindraṃ dhunurupanāmayati| bhagavatā mahākapphiṇāsyopanāmitam| tacca rājā mahākapphiṇa utkraṣṭumapi na śaknoti kutaḥ punarāropayiṣyati|| tato bhagavatā saptāyobheryo nirmitāḥ svayaṃ ca tadvanurardhacandrākāreṇāropya śaraḥ kṣipto yena saptāyobheryaśchidrīkṛtāḥ| tataḥ śabdo nirgataḥ|

ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṃsāraṃ duḥkhasyāttaṃ kariṣyati||

sa ca śabdo yāvadakaniṣṭhāndevāngataḥ|| tato rājñaḥ kapphiṇasya yo 'bhūdbalamadaḥ sa prativigataḥ| tasya buddhirutpannā kimidamiti|| tato bhagavānrājño mahākapphiṇasya cittaprakāramupalakṣya rājaveṣamattardhāpya idaṃ sūtramārabdhavān||

daśabalasamanvāgato bhikṣavastathāgato 'rhansamyaksaṃbuddhaścarvaiśāradyaviśārada udāramārṣabhaṃ sthānaṃ pratijānīte brahmacaryaṃ pravartayati parṣadi samyaksiṃhanādaṃ nadati| yadutāsminsatīdaṃ bhavatyasyotpādidamutpadyate| yadutā 'vidyāpratyayāḥ saṃskārāḥ| saṃskārapratyayaṃ vijñānam| vijñānapratyayaṃ nāmanūpam| nāmanūpapratyayaṃ ṣaḍāyatanam| ṣaḍāyatanapratyayaḥ sparśaḥ| sparśapratyayā vedanā| vedanāpratyayā tṛṣṇā| tṛṣṇāpratyayamupādānam| upādānapratyayo bhavaḥ| bhavapratyayā jātiḥ| jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavatti| evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati|| yadutāsminnasatīdaṃ na bhavati asya nirodhādidaṃ nirudhyate| yadutāvidyānirodhātsaṃskāranirodhaḥ| saṃskāranirodhādvijñānanirodhaḥ| vijñānanirodhānnāmanūpanirodhaḥ| nāmanūpanirodhātṣaḍāyatananirodhaḥ| ṣaḍāyatananirodhātsparśanirodhaḥ| sparśanirodhādvedanānirodhaḥ| vedanānirodhāttṛṣṇānirodhaḥ| tṛṣṇānirodhādupādānanirodhaḥ| upādānanirodhādbhavanirodhaḥ| bhavanirodhājjātinirodhaḥ| jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyā nirudhyatte| evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati|| svākhyāto me bhikṣavo dharma uttāno vivṛtaśchinnaplotiko yāvaddevamanuṣyebhyaḥ samyaksuprakāśitaḥ| evaṃ svākhyāte me dharma uttāne vivṛte chinnaplotike yāvaddevamanuṣyebhyaḥ samyaksuprakāśite yāvadalameva bhikṣavaḥ śraddhāpravrajitena kulaputreṇa alaṃ yogāya alamapramādāya alaṃ śāstuḥ śāsane yogamāpattuṃ kāmaṃ tvaksnāyvasthyavatiṣṭhatāṃ pariśuṣyatu śarīrānmāṃsaśoṇitam| atha ca punaryattadārabdhavīryeṇa prāptavyaṃ sthāmavatā vīryavatotsāhinā dṛḍhaparākrameṇānikṣiptadhureṇa kuśaleṣu dharmeṣu tadvahanānuprāptā na vīryasya sraṃsanaṃ bhaviṣyati|| tatkasya hetoḥ| duḥkhaṃ hi kusīdo viharati vyavakīrṇaḥ pāpakairakuśalairdharmaiḥ sāṃkleśikaiḥ paunarbhavikaiḥ sajvarairduḥkhavipākairāyatyāṃ jātijarāmaraṇīyairmahataścārthasya parihāṇirbhavati| ārabdhavīryastu sukhaṃ viharatyavyavakīrṇaḥ pāpakairakuśalairdharmaiḥ sāṃkleśikaiḥ paunarbhavikaiḥ sajvarairduḥkhavipākairāyatyāṃ jātijarāmaraṇīyairmahataścārthasya pāripūrirbhavati|| maṇḍapeyamidaṃ pravacanaṃ yaduta śāstā ca saṃmukhībhūto dharmaśca deśyata aupaśamikaḥ pārinirvāṇikaḥ saṃbodhigāmī sugatapraveditaḥ| tasmāttarhi bhikṣava ātmārthaṃ ca samanupaśyadbhiḥ parārthaṃ cobhayārthaṃ cedaṃ pratisaṃśikṣitavyam| kaccinnaḥ pravrajyā amoghā bhaviṣyati saphalā sukhodayā sukhavipākā yeṣāṃ ca paribhokṣyāmahe cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṃsteṣāṃ ca te kārāḥ kṛtāḥ kaccidatyarthamahāphalā bhaviṣyatti mahānuśaṃsā mahādyutayo mahāvaistārā ityevaṃ vo bhikṣavaḥ śikṣitavyam||

asminkhalu dharmaparyāye bhāṣyamāṇe rājñā mahākapphiṇena aṣṭādaśāmātyagaṇasahasraparivāreṇa viṃśatiśikharasumadgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam| tato dṛṣṭasatyo bhagavacchāsane pravrajitaḥ| tena yujyamānena ghaṭamāne nedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ|

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta kapphiṇena karmāṇi kṛtāni yenābhinūpo darśanīyaḥ prāsādiko 'ṣṭādaśāmātyagaṇasahasraparivāro mahānagnabalaḥ pravrajya cārhattvaṃ sākṣātkṛtamiti|| bhagavānāha| kapphiṇenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| kapphiṇena karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvanyekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa bandhumatīṃ rājadhānīmupaniśritya viharati bandhumatīyake dāve|| yāvadanyatamena sārthavāhena mahāsamudrātprabhūtāni ratnānyānītāni| vipaśyī samyaksaṃbuddhaḥ saśrāvakasaṅghastraimāsyaṃ bhaktenopanimanttritaḥ vihāraṃ ca kārayitvā cāturdiśāya bhikṣusaṅghāya niryātita
kiṃ manyadhve bhikṣavo> yo 'sau sārthavāha eṣa evāsau kapphiṇo rājā tena kālena tena samayena| yadanena vipaśyī samyaksaṃbuddhaḥ saśrāvakasaṅghastraimāsyaṃ svāttargṛhe bhaktenopanimantritaḥ vihāraṃ ca kārayitvā cāturdiśāya bhikṣusaṅghāya niryātitā* * * * *|| aparāṇyapi bhikṣavaḥ kapphiṇena karmāṇi kṛtānyupacitāni| bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ mahānagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāttakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannaṃ dhārmiko dharmarājo dharmeṇa rājyaṃ kārayati| so 'pareṇa samayena saṃprāpte vasattakālasamaye saṃpuṣpite<ṣu>pādapeṣu haṃsakrauñcamayūraśukaśārikākokilajīvañjīvakanirghoṣite vanaṣaṇḍe aṣṭādaśāmātyagaṇasahasraparivṛta udyānaṃ nirgataḥ| tena tatrodyāne glānaḥ pratyekabuddho dṛṣṭaḥ| sa tena sāṃpreyabhojanena traimāsyamupasthitaḥ parinirvṛtasya ca śarīrastūpaṃ kārayitvā amātyagaṇasahāyena tailābhiṣeko dattaḥ| tena saparivāro mahānagnabalādhānena saṃvṛttaḥ|| bhūyaḥ kāśyape bhagavati pravrajito babhūva| tatrānenendriyaparipākaḥ kṛtaḥ| tenedānīmarhattvaṃ sākṣātkṛtam| iti bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣāva ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: