Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 89 - Bhadrika

bhadrika iti 89|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme||

yadā bhagavānṣaḍvarṣābhisaṃbuddho dvādaśavarṣanirgataḥ kapilavastu anuprāptastadā droṇodanāmṛtodanapramukhairanekaiḥ śākyasahasraiḥ satyadarśanaṃ kṛtaṃ sthāpayitvā rājānaṃ śuddhodanam|| tato rājā śuddhodanastāṃ putraśobhāṃ dṛṣṭvā paraṃ vismayamāpannaḥ| tasya buddhirutpannā| yadi me putro na pravrajito 'bhaviṣyatso 'yamabhaviṣyadrājā cakravartī caturattavijetā dhārmiko dharmarājaḥ| sa etarhi jaṭilapravrajitaparivāro na śobhate| yannvahaṃ śākyakulebhya ekaikaṃ pravrājayeyamiti|| tato rājñā śuddhodanena nagare ghaṇṭāvaghoṣaṇaṃ kāritaṃ sarvaśākyaiḥ saṃnnipattavyamiti| tataḥ sarvaśākyeṣu saṃnipatiteṣu rājā śuddhodanaḥ kathayati| śṛṇvattu bhavattaḥ śākyā yadi sarvārthasiddhaḥ kumāro na pravrajito 'bhaviṣyadyuṣmābhirevopasthānaṃ kṛtamabhaviṣyat| tadidānīmasya pravrajitasya ekaikena kulapuruṣeṇa śākyenopasthāyakena pravrajitavyamiti|| tato bhadrikāniruddharevatadevadattaprabhṛtīni pañca kumāraśatāni || teṣāmupālirnāma kalpaka upasthāpakastānpravrajitāndṛṣṭvā roditumārabdhaḥ|| tataḥ śākyaiḥ pṛṣṭaḥ| kimarthamupāle rudyata iti|| sa karuṇadīnavilambitairakṣarairuvāca| yūyaṃ pravrajitāḥ ko mamedānīṃ bhaktācchādanena paripālanaṃ kariṣyatīti|| tataḥ śākyā ūcuḥ| tena hyupāle paṭakaṃ prasārayeti|| tena paṭakaḥ prasāritaḥ| tataḥ śākyaiḥ śarīrāvalagnānāṃ hārārdhahāramaṇimuktāvaiḍūryakeyūrāṅgulīyakānāṃ mahātrāśiḥ kṛtaḥ|| tata upāleḥ kalpakasya tāndṛṣṭvā vicitraṃ cālaṅkāramabhivīkṣya yoniśo manasikāra utpannaḥ| ime tāvacchākyāḥ kulanūpayauvanavatto 'ttaḥpurāṇi imaṃ cālaṅkāraṃ kheṭavaṭutsṛjya pravrajitāḥ kimutāhamalpavibhava mala<ṅkāraṃ> gṛhaṃ neṣyāmi| alamanena| yannvahametānanupravrajeyamiti|| athopāliḥ kalpako yena bhagavāṃstenopasaṃkrāttaḥ| upasaṃkramya bhagavataḥ pādayornipatya bhagavattamidamavocat| yadi bhagavanmādṛśānāṃ pravrajyāsti labheyāhaṃ svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvaṃ careyamahaṃ bhagavato 'ttike brahmacaryamiti| tato bhagavatā ehibhikṣukayā pravrājitaḥ||

tato bhadrikapramukhāṇi pañca śākyaśatā bhikṣuveṣadhārīṇi buddhapramukhasya bhikṣusaṅghasya praṇāmaṃ kartuṃ pravṛttāni| te upāliṃ jñātvā kulanūpavibhavānvitatvānnecchattyupāleḥ praṇāmaṃ kartum|| tatra bhagavānāyuṣmattaṃ bhadrikamāmantrayate| bhadrika kartavyo 'sya praṇāmo yasmādidaṃ māmakaṃ śāsanaṃ na kulanūpayauvanaiśvaryacāturvarṇyaviśuddhimapekṣata iti|| tato mūlanikṛttā iva drumā bhadrikapramukhāṇi pañca śākyaśatāni dharmatāmavalambya pādayornipatitāni| teṣāṃ pādavandanasamakālameveyaṃ mahāpṛthivī ṣaḍvikāraṃ prakampitā||

tatrāyuṣmatā bhadrikeṇa yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ| sa ca mahātmā hīnadīnānukampī|| so 'pareṇa samayena pūrvāhne nivāsya pātracīvaramādāya śrāvastīṃ gocarāya prasthitaḥ| yāvadanyataracaṇḍālakaṭhinaṃ piṇḍāya praviṣṭaḥ|| tena khalu samayena rājā prasenajitkauśala ekapuṇḍarīkaṃ hastināgamabhiruhya dīrgheṇa cārāyaṇena sārathinā bhagavato darśanāya saṃprasthitaḥ| dadarśa rājā prasenajitkauśalo bhadrikaṃ śāttendriyaṃ śāttamānasaṃ parameṇa ca cittadamavyupaśamanasamanvāgataṃ pāṃsukūlaprāvṛtaṃ lūhaṃ piṇḍapātaṃ gṛhītvā tasmāccaṇḍālakaṭhinānnirgacchattaṃ dṛṣṭvā ca punardīrghaṃ cārāyaṇaṃ sārathimāmantrayate| syādayaṃ cārāyaṇa bhadriko bhikṣuḥ|| evaṃ yathā vadasi|| iti śrutvā rājā prasenajitkauśalaḥ saṃmohamāpannaḥ pṛthivyāṃ mūrchitaḥ patitaḥ| tato jalapariṣekapratyāgataprāṇacetaso labdhamānasaścārāyaṇena sārathinotthāpitaḥ||

tato rājā bhagavatsakāśamupasaṃkramya bhagavataḥ pādābhivandanaṃ kṛtvā bhagavattamuvāca| bhagavannadbhutaṃ me dṛṣṭam| asau bhadrikaḥ śākyarājaḥ pāṃsukūlaprāvṛto lūhaṃ piṇḍapātaṃ gṛhītvā devamanuṣyāvarjanakareṇātipraśātteneryāpathena piṇḍapātamādāya caṇḍālakaṭhinānnirgataḥ| tasya mamaitadabhavat| āścaryaṃ yāvatsuvinītaṃ bhagavacchāsanaṃ yatra nāmaivaṃvidhāḥ kumārāḥ sukhaidhitā evaṃvinītapracārāḥ saṃvṛttā iti|| bhagavānāha| aparamapi mahārāja bhadrikasyāścaryaṃ śṛṇu| ayaṃ mahārāja bhadriko 'raṇyagato vṛkṣamūlagato śūnyāgāragato trirudānayati| aho bata saukhyam| yadahamapravrajitaḥ sanrājakulamadhyagato 'mātyanaigamajānapadasusaṃrakṣitaḥ prākāraparikhādvārastūpābhinigūḍhaḥ pariśaṅkitahṛdayaḥ saṃvignaḥ samattataḥ śaṅkī nidrāṃ nāsādayāmi so 'hametarhi nirapekṣaḥ kāye jīvite ca sukhaṃ yatratatrastho viharāmīti||

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta bhadrikeṇa pūrvamanyāsu jātiṣu karmāṇi kṛtāni yenābhinūpo darśanīyaḥ prāsādika āḍhye rājakūle pratyājātaḥ pravrajya cārhattvaṃ sākṣātkṛtamiti|| bhagavānāha| bhadrikeṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| bhadrikeṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi api kalpaśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāmanyatamaḥ koṭṭamallakaḥ kṣutkṣāmaparigataśarīra itaścāmutaścānvāhiṇḍate| yāvadanyatarā dārikā pūpalikā ādāya gacchati| tatastena koṭṭamallakena dārikā pūpalikānāmarthe abhibhūtā| tato balādekāṃ pūpalikāmādāya tatastataḥ palāyitumārabdhaḥ| cāsya dārikā pṛṣṭhataḥ samanubaddhaiva| tato 'sau koṭṭamallakaḥ sahasā nadīcārikāmuttīrṇaḥ|| asati buddhānāmutpāde pratyekabuddhā loka utpadyatte hīnadīnānukampakāḥ prāttaśayanāsanabhaktā ekadakṣiṇīyā lokasya| tadānyataraḥ pratyekabuddhastasya koṭṭamallakasyāgrataḥ sthitaḥ| tataḥ koṭṭamallasya taṃ pratyekabuddhaṃ śātteryāpathaṃ dṛṣṭvā mahānprasādo jātaḥ| tena svaṃ vyasanamagaṇayya pratyekabuddhāya pūpalikā pratipāditā| tasya vipraharṣasaṃjananārthaṃ vitatapakṣa iva haṃsarājo gagaṇatalamabhyudgamya vicitrāṇi prātihāryāṇi vidarśayitumārabdhaḥ| tataḥ koṭṭamallakastadatyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ pādayornipatya praṇidhānaṃ kartumārabdhaḥ| yanme siddhavrato dakṣiṇīyaḥ pūpalikayā pratipādito 'nenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca yatra yatra jāyeya tatra tatroccakulīnaḥ syāmevaṃvidhānāṃ ca dharmāṇāṃ lābhī syāṃ pratiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ virāgayeyamiti||

bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena koṭṭamallako 'yamasau bhadrikaḥ| yattena pratyekabuddhaḥ pūpalikayā pratipāditastasya karmaṇo vipākenāḍhye śākye pratyāgataḥ|| bhūyaḥ kāśyape bhagavati pravrajito babhūva| tatrānena daśa varṣasahasrāṇi brahmacaryāvāsaḥ pratipālitaḥ| tenedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: