Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 87 - Śobhita

śobhita iti 87|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ kapilavastuni viharati nyagrodhārāme| kapilavastunyanyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā| sāṣṭānāṃ navānāṃ māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādiko 'tikrātto mānuṣavarṇamasaṃprāptaśca divyaṃ varṇam| tasya janmanyanekānyadbhutāni prādurbhūtāni yaiḥ kapilavastu nagaraṃ samattataḥ śobhitam| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya janmani kapilavastu nagaraṃ samattataḥ śobhitaṃ tasmādasya bhavatu śobhita iti nāmeti|| śobhito dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ krīḍanikābhyāṃ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||

sa yadā mahānsaṃvṛttastadā nyagrodhārāmaṃ gato bhagavato darśanāya| athāsau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanāccānena bhagavato 'ttike cittaṃ prasāditam| prasādajāto bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasya bhagavatāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā śobhitena dārakeṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam| sa dṛṣṭasatyo mātāpitarāvanujñāpyaṃ bhagavacchāsane pravrajitaḥ| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ|

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta śobhitena karmāṇi kṛtāni yenābhinūpo darśanīyaḥ prāsādiko 'tikrātto mānuṣavarṇamasaṃprāptaśca divyaṃ varṇaṃ janmani cāsyānekāni adbhutāni prādurbhūtāni yaiḥ kapilavastu nagaraṃ samattataḥ śobhitam|| bhagavānāha| śobhitenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| śobhitenaivakarmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyatīti| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe catvāriṃśadvarṣasahasrāyuṣi prajāyāṃ krakucchando nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ bhagavān| sa śobhāvatīṃ rājadhānīmupaniśritya viharati| tasya śobhena rājñā keśanakhastūpaḥ pratiṣṭhāpitaḥ|| yāvatkasmiṃścitparvaṇi pratyupasthite goṣṭhikā stūpasamīpaṃ gatāḥ| taistaṃ stūpaṃ dṛṣṭvā prasādajātaiḥ puṣpāropaṇaṃ kartumārabdham| tatraiko goṣṭhikaḥ kathayatyahaṃ na karomi mama vibhavo nāstīti| sa taiśca goṣṭhikamadhyānniṣkāsitaḥ| tasya vipratisāro jātaḥ| tena vicitrapuṣpasaṃgrahaṃ kṛtvā tasminneva stūpe puṣpāropaṇaṃ kṛtam||

bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena goṣṭhika āsīdyena vipratisārajātena krakucchandasya keśanakhastūpe puṣpāropaṇaṃ kṛtamayamasau śobhitaḥ| anyānyapi hi bhikṣavaḥ śobhitena karmāṇi kṛtānyupacitāni|| bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāmanyatamaḥ śreṣṭhī| tena glānaḥ pratyekabuddho dṛṣṭaḥ| tataḥ prasādajātena pādayornipatya piṇḍakena pratipāditaḥ paṭena cācchāditaḥ||

kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena śreṣṭhī ayaṃ śobhitaḥ| bhūyaḥ kāśyape bhagavati daridro 'bhūtkāṣṭhahārakaḥ| sa kāṣṭhānāmarthe parvatadaroṃ praviṣṭaḥ| tena stūpo dṛṣṭastatra ca stūpāṅgaṇe tṛṇāni jātāni| tatastena prasādajātena tṛṇānyutpāṭya saṃmārjanīṃ gṛhītvā stūpāṅgaṇaṃ ca saṃmṛṣṭam| tataḥ pādayornipatya praṇidhānaṃ kartumārabdhaḥ| anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena cābhinūpaḥ syāṃ darśanīyaḥ prāsādikaḥ anāgatāṃśca buddhānārāgayeyaṃ virāgayeyamiti||

bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena kāṣṭhahāraka āsīdayamevāsau śobhitaḥ| yadanena stūpāṅgaṇaṃ saṃmṛṣṭaṃ tena yatra yatra jātastatra tatrābhinūpo darśanīyaḥ prāsādikaḥ saṃvṛttaḥ| tenaiva hetunedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: