Panchatantra [sanskrit]

by Dr. Naveen Kumar Jha | 2016 | 13,828 words | ISBN-13: 9788193077962

The Sanskrit edition of the Panchatantra referencing the English translation and grammatical analysis. Written by Vishnu Sharma and possibly dating as early as 1200 BCE, the Panchatantra (or Pancatantra) represents a collection of short stories teaching basic ethical values and moral conduct that was commonly practiced in ancient Indian. Alternative titles: Śrīviṣṇuśarman Pañcatantra (श्रीविष्णुशर्मन् पञ्चतन्त्र, Śrī-viṣṇuśarman pancatantra, श्री-विष्णुशर्मन्, Sri-visnusarman)

Book 3 - Kākolūkīyam

(on crows and owls, Kakolukiyam)

na viśvaset pūrva-virodhitasya śatroś ca mitratvam upāgatasya |
dagdhāṃ guhāṃ paśya ulūka-pūrṇāṃ kāka-praṇītena hutāśanena || 1 ||
[Analyze grammar]

ya upekṣeta śatruṃ svaṃ prasarantaṃ yadṛcchayā |
rogaṃ cālasya-saṃyuktaḥ sa śanais tena hanyate || 2 ||
[Analyze grammar]

jāta-mātraṃ na yaḥ śatruṃ vyādhiṃ ca praśamaṃ nayet |
mahābalo 'pi tenaiva vṛddhiṃ prāpya sa hanyate || 3 ||
[Analyze grammar]

apṛṣṭenāpi vaktavyaṃ sacivenātra kiṃcana |
pṛṣṭena tu viśeṣeṇa vācyaṃ pathyaṃ mahīpateḥ || 4 ||
[Analyze grammar]

yo na pṛṣṭo hitaṃ brūte pariṇāme sukhāvaham |
mantro na priya-vaktā ca kevalaṃ sa ripuḥ smṛtam || 5 ||
[Analyze grammar]

tasmād ekāntam āsādya kāryo mantro mahīpate |
yena tasya vayaṃ kurmo niyamaṃ kāraṇaṃ tathā || 6 ||
[Analyze grammar]

balīyasi praṇamatāṃ kāle praharatām api |
sampado nāvagacchanti pratīpam iva nimnagāḥ || 7 ||
[Analyze grammar]

satyāḍhyo dhārmikaś cāryo bhrātṛ-saṅghātavān balī |
aneka-vijayī caiva sandheyaḥ sa ripur bhavet || 8 ||
[Analyze grammar]

sandhiḥ kāryo 'py anāryeṇa vijñāya prāṇa-saṃśayam |
prāṇaiḥ saṃrakṣitaiḥ sarvaṃ yato bhavati rakṣitam || 9 ||
[Analyze grammar]

aneka-yuddha-vijayī sandhānaṃ yasya gacchati |
tat-prabhāveṇa tasyāśu vaśaṃ gacchanty arātayaḥ || 10 ||
[Analyze grammar]

sandhim icchet samenāpi sandigdho vijayī yudhi |
na hi sāṃśayikaṃ kuryād ity uvāca bṛhaspatiḥ || 11 ||
[Analyze grammar]

sandigdho vijayo yuddhe janānām iha yuddhyatām |
upāya-tritayād ūrdhvaṃ tasmād yuddhaṃ samācaret || 12 ||
[Analyze grammar]

asandadhāno mānāndhaḥ samenāpi hato bhṛśam |
āmakumbham ivābhittvā nāvatiṣṭheta śaktimān || 13 ||
[Analyze grammar]

samaṃ śaktimatā yuddham aśaktasya hi mṛtyave |
vṛṣatkumbhaṃ yathā bhittvā tāvat tiṣṭhati śaktimān || 14 ||
[Analyze grammar]

bhūmir mitraṃ hiraṇyaṃ vā vigrahasya phala-trayam |
nāsty ekam api yady eṣāṃ vigrahaṃ na samācaret || 15 ||
[Analyze grammar]

khanann ākhu-bilaṃ siṃhaḥ pāṣāṇa-śakalākulam |
prāpnoti nakha-bhaṅgaṃ hi phalaṃ vā mūṣako bhavet || 16 ||
[Analyze grammar]

tasmān na syāt phalaṃ yatra puṣṭaṃ yuddhaṃ tu kevalam |
na hi tat svayam utpādyaṃ kartavyaṃ na kathañcana || 17 ||
[Analyze grammar]

balīyasā samākrānto vaitasīṃ vṛttim āśrayet |
vāñchann abhraṃśinīṃ lakṣmīṃ na bhaujaṅgī kadācana || 18 ||
[Analyze grammar]

kurvan hi vaitasīṃ vṛttiṃ prāpnoti mahatīṃ śriyam |
bhujaṅga-vṛttim āpanno vadham arhati kevalam || 19 ||
[Analyze grammar]

kaurmaṃ saṅkocam āsthāya prahārān api marṣayet |
kāle kāle ca matimān uttiṣṭhet kṛṣṇa-sarpavat || 20 ||
[Analyze grammar]

āgataṃ vigrahaṃ vidvān upāyaiḥ praśamaṃ nayet |
vijayasya hy anityatvād rabhasena na sampatet || 21 ||
[Analyze grammar]

balinā saha yoddhavyam iti nāsti nidarśanam |
prativātaṃ na hi ghanaḥ kadācid upasarpati || 22 ||
[Analyze grammar]

śatruṇā na hi sandadhyāt suśliṣṭenāpi sandhinā |
sutaptam api pānīyaṃ śamayaty eva pāvakam || 23 ||
[Analyze grammar]

satya-dharma-vihīnena na sandadhyāt kathañcana |
sugandhito 'py asādhutvād acirād yāti vikriyām || 24 ||
[Analyze grammar]

krūro lubdho 'laso 'satyaḥ pramādī bhīrur asthiraḥ |
mūḍho yodhāvamantā ca sukhocchedyo bhaved ripuḥ || 25 ||
[Analyze grammar]

caturthopāya-sādhye tu ripau sāntvam apakriyā |
svedyam āma-jvaraṃ prājñaḥ ko 'mbhasā pariṣiñcati || 26 ||
[Analyze grammar]

sāmavādāḥ sakopasya śatroḥ pratyuta dīpikāḥ |
prataptasyeva sahasā sarpiṣas toya-bindavaḥ || 27 ||
[Analyze grammar]

pramāṇābhyadhikasyāpi mahat-sattvam adhiṣṭhitaḥ |
padaṃ mūrdhni samādhatte kesarī matta-dantinaḥ || 28 ||
[Analyze grammar]

utsāha-śakti-sampanno hanyāc chatruṃ laghur gurum |
yathā kaṇṭhīravo nāgaṃ bhāradvājaḥ pracakṣate || 29 ||
[Analyze grammar]

māyayā śatravo vadhyā avadhyāḥ syur balena ye |
yathā strī-rūpam āsthāya hato bhīmena kīcakaḥ || 30 ||
[Analyze grammar]

mṛtyor ivogra-daṇḍasya rājño yānti vaśaṃ dviṣaḥ |
sarvaṃsahaṃ tu manyante tṛṇāya ripavaś ca tam || 31 ||
[Analyze grammar]

na jātu śamanaṃ yasya tejas tejasvi-tejasām |
vṛthā jātena kiṃ tena mātur yauvana-hāriṇā || 32 ||
[Analyze grammar]

yā lakṣmīr nānuliptāṅgī vair-śoṇita-kuṅkumaiḥ |
kāntāpi manasaḥ prītiṃ na sā dhatte manasvinām || 33 ||
[Analyze grammar]

ripu-raktena saṃsiktā tat-strī-netrāmbubhis tathā |
na bhūmir yasya bhūpasya kā ślāghā tasya jīvite || 34 ||
[Analyze grammar]

balotkaṭena duṣṭena maryādā-rahitena ca |
na sandhi-vigrahau naiva vinā yānaṃ praśasyate || 35 ||
[Analyze grammar]

dvidhākāraṃ bhaved yānaṃ bhavet prāṇārtha-rakṣaṇam |
ekam anyaj jigīṣoś ca yātrālakṣaṇam ucyate || 36 ||
[Analyze grammar]

kārttike vātha caitre vā vijigīṣoḥ praśasyate |
yānam utkṛṣṭa-vīryasya śatru-deśe na cānyadā || 37 ||
[Analyze grammar]

avaskanda-pradānasya sarve kālāḥ prakīrtitāḥ |
vyasane vartamānasya śatrocchidrānvitasya ca || 38 ||
[Analyze grammar]

svasthānaṃ sudṛḍhaṃ kṛtvā śūraiś cātair mahābalaiḥ |
para-deśaṃ tato gacchet praṇidhi-vyāptam agrataḥ || 39 ||
[Analyze grammar]

ajñātavī-vadhāsāra-toya-śasyo vrajet tu yaḥ |
para-rāṣṭraṃ na bhūyaḥ sa sva-rāṣṭram adhigacchati || 40 ||
[Analyze grammar]

tan na yuktaṃ prabho kartuṃ dvitīyaṃ yānam eva ca |
na vigraho na sandhānaṃ balinā tena pāpinā || 41 ||
[Analyze grammar]

yad apasarati meṣaḥ kāraṇaṃ tat prahartuṃ mṛga-patir api kopāt saṅkucaty utpatiṣṇuḥ |
hṛdaya-nihita-bhāvā gūḍha-mantra-pracārāḥ kim api vigaṇayanto buddhimantaḥ sahante || 42 ||
[Analyze grammar]

balavantaṃ ripuṃ dṛṣṭvā deśa-tyāgaṃ karoti yaḥ |
yudhiṣṭhira ivāpnoti punar jīvan sa medinīm || 43 ||
[Analyze grammar]

yudhyate'haṅkṛtiṃ kṛtvā durbalo yo balīyasā |
sa tasya vāñchitaṃ kuryād ātmanaś ca kula-kṣayam || 44 ||
[Analyze grammar]

nakraḥ sva-sthānam āsādya gajendram api karṣati |
sa eva pracyutaḥ sthānāc chunāpi paribhūyate || 45 ||
[Analyze grammar]

abhiyukto balavatā tiṣṭhan durge prayatnavān |
tatrasthaḥ suhṛdāhvānaṃ kurvītātma-vimuktaye || 46 ||
[Analyze grammar]

yo ripor āgamaṃ śrutvā bhaya-santrasta-mānasaḥ |
sva-sthānaṃ hi tyajet tatra na tu bhūyo viśec ca saḥ || 47 ||
[Analyze grammar]

daṃṣṭrā-virahitaḥ sarpo mada-hīno yathā gajaḥ |
sthāna-hīnas tathā rājā gamyaḥ syāt sarva-jantuṣu || 48 ||
[Analyze grammar]

nija-sthāna-sthito 'py ekaḥ śataṃ yoddhuṃ sahen naraḥ |
śaktānām api śatrūṇāṃ tasmāt sthānaṃ na santyajet || 49 ||
[Analyze grammar]

tasmād durgaṃ dṛḍhaṃ kṛtvā subhaṭāsāra-saṃyutam |
prākāra-parikhā-yuktaṃ śastrādibhir alaṅkṛtam || 50 ||
[Analyze grammar]

tiṣṭhen madhya-gato nityaṃ yuddhāya kṛta-niścayaḥ |
jīvan samprāptsyati rājyaṃ mṛto vā svargam eṣyati || 51 || (yugmakam)
[Analyze grammar]

balināpi na bādhyante laghavo 'py eka-saṃśrayāḥ |
vipakṣeṇāpi marutā yathaika-sthāna-vīrudhāḥ || 52 ||
[Analyze grammar]

mahān apy ekajo vṛkṣaḥ balavān supratiṣṭhitaḥ |
prasahya iva vātena śakyo dharṣayituṃ yataḥ || 53 ||
[Analyze grammar]

atha ye saṃhatā vṛkṣā sarvataḥ supratiṣṭhitāḥ |
te na raudrānilenāpi hanyante hy eka-saṃśrayāt || 54 ||
[Analyze grammar]

evaṃ manuṣyam apy ekaṃ śauryeṇāpi samanvitam |
śakyaṃ dviṣanto manyante hiṃsanti ca tataḥ param || 55 ||
[Analyze grammar]

asahāyaḥ samartho 'pi tejasvī kiṃ kariṣyati |
nirvāte jvalito vahniḥ svayam eva praśāmyati || 56 ||
[Analyze grammar]

saṅgatiḥ śreyasī puṃsāṃ sva-pakṣe ca viśeṣataḥ |
tuṣair api paribhraṣṭā na prarohanti taṇḍulāḥ || 57 ||
[Analyze grammar]

vanāni dahato vahneḥ sakhī bhavati mārutaḥ |
sa eva dīpa-nāśāya kṛśe kasyāsti sauhṛdam || 58 ||
[Analyze grammar]

saṅghātavān yathā veṇur niviḍair veṇubhir vṛtaḥ |
na śakyeta samucchettuṃ durbalo 'pi yathā nṛpaḥ || 59 ||
[Analyze grammar]

mahājanasya samparkaḥ kasya nonnati-kārakaḥ |
padma-patra-sthitaṃ toyaṃ dhatte muktā-phala-śriyam || 60 ||
[Analyze grammar]

aviśvāsaṃ sadā tiṣṭhet sandhinā vigraheṇa ca |
dvaidhī-bhāvaṃ samāśritya pāpe śatrau balīyasi || 61 ||
[Analyze grammar]

ucchedyam api vidvāṃso vardhayanty arim ekadā |
guḍena vardhitaḥ śleṣmā yato niḥśeṣatāṃ vrajet || 62 ||
[Analyze grammar]

strīṇāṃ śatroḥ kumitrasya paṇya-strīṇāṃ viśeṣataḥ |
yo bhaved eka-bhāvo 'tra na sa jīvati mānavaḥ || 63 ||
[Analyze grammar]

kṛtyaṃ deva-dvijātīnām ātmanaś ca guros tathā |
eka-bhāvena kartavyaṃ śeṣaṃ dvaidha-samāśritam || 64 ||
[Analyze grammar]

eko bhāvaḥ sadā śasto yatīnāṃ bhāvitātmanām |
śrī-lubdhānāṃ na lokānāṃ viśeṣeṇa mahī-bhujām || 65 ||
[Analyze grammar]

gāvo gandhena paśyanti vedaiḥ paśyanti vai dvijāḥ |
cārai paśyanti rājānaś cakṣurbhyām itare janāḥ || 66 ||
[Analyze grammar]

yas tīrthāni nije pakṣe para-pakṣe viśeṣataḥ |
guptaiś cārair nṛpo vetti na sa durgatim āpnuyāt || 67 ||
[Analyze grammar]

kaccid aṣṭadaśāny eṣu sva-pakṣe daśa pañca ca |
tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ || 68 ||
[Analyze grammar]

vaidya-sāṃvatsarācāryāḥ sva-pakṣe'dhikṛtāś carāḥ |
tathāhi-tuṇḍikonmattāḥ sarvaṃ jānanti śatruṣu || 69 ||
[Analyze grammar]

kṛtvā kṛtya-vidas tīrtheṣv antaḥ praṇidhayaḥ padam |
vidāṅkurvantu mahatas talaṃ vidviṣad-ambhasaḥ || 70 ||
[Analyze grammar]

yo na rakṣati vitrastān pīḍyamānān paraiḥ sadā |
jantūn pārthiva-rūpeṇa sa kṛtānto na saṃśayaḥ || 71 ||
[Analyze grammar]

yadi na syān narapatiḥ samyaṅ netāḥ tataḥ prajāḥ |
akarṇadhārā jaladhau viplaveteha naur iva || 72 ||
[Analyze grammar]

ṣaḍ imān puruṣo jahyād bhinnāṃ nāvam ivārṇave |
apravaktāram ācāryam anadhīyānam ṛtvijam || 73 ||
[Analyze grammar]

arakṣitāraṃ rājānaṃ bhāryāṃ cāpirya-vādinīm |
grāma-kāmaṃ ca gopālaṃ vana-kāmaṃ ca nāpitam || 74 || (yugmam)
[Analyze grammar]

narāṇāṃ nāpito dhūrtaḥ pakṣiṇāṃ caiva vāyasaḥ |
daṃṣṭriṇāṃ ca śṛgālas tu śvebhikṣus tapasvinām || 75 ||
[Analyze grammar]

bahudhā bahubhiḥ sārdhaṃ cintitāḥ sunirūpitāḥ |
kathañcin na vilīyante vidvadbhiś cintitā nayāḥ || 76 ||
[Analyze grammar]

vakra-nāsaṃ sujihmākṣaṃ krūram apriya-darśanam |
akruddhasyedṛśaṃ vaktraṃ bhavet kruddhasya kīdṛśam || 77 ||
[Analyze grammar]

svabhāva-raudram atyugraṃ krūram apriya-vādinam |
ulūkaṃ nṛpatiṃ kṛtvā kā naḥ siddhir bhaviṣyati || 78 ||
[Analyze grammar]

eka eva hitārthāya tejasvī pārthivo bhuvaḥ |
yugānta iva bhāsvanto bahavo 'tra vipattaye || 79 ||
[Analyze grammar]

gurūṇāṃ nāma-mātre'pi gṛhīte svāmi-sambhave |
duṣṭānāṃ purataḥ kṣemaṃ tat-kṣaṇād eva jāyate || 80 ||
[Analyze grammar]

vyapadeśena mahatāṃ siddiḥ sañjāyate parā |
śaśino vyapadeśena vasanti śaśakāḥ sukham || 81 ||
[Analyze grammar]

spṛśann api gajo hanti jighrann api bhujaṅgamaḥ |
hasann api nṛpo hanti mānayann api durjanaḥ || 82 ||
[Analyze grammar]

tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet |
grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet || 83 ||
[Analyze grammar]

kṣemyāṃ śasya-pradāṃ nityaṃ paśu-vṛddhi-karīm api |
parityajen nṛpo bhūmim ātmārtham avicārayan || 84 ||
[Analyze grammar]

āpad-arthe dhanaṃ rakṣed dārān rakṣed dhanair api |
ātmānaṃ satataṃ rakṣed dārair api dhanair api || 85 ||
[Analyze grammar]

nirviṣeṇāpi sarpeṇa kartavyā mahatī phaṭā |
viṣaṃ bhavatu mā vāstu phaṭāṭopo bhayaṅkaraḥ || 86 ||
[Analyze grammar]

sākāro niḥspṛho vāgmī nānā-śāstra-vicakṣaṇaḥ |
para-cittāvagantā ca rājño dūtaḥ sa iṣyate || 87 ||
[Analyze grammar]

yo mūrkhaṃ laulya-sampannaṃ rāja-dvārikam ācaret |
mithyā-vādaṃ viśeṣeṇa tasya kāryaṃ na sidhyati || 88 ||
[Analyze grammar]

udyateṣv api śastreṣu bandhu-varga-vadheṣv api |
puruṣāṇy api jalpanto vadhyā dūtā na bhūbhujā || 89 ||
[Analyze grammar]

kṣudram alasaṃ kāpuruṣaṃ vyasaninam akṛtajñaṃ jīvita-kāmaḥ |
pṛṣṭha-pralapana-śīlaṃ svāmitve nābhiyojayet || 90 ||
[Analyze grammar]

kṣudram arthapatiṃ prāpya nyāyānveṣaṇa-tat-parau |
ubhāv api kṣayaṃ prāptau purā śaśaka-piñjalau || 91 ||
[Analyze grammar]

na tādṛg jāyate saukhyam api svarge śarīriṇām |
dāridrye'pi hi yādṛk syāt sva-deśe sva-pure gṛhe || 92 ||
[Analyze grammar]

vāpī-kūpa-taḍāgānāṃ devālaya-kujanmanām |
utsargāt parataḥ svāmyam api kartuṃ na śakyate || 93 ||
[Analyze grammar]

pratyakṣaṃ yasya yad bhuktaṃ kṣetrādyaṃ daśa vatsarān |
tatra bhuktiḥ pramāṇaṃ syād na sākṣī nākṣarāṇi vā || 94 ||
[Analyze grammar]

mānuṣāṇām ayaṃ nyāyo munibhiḥ parikīrtitaḥ |
tiraścāṃ ca vihaṅgānāṃ yāvad eva samāśrayaḥ || 95 ||
[Analyze grammar]

anityāni śarīrāṇi vibhavo naiva śāśvataḥ |
nityaṃ saṃnihito mṛtyuḥ kartavyo dharma-saṃgrahaḥ || 96 ||
[Analyze grammar]

yasya dharma-vihīnāni dināny āyānti yānti ca |
sa lohakāra-bhastreva śvasann api na jīvati || 97 ||
[Analyze grammar]

nācchādayati kaupīnaṃ na daṃśa-maśakāpaham |
śunaḥ-puccham iva vyarthaṃ pāṇḍityaṃ dharma-varjitam || 98 ||
[Analyze grammar]

pulākā iva dhānyeṣu pūtikā iv pakṣiṣu |
maśakā iva martyeṣu yeṣāṃ dharmo na kāraṇam || 99 ||
[Analyze grammar]

śreyaḥ puṣpa-phalaṃ vṛkṣād dadhnaḥ śreyo ghṛtaṃ smṛtam |
śreyas tailaṃ ca puṇyākāc chreyān dharmas tu mānuṣāt || 100 ||
[Analyze grammar]

sṛṣṭā mūtra-purīṣārtham āhārāya ca kevalam |
dharma-hīnāḥ parārthāya puruṣāḥ paśavo yathā || 101 ||
[Analyze grammar]

sthairyaṃ sarveṣu kṛtyeṣu śaṃsanti naya-paṇḍitāḥ |
bahv-antarāya-yuktasya dharmasya tvaritā gatiḥ || 102 ||
[Analyze grammar]

saṅkṣepāt kathyate dharmo janāḥ kiṃ vistareṇa vaḥ |
paropakāraḥ puṇyāya pāpāya para-pīḍanam || 103 ||
[Analyze grammar]

śrūyatāṃ dharma-sarvasvaṃ śrutvā caivāvadhāryatām |
ātmanaḥ pratikūlāni pareṣāṃ na samācaret || 104 ||
[Analyze grammar]

ahiṃsā-pūrvako dharmo yasmāt sarva-hite rataḥ |
yūkā-mat-kuṇa-daṃśādīṃs tasmāt tān api rakṣayet || 105 ||
[Analyze grammar]

hiṃsakāny api bhūtāni yo hiṃsati sa nirghṛṇaḥ |
sa yāti narakaṃ ghoraṃ kiṃ punar yaḥ śubhāni ca || 106 ||
[Analyze grammar]

vṛkṣāṃś chittvā paśūn hatvā kṛtvā rudhira-kardamam |
yady evaṃ gamyate svargaṃ narakaṃ kena gamyate || 107 ||
[Analyze grammar]

mānād vā yadi vā lobhāt krodhād vā yadi vā bhayāt |
yo nyāyam anyathā brūte sa yāti narakaṃ naraḥ || 108 ||
[Analyze grammar]

pañca paśv-anṛte hanti daśa hanti gavānṛte |
śataṃ kanyānṛte hanti sahasraṃ puruṣānṛte || 109 ||
[Analyze grammar]

upaviṣṭaḥ sabhā-madhye yo na vakti sphuṭaṃ vacaḥ |
tasmād dūreṇa sa tyājyo na yo vā kīrtayed ṛtam || 110 ||
[Analyze grammar]

rohate sāyakair viddhaṃ chinnaṃ rohati cāsinā |
vaco duruktaṃ bībhatsaṃ na prarohati vāk-kṣatam || 111 ||
[Analyze grammar]

adeśa-kālajñam anāyati-kṣamaṃ yad apriyaṃ lāghava-kāri cātmanaḥ |
yo 'trābravīt kāraṇa-varjitaṃ vaco na tad vacaḥ syād viṣam eva tad bhavet || 112 ||
[Analyze grammar]

balopapanno 'pi hi buddhimān naraḥ pare nayen na svayam eva vairitām |
bhiṣaṅ mamāstīti vicintya bhakṣayed akāraṇāt ko hi vicakṣaṇo viṣam || 113 ||
[Analyze grammar]

parivādaḥ pariṣadi na kathañcit paṇḍitena vaktavyaḥ |
satyam api tan na vācyaṃ yad uktam asukhāvahaṃ bhavati || 114 ||
[Analyze grammar]

suhṛdbhir āptair asakṛd-vicāritaṃ svayaṃ hi buddhyā pravicāritāśrayam |
karoti kāryaṃ khalu yaḥ sa buddhimān sa eva lakṣmyā yaśasāṃ ca bhājanam || 115 ||
[Analyze grammar]

bahu-buddhi-samāyuktāḥ suvijñānā balotkaṭān |
śaktā vañcayituṃ dhūrtā brāhmaṇaṃ chāgalad iva || 116 ||
[Analyze grammar]

śvāna-kukkuṭa-cāṇḍālāḥ sama-sparśāḥ prakīrtitāḥ |
rāsabhoṣṭrau viśeṣeṇa tasmāt tān naiva saṃspṛśet || 117 ||
[Analyze grammar]

tiryañcaṃ mānuṣaṃ vāpi yo mṛtaṃ saṃspṛśet kudhīḥ |
pañca-gavyena śuddhiḥ syāt tasya cāndrāyaṇena vā || 118 ||
[Analyze grammar]

yaḥ spṛśed rāsabhaṃ martyo jñānād ajñānato 'pi vā |
sa-cailaṃ snānam uddiṣṭaṃ tasya pāpa-praśāntaye || 119 ||
[Analyze grammar]

abhinava-sevaka-vinayaiḥ prāghuṇakoktair vilāsinīr uditaiḥ |
dhūrta-jana-vacana-nikarair iha kaścid avañcito nāsti || 120 ||
[Analyze grammar]

bahavo na viroddhavyā durjayā hi mahājanāḥ |
sphurantam api nāgendraṃ bhakṣayanti pipīlikāḥ || 121 ||
[Analyze grammar]

apasāra-samāyuktaṃ na yajñair durgam ucyate |
apasāra-parityaktaṃ durga-vyājena bandhanam || 122 ||
[Analyze grammar]

api prāṇa-samān iṣṭān pālitān lālitān api |
bhṛtyān yuddhe samutpanne paśyec chuṣkam ivendhanam || 123 ||
[Analyze grammar]

prāṇavad rakṣayed bhṛtyān svakāyam iva poṣayet |
sadaika-divasasyārthe yatra syād ripu-saṅgamaḥ || 124 ||
[Analyze grammar]

śatroḥ pracalane chidram ekam anyaṃ ca saṃśrayam |
kurvāṇo jāyate vaśyo vyagratve rāja-sevinām || 125 ||
[Analyze grammar]

vṛttim apy āśritaḥ śatrur avadhyaḥ syāj jigīṣuṇā |
kiṃ punaḥ saṃśrito durgaṃ sāmagryā parayā yutam || 126 ||
[Analyze grammar]

anārambho hi kāryāṇāṃ prathamaṃ buddhi-lakṣaṇam |
ārabdhasyānta-gamanaṃ dvitīyaṃ buddhi-lakṣaṇam || 127 ||
[Analyze grammar]

balīyasā hīna-balo virodhaṃ na bhūti-kāmo manasāpi vāñchet |
na vadhyate vetasa-vṛttir atra vyaktaṃ praṇāśo 'sti pataṅga-vṛtteḥ || 128 ||
[Analyze grammar]

balavantaṃ ripuṃ dṛṣṭvā sarvasvam api buddhimān |
dattvā hi rakṣayet prāṇān rakṣitais tair dhanaṃ punaḥ || 129 ||
[Analyze grammar]

hīnaḥ śatrur nihantavyo yāvan na balavān bhavet |
prāpta-sva-pauruṣa-balaḥ paścād bhavati durjayaḥ || 130 ||
[Analyze grammar]

kālo hi sakṛd abhyeti yan naraṃ kāla-kāṅkṣiṇam |
durlabhaḥ sa punas tena kāla-karmācikīrṣatā || 131 ||
[Analyze grammar]

kaścit kṣudra-samācāraḥ prāṇināṃ kāla-sannibhaḥ |
vicacāra mahāraṇye ghoraḥ śuni-lubdhakaḥ || 132 ||
[Analyze grammar]

bhūtān yo nānugṛhṇāti hy ātmanaḥ śaraṇāgatān |
bhūtārthās tasya naśyanti haṃsāḥ padma-vane yathā || 133 ||
[Analyze grammar]

śrūyate hi kapotena śatruḥ śaraṇam āgataḥ |
pūjitaś ca yathā-nyāyaṃ svaiś ca māṃsair nimantritaḥ || 134 ||
[Analyze grammar]

kaścid kṣudra-samācāraḥ prāṇināṃ kāla-sannibhaḥ |
vicacāra mahāraṇye ghoraḥ śakuni-lubdhakaḥ || 135 ||
[Analyze grammar]

naiva kaścit suhṛt tasya na sambandhī na bāndhavaḥ |
sa taiḥ sarvaiḥ parityaktas tena raudreṇa karmaṇā || 136 ||
[Analyze grammar]

ye nṛśaṃsā durātmanaḥ prāṇināṃ prāṇa-nāśakāḥ |
udvejanīyā bhūtānāṃ vyālā iva bhavanti te || 137 ||
[Analyze grammar]

sa pañjarakam ādāya pāśaṃ ca laguḍaṃ tathā |
nityam eva vanaṃ yāti sarva-prāṇi-vihiṃsakaḥ || 138 ||
[Analyze grammar]

anyedyur bhramatas tasya vane kāpi kapotikā |
jātā hasta-gatā tāṃ sa prākṣipat pañjcarāntare || 139 ||
[Analyze grammar]

tataḥ sa trasta-hṛdayaḥ kampamāno muhur muhuḥ |
anveṣayan paritrāṇam āsasāda vanaspatim || 141 ||
[Analyze grammar]

muhūrtaṃ paśyate yāvad viyad vimala-tārakam |
prāpya vṛkṣaṃ vadaty evaṃ yo 'tra tiṣṭhati kaścana || 142 ||
[Analyze grammar]

tasyāhaṃ śaraṇaṃ prāptaḥ sa paritrātu mām iti |
śītena bhidyamānaṃ ca kṣudhayā gata-cetanam || 143 ||
[Analyze grammar]

atha tasya taroḥ skandhe kapotaḥ suciroṣitaḥ |
bhāryā-virahitas tiṣṭhan vilalāpa suduḥkhitaḥ || 144 ||
[Analyze grammar]

vāta-varṣo mahān āsīn na cāgacchati me priyā |
tayā virahitaṃ hy etac chūnyam adya gṛhaṃ mama || 145 ||
[Analyze grammar]

pativratā pati-prāṇā patyuḥ priya-hite ratā |
yasya syād īdṛśī bhāryā dhanyaḥ sa puruṣo bhuvi || 146 ||
[Analyze grammar]

na gṛhaṃ gṛham ity āhur gṛhiṇī gṛham ucyate |
gṛhaṃ tu gṛhiṇī-hīnam araṇya-sadṛśaṃ matam || 147 ||
[Analyze grammar]

pañjara-sthā tataḥ śrutvā bhartur duḥkhānvitaṃ vacaḥ |
kapotikā susantuṣṭā vākyaṃ cedam athāha sā || 148 ||
[Analyze grammar]

na sā strīty abhimantavyā yasyāṃ bhartā na tuṣyati |
tuṣṭe bhartari nārīṇāṃ tuṣṭāḥ syuḥ sarva-devatāḥ || 149 ||
[Analyze grammar]

dāvāgninā vidagdheva sa-puṣpa-stavakā latā |
bhasmībhavatu sā nārī yasyāṃ bhartā na tuṣyati || 150 ||
[Analyze grammar]

mitaṃ dadāti hi pitā mitaṃ bhrātā mitaṃ sutaḥ |
amitasya hi dātāraṃ bhartāraṃ kā na pūjayet || 151 ||
[Analyze grammar]

śṛṇuṣvāvahitaḥ kānta yat te vakṣyāmy ahaṃ hitam |
prāṇair api tvayā nityaṃ saṃrakṣyaḥ śaraṇāgataḥ || 152 ||
[Analyze grammar]

eṣa śākunikaḥ śete tavāvāsaṃ samāśritaḥ |
śītārtaś ca kṣudhārtaś ca pūjām asmai samācara || 153 ||
[Analyze grammar]

yaḥ sāyam atithiṃ prāptaṃ yathā-śakti na pūjayet |
tasyāsau duṣkṛtaṃ dattvā sukṛtaṃ cāpakarṣati || 154 ||
[Analyze grammar]

mā cāsmai tvaṃ kṛthā dvaiṣaṃ baddhāneneti mat-priyā |
sva-kṛtair eva baddhāhaṃ prāktanaiḥ karma-bandhanaiḥ || 155 ||
[Analyze grammar]

dāridrya-roga-duḥkhāni bandhana-vyasanāni ca |
ātmāparādha-vṛkṣasya phalāny etāni dehinām || 156 ||
[Analyze grammar]

tasmāt tvaṃ dveṣam utsṛjya mad-bandhana-samudbhavam |
dharme manaḥ samādhāya pūjayainaṃ yathā-vidhi || 157 ||
[Analyze grammar]

tasyās tad-vacanaṃ śrutvā dharma-yukti-samanvitam |
upagamya tato 'dhṛṣṭaḥ kapotaḥ prāha lubdhakam || 158 ||
[Analyze grammar]

bhadra susvāgataṃ te'stu brūhi kiṃ karavāṇi te |
santāpaś ca na kartavyaḥ sva-gṛhe vartate bhavān || 159 ||
[Analyze grammar]

tasya tad-vacanaṃ śrutvā pratyuvāca vihaṅgamam |
kapota khalu śītaṃ me hima-trāṇaṃ vidhīyatām || 160 ||
[Analyze grammar]

sa gatvāṅgārakaṃ nītvā pātayāmāsa pāvakam |
tataḥ śuṣkeṣu parṇeṣu tam āśu samadīpayat || 161 ||
[Analyze grammar]

susandīptaṃ tataḥ kṛtvā tam āha śaraṇāgatam |
pratāpayasva viśrabdhaṃ sva-gātrāṇy atra nirbhayaḥ || 162 ||
[Analyze grammar]

udgatena ca jīvāmo vayaṃ sarve vanaukasaḥ |
na cāsti vibhavaḥ kaścin nāśaye yena te kṣudham || 163 ||
[Analyze grammar]

sahasraṃ bharate kaścic chatamanyo daśāparaḥ |
mama tv akṛta-puṇyasya kṣudrasyātmāpi durbharaḥ || 164 ||
[Analyze grammar]

ekasyāpy atither annaṃ yaḥ pradātuṃ na śaktimān |
tasyāneka-parikleśe gṛhe kiṃ vasataḥ phalam || 165 ||
[Analyze grammar]

tat tathā sādhayāmy etac charīraṃ duḥkha-jīvitam |
yathā bhūyo na vakṣyāmi nāstīty arthi-samāgame || 166 ||
[Analyze grammar]

sa ninindi kilātmānaṃ na tu taṃ lubdhakaṃ punaḥ |
uvāca tarpayiṣye tvāṃ muhūrtaṃ pratipālaya || 167 ||
[Analyze grammar]

evam uktvā sa dharmātmā prahṛṣṭenāntarātmanā |
tam agniṃ samparikramya praviveśa sva-veśmavat || 168 ||
[Analyze grammar]

tatas taṃ lubdhako dṛṣṭvā kṛpayā pīḍito bhṛśam |
kapotam agnau patitaṃ vākyam etad abhāṣata || 169 ||
[Analyze grammar]

yaḥ karoti naraḥ pāpaṃ na tasyātmā dhruvaṃ priyaḥ |
ātmanā hi kṛtaṃ pāpam ātmanaiva hi bhujyate || 170 ||
[Analyze grammar]

so 'haṃ pāpa-matiś caiva pāpa-karma-rataḥ sadā |
patiṣyāmi mahā-ghore narake nātra saṃśayaḥ || 171 ||
[Analyze grammar]

nūnaṃ mama nṛśaṃsasya pratyādarśaḥ sudarśitaḥ |
prayacchatā sva-māṃsāni kapotena mahātmanā || 172 ||
[Analyze grammar]

adya-prabhṛti dehaṃ svaṃ sarva-bhoga-vivarjitam |
toyaṃ svalpaṃ yathā grīṣmaḥ śoṣayiṣyāmy ahaṃ punaḥ || 173 ||
[Analyze grammar]

śīta-vātātapa-sahaḥ kṛśāṅgo malinas tathā |
upavāsair bahuvidhaiś cariṣye dharmam uttamam || 174 || tato yaṣṭiṃ śalākāṃ ca jālakaṃ pañjaraṃ tathā |
[Analyze grammar]

lubdhakena tato muktā dṛṣṭvāgnau patitaṃ patim |
kapotī vilalāpārtā śoka-santapta-mānasā || 176 ||
[Analyze grammar]

na kāryam adya me nātha jīvitena tvayā vinā |
dīnāyāḥ pati-hīnāyāḥ kiṃ nāryā jīvite phalam || 177 ||
[Analyze grammar]

māno darpas tv ahaṅkāraḥ kulaṃ pūjā ca bandhuṣu |
dāsa-bhṛtya-janeṣv ājñā vaidhavyena praṇaśyati || 178 ||
[Analyze grammar]

evaṃ vilapya bahuśaḥ kṛpaṇaṃ bhṛśa-duḥkhitā |
pativratā susandīptaṃ tam evāgniṃ viveśa sā || 179 ||
[Analyze grammar]

tato divyāmbara-dharā divyābharaṇa-bhūṣitā |
bhartāraṃ sā vimānasthaṃ dadarśa svaṃ kapotikā || 180 ||
[Analyze grammar]

so 'pi divya-tanur bhūtvā yathārtham idam abravīt |
aho mām anugacchantyā kṛtaṃ sādhu śubhe tvayā || 181 ||
[Analyze grammar]

tisraḥ koṭyo 'rdha-koṭī ca yāni romāṇi mānuṣe |
tāvat kālaṃ vaset svarge bhartāraṃ yānugacchati || 182 ||
[Analyze grammar]

kapota-dehaḥ sūryāste pratyahaṃ sukham anvabhūt |
kapota-dehavatsāsīt prāk puṇya-prabhavaṃ hitam || 183 ||
[Analyze grammar]

harṣāviṣṭas tato vyādho viveśa ca vanaṃ dhanam |
prāṇi-hiṃsāṃ parityajya bahu-nirvedavān bhṛśam || 184 ||
[Analyze grammar]

tatra dāvānalaṃ dṛṣṭvā viveśa viratāśayaḥ |
nirdagdha-kalmaṣo bhūtvā svarga-saukhyam avāptavān || 185 ||
[Analyze grammar]

yā mamodvijate nityaṃ sā mamādyāvagūhate |
priya-kāraka bhadraṃ te yan mamāsti harasva tat || 186 ||
[Analyze grammar]

hartavyaṃ te na paśyāmi hartavyaṃ ced bhaviṣyati |
punar apy āgamiṣyāmi yadīyaṃ nāvagūhate || 187 ||
[Analyze grammar]

śvetaṃ padaṃ śirasi yat tu śiroruhāṇāṃ sthānaṃ paraṃ paribhavasya tad eva puṃsām |
āropitāsthi-śakalaṃ parihṛtya yānti cāṇḍāla-kūpam iva dūrataraṃ taruṇyaḥ || 188 ||
[Analyze grammar]

gātraṃ saṅkucitaṃ gatir vigalitā dantāś ca nāśaṅgatā dṛṣṭir bhrāmyati rūpam apy upahataṃ vaktraṃ ca lālāyate |
vākyaṃ naiva karoti bāndhava-janaḥ patnī na śuśrūṣate dhik kaṣṭaṃ jarayābhibhūta-pūruṣaṃ putro 'py avajñāyate || 189 ||
[Analyze grammar]

śatravo 'pi hitārthaiva vivadantaḥ parasparam |
caureṇa jīvitaṃ dattaṃ rākṣasena tu go-yugam || 190 ||
[Analyze grammar]

parasparasya marmāṇi ye na rakṣanti jantavaḥ |
ta eva nidhanaṃ yānti valmīkodara-sarpavat || 191 ||
[Analyze grammar]

apūjyā yatra pūjyante pūjyānāṃ tu vimānanā |
trīṇi tatra pravartante durbhikṣaṃ maraṇaṃ bhayam || 192 ||
[Analyze grammar]

pratyakṣe'pi kṛte pāpe mūrkhaḥ sāmnā praśāmyati |
ratha-kāraḥ svakāṃ bhāryāṃ sajārāṃ śirasāvahat || 193 ||
[Analyze grammar]

yadi syāt pāvakaḥ śītaḥ proṣṇī vā śaśa-lāñchanaḥ |
strīṇāṃ tadā satītvaṃ syād yadi syād durjano hitaḥ || 194 ||
[Analyze grammar]

yac ca vedeṣu śāstreṣu na dṛṣṭaṃ na ca saṃśrutam |
tat sarvaṃ vetti loko 'yaṃ yat syād brahmāṇḍa-madhyagam || 195 ||
[Analyze grammar]

durdivase ghana-timire varṣati jalade mahāṭavī-prabhṛtau |
patyur videśa-gamane parama-sukhaṃ jaghana-capalāyāḥ || 196 ||
[Analyze grammar]

mitra-rūpā hi ripavaḥ sambhāvyante vicakṣaṇaiḥ |
ye hitaṃ vākyam utsṛjya viparītopasevinaḥ || 197 ||
[Analyze grammar]

santo 'py arthā vinaśyanti deśa-kāla-virodhinaḥ |
aprājñān mantriṇaḥ prāpya tamaḥ sūryodaye yathā || 198 ||
[Analyze grammar]

sūryaṃ bhartāram utsṛjya parjanyaṃ mārutaṃ girim |
sva-jātiṃ mūṣikā prāptā svajātir duratikramā || 199 ||
[Analyze grammar]

yady asya vihitaṃ bhojyaṃ na tat tasya praduṣyati |
abhakṣye bahu-doṣaḥ syāt tasmāt kāryo na vyatyayaḥ || 200 ||
[Analyze grammar]

bhakṣyaṃ yathā dvijātīnāṃ madyapānāṃ yathā haviḥ |
abhakṣyaṃ bhakṣyatām eti tathānyeṣām api dvija || 201 ||
[Analyze grammar]

bhakṣyaṃ bhakṣyatāṃ śreya abhakṣyaṃ tu mahad agham |
tat kathaṃ māṃ vṛthācāra tvaṃ daṇḍayitum arhasi || 202 ||
[Analyze grammar]

samaḥ śatrau ca mitre ca sama-loṣṭāśma-kāñcanaḥ |
suhṛn-mitre hy udāsīno madhyastho dveṣya-bandhuṣu |
sādhuṣv api ca pāpeṣu sama-buddhir viśiṣyate || 203 ||
[Analyze grammar]

sādhūnāṃ niravadyānāṃ sadācāra-vicāriṇām |
yogī yuñjīta satataṃ satatam ātmānaṃ rahasi sthitaḥ || 204 ||
[Analyze grammar]

muñca muñca pataty eko mā muñceti dvitīyakaḥ |
ubhayoḥ patanaṃ dṛṣṭvā maunaṃ sarvārtha-sādhanam || 205 ||
[Analyze grammar]

sañcarantīha pāpāni yugeṣv anyeṣu dehinām |
kalau tu pāpa-saṃyukte yaḥ karoti sa lipyate || 206 ||
[Analyze grammar]

āsanāc chayanād yānāt saṃgateś cāpi bhojanāt |
kṛte sañcarate pāpaṃ taila-bindur ivāmbhasi || 207 ||
[Analyze grammar]

janitā copanetā ca yas tu vidyāṃ prayacchati |
anna-dātā bhaya-trātā pañcaite pitaraḥ smṛtāḥ || 208 ||
[Analyze grammar]

anūḍhā mandire yasya rajaḥ prāpnoti kanyakā |
patanti pitaras tasya svarga-sthā api tair guṇaiḥ || 209 ||
[Analyze grammar]

varaṃ varayate kanyā mātā vittaṃ pitā śrutam |
bāndhavāḥ kulam icchanti miṣṭānnam itare janāḥ || 210 ||
[Analyze grammar]

yāvan na lajjate kanyā yāvat krīḍati pāṃsunā |
yāvat tiṣṭhati go-mārge tāvat kanyāṃ vivāhayet || 211 ||
[Analyze grammar]

mātā caiva pitā caiva jyeṣṭha-bhrātā tathaiva ca |
trayas te narakaṃ yānti dṛṣṭvā kanyāṃ rajasvalām || 212 ||
[Analyze grammar]

kulaṃ ca śīlaṃ ca sanāthatāṃ ca vidyāṃ ca vittaṃ ca vapur vayaś ca |
etān guṇān saptān sapta parīkṣya deyā kanyā budhaiḥ śeṣam acintanīyam || 213 ||
[Analyze grammar]

aniṣṭaḥ kanyakāyā yo varo rūpānvito 'pi yaḥ |
yadi syāt tasya no deyā kanyā śreyo 'bhivāñchatā || 214 ||
[Analyze grammar]

hanyatām iti yenoktaṃ svāmino hita-vādinā |
sa evaiko 'tra sarveṣāṃ nīti-śāstrārtha-tattva-vit || 215 ||
[Analyze grammar]

pūrvaṃ tāvad ahaṃ mūrkho dvitīyaḥ paśu-bandhakaḥ |
tato rājā ca mantrī ca sarvaṃ vai mūrkha-maṇḍalam || 216 ||
[Analyze grammar]

anāgataṃ yaḥ kurute sa śobhate sa śocate yo na karoty anāgatam |
vane vasann eva jarām upāgato bilasya vācā na kadāpi hi śrutā || 217 ||
[Analyze grammar]

bhaya-santrasta-manasāṃ hasta-pādādikāḥ kriyāḥ |
pravartante na vāṇī ca vepathuś cādhiko bhavet || 218 ||
[Analyze grammar]

na dīrgha-darśino yasya mantriṇaḥ syur mahīpateḥ |
kramāyātā dhruvaṃ tasya na cirāt syāt parikṣayaḥ || 219 ||
[Analyze grammar]

mantri-rūpā hi ripavaḥ sambhāvyās te vicakṣaṇaiḥ |
ye santaṃ nayam utsṛjya sevante pratilomataḥ || 220 ||
[Analyze grammar]

amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti ca |
śubhaṃ vetty aśubhaṃ pāpaṃ bhadraṃ daiva-hato naraḥ || 221 ||
[Analyze grammar]

śīghra-kṛtyeṣu kāryeṣu vilambayati yo naraḥ |
tat kṛtyaṃ devatās tasya kopād vighnanty asaṃśayam || 222 ||
[Analyze grammar]

yasya yasya hi kāryasya phalitasya viśeṣataḥ |
kṣipram akriyamāṇasya kālaḥ pibati tat-phalam || 223 ||
[Analyze grammar]

vara-magnau pradīpte tu prapātaḥ puṇya-karmaṇām |
na cārijana-saṃsargo muhūrtam api sevitaḥ || 224 ||
[Analyze grammar]

kāryasyāpekṣayā bhuktaṃ viṣam apy amṛtāyate |
sarveṣāṃ prāṇināṃ yatra nātra kāryā vicāraṇā || 225 ||
[Analyze grammar]

upanata-bhaye yo yo mārgo hitārtha-karo bhavet- sa sa nipuṇayā buddhyā sevyo mahān kṛpaṇo 'pi vā |
karikara-nibhau jyāghātā kau mahāstra-viśāradau valaya-racitau strīvad bāhū kṛtau na kirīṭinā || 226 ||
[Analyze grammar]

śaktenāpi satā janena viduṣā kālāntarāpekṣiṇā vastavyaṃ khalu vākya-vajra-viṣame kṣudre'pi pāpe jane |
darvī-vyagra-kareṇa dhūma-malinenāyāsa-yukte ca bhīmenātibalena matsya-bhavane kiṃ noṣitaṃ sūdavat || 227 ||
[Analyze grammar]

yad vā tad vā viṣama-patitaḥ sādhu vā garhitaṃ vā kālāpekṣī hṛdaya-nihitaṃ buddhimān karma kuryāt |
kiṃ gāṇḍīva-sphurad-uru-guṇāsphālana-krūra-pāṇir nāsīl līlā-naṭana-vilasan mekhalī savyasācī || 228 ||
[Analyze grammar]

siddhiṃ prārthayatā janena viduṣā tejo nigṛhya svakaṃ sattvotsāhavatāpi daiva-vidhiṣu sthairyaṃ prakārya kramāt |
devendra-draviṇeśvarāntaka-samair apy anvito bhrātṛbhiḥ kiṃ kliṣṭaḥ suciraṃ virāṭa-bhavane śrīmān na dharmātmajaḥ || 229 ||
[Analyze grammar]

rūpābhijana-sampanno mādrī-putrau balānvitau |
gokarma-rakṣā-vyāpāre virāṭa-preṣyatāṃ gatau || 230 ||
[Analyze grammar]

rūpeṇāpratimena yauvana-guṇaiḥ śreṣṭhe kule janmanā kāntyā śrīr iva yātra sāpi vidaśāṃ kāla-kramād āgatā |
sairandhrīti sa-garvitaṃ yuvatibhiḥ sākṣepam ākhyātayā draupadyā nanu matsya-rāja-bhavane dhṛṣṭaṃ na kiṃ candanam || 231 ||
[Analyze grammar]

arito 'bhyāgato bhṛtyo duṣṭas tat-saṅga-tat-paraḥ |
apasarpa-sadharmatvān nityodvegī ca dūṣitaḥ || 232 ||
[Analyze grammar]

āsane śayane yāne pāna-bhojana-vastuṣu |
dṛṣṭvāntaraṃ pramatteṣu praharanty arayo 'riṣu || 233 ||
[Analyze grammar]

tasmāt sarva-prayatnena trivarga-nilayaṃ budhaḥ |
ātmānam ādṛto rakṣet pramādād dhi vinaśyati || 234 ||
[Analyze grammar]

santāpayanti kam apathya-bhujaṃ na rogā durmantriṇaṃ kam upayānti na nīti-doṣāḥ |
kaṃ śrīr na darpayati kaṃ na nihanti mṛtyuḥ kaṃ svīkṛtā na viṣayā paripīḍayanti || 235 ||
[Analyze grammar]

lubdhasya naśyati yaśaḥ piśunasya maitrī naṣṭa-kriyasya kula artha-parasya dharmaḥ |
vidyā-phalaṃ vyasaninaḥ kṛpaṇasya saukhyaṃ rājyaṃ pramatta-sacivasya narādhipasya || 236 ||
[Analyze grammar]

apamānaṃ puraskṛtya mānaṃ kṛtvā tu pṛṣṭhataḥ |
svārtham abhyuddharet prājñaḥ kārya-dhvaṃso hi mūrkhatā || 237 ||
[Analyze grammar]

skandhenāpi vahec chatruṃ kālam āsādya buddhimān |
mahatā kṛṣṇa-sarpeṇa maṇḍūkā bahavo hatāḥ || 238 ||
[Analyze grammar]

na tathā kariṇā yānaṃ turageṇa rathena vā |
nara-yānena vā yānaṃ yathā mandaviṣeṇa me || 239 ||
[Analyze grammar]

maṇḍūkā vividhā hy ete chala-pūrvopasādhitāḥ |
kiyantaṃ kālam akṣīṇā bhaveyuḥ khāditā mama || 240 ||
[Analyze grammar]

sarvam etad vijānāmi yathā vāhyo 'smi darduraiḥ |
kiñcit kālaṃ pratīkṣe'haṃ ghṛtāndho brāhmaṇo yathā || 241 ||
[Analyze grammar]

vane prajvalito vahnir dahan mūlāni rakṣati |
samūlonmūlanaṃ kuryād vāyur yo mṛdu-śītalaḥ || 242 ||
[Analyze grammar]

mahattvam etan mahatāṃ nayālaṅkāra-dhāriṇām |
na muñcanti yad ārabdhaṃ kṛcchre'pi vyasanodaye || 243 ||
[Analyze grammar]

prārabhyate na khalu vighna-bhayena nīcaiḥ prārabhya vighna-vihatā viramanti madhyāḥ |
vighnaiḥ sahasra-guṇitair api hanyamānāḥ prārabdham uttama-guṇā na parityajanti || 244 ||
[Analyze grammar]

ṛṇa-śeṣaṃ cāgni-śeṣaṃ ca śatru-śeṣaṃ tathaiva ca |
vyādhi-śeṣaṃ ca niḥśeṣaṃ kṛtvā prājño na sīdati || 245 ||
[Analyze grammar]

śastrair hatā na hi hatā ripavo bhavanti prajñā-hatās tu ripavaḥ suhatā bhavanti |
śastaṃ nihanti puruṣasya śarīram ekaṃ prajñā kulaṃ ca vibhavaś ca yaśaś ca hanti || 246 ||
[Analyze grammar]

prasarati matiḥ kāryārambhe dṛḍhībhavati smṛtiḥ svayam upanayann arthān mantro na gacchati viplavam |
sphurati saphalas tarkaś cittaṃ samunnatim aśnute bhavati ca ratiḥ ślāghye kṛtye narasya bhaviṣyataḥ || 247 ||
[Analyze grammar]

tyāgini śūre viduṣi ca saṃsarga-rucir jano guṇī bhavati |
guṇavati dhanaṃ dhanāc chrīḥ śrīmaty ājñā tato rājyam || 248 ||
[Analyze grammar]

tīkṣṇopāya-prāpti-gamyo 'pi yo 'rthas tasyāpy ādau saṃśrayaḥ sādhu yuktaḥ |
uttuṅgāgraḥ sāra-bhūto vanānāṃ mānyābhyarcya cchidyate pādapendraḥ || 249 ||
[Analyze grammar]

aniścitair adhyavasāya-bhīrubhir yatheṣṭa-saṃlāpa-rati-prayojanaiḥ |
phale visaṃvādam upāgatā giraḥ prayānti loke parihāsa-vastutām || 250 ||
[Analyze grammar]

śakṣyāmi kartum idam alpam ayatna-sādhyam anādaraḥ ka iti kṛtyam upekṣamāṇāḥ |
kecit pramatta-manasaḥ paritāpa-duḥkham āpat-prasaṅga-sulabhaṃ puruṣā prayānti || 251 ||
[Analyze grammar]

niḥsarpe baddha-sarpe vā bhavane suṣyate sukham |
sadā dṛṣṭa-bhujaṅge tu nidrā duḥkhena labhyate || 252 ||
[Analyze grammar]

vistīrṇa-vyavasāya-sādhya-mahatāṃ snighdopayuktāśiṣāṃ kāryāṇāṃ naya-sāhasonnati-matām icchāpad-ārohiṇām |
mānotseka-parākrama-vyasaninaḥ pāraṃ na yāvad-gatāḥ sāmarṣe hṛdaye'vakāśa-viṣayā tāvat kathaṃ nirvṛtiḥ || 253 ||
[Analyze grammar]

prajā na rañjayed yas tu rājā rakṣādibhir guṇaiḥ |
ajāgala-stanasyeva tasya rājyaṃ nirarthakam || 254 ||
[Analyze grammar]

guṇeṣu rāgo vyasaneṣv anādaro ratiḥ subhṛtyeṣu ca yasya bhūpateḥ |
ciraṃ sa bhuṅkte cala-cāmarāṃśukāṃ sitātapatrābharaṇāṃ nṛpa-śriyam || 255 ||
[Analyze grammar]

yadaiva rājye kriyate'bhiṣekas tadaiva buddhir vyasaneṣu yojyā |
ghaṭā hi rājñām abhiṣeka-kāle sahāmbhasaivāpadam udgiranti || 256 ||
[Analyze grammar]

rāmasya vrajanaṃ vane nivasanaṃ pāṇḍoḥ sutānāṃ vane vṛṣṇīnāṃ nidhanaṃ nalasya nṛpate rājyāt paribhraṃśanam |
nāṭyācāryakam arjunasya patanaṃ sañcintya laṅkeśvare sarve kāla-vaśāj jano 'tra sahate kaḥ kaṃ paritrāyate || 257 ||
[Analyze grammar]

kva sa daśarathaḥ svarge bhūtvā mahendra-suhṛd gataḥ kva sa jalanidher velāṃ baddhvā nṛpaḥ sagaras tathā |
kva sa karatalāj jāto vainyaḥ kva sūrya-tanur manuḥ nanu balavatā kālenaite prabodhya nimīlitāḥ || 258 ||
[Analyze grammar]

māndhātā kva gatas triloka-vijayī rājā kva satyavrataḥ devānāṃ nṛpatir gataḥ kva nahuṣaḥ sac-chāstravān keśavaḥ |
manyante sarathāḥ sa-kuñjara-varāḥ śakrāsanādhyāsinaḥ kālenaiva mahātmanā tv anukṛtāḥ kālena nirvāsitāḥ || 259 ||
[Analyze grammar]

sa ca nṛpatis te sacivās tāḥ pramadās tāni kānana-vanāni |
sa ca te ca tāś ca tāni ca kṛtānta-dṛṣṭāni naṣṭāni || 260 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Panchatantra Kākolūkīyam

Cover of edition (2016)

The Complete Pancatantra: Sanskrit Text with English Translation
by Dr. Naveen Kumar Jha (2016)

Buy now!
Cover of edition (2015)

Pancatantra of Visnusarman
by M. R. Kale (2015)

Buy now!
Cover of edition (2016)

Panchatantra in Simple Sanskrit
by Dr. Vishwas (2016)

Buy now!
Cover of edition (2020)

Panchatantram (Telugu)
by Tadanki Venkata Lakshmi Narasimha Rao (2020)

Published by J. P. Publications, Vijayawada; Throughout black & white Illustrations; 9788192053851.

Buy now!
Cover of edition (2010)

Panchatantram Bhashavyakhyanam (Malayalam)
by Dr. K.G. Sreelekha (2010)

Published by the University of Kerala.

Buy now!
Cover of edition (2017)

The Panchatantra Stories (Tamil)
by P. S. Aacharya (2017)

Published by Narmadha Pathippagam, Chennai.

Buy now!
Cover of Bengali edition

Panchatantrer Galpa (Bengali)
by Children's Book Trust (2014)

Throughout color Illustration; 9788170112730

Buy now!
Cover of Gujarati edition

Panchatantra in Gujarati (Comic)
by Anant Pai (2013)

[શિયાળા અને રણશિંગ પંચતંત્ર] Published by Amar Chitra Katha; Throughout Color Illustrations; 9789350853115

Buy now!
Like what you read? Consider supporting this website: