Panchatantra [sanskrit]

by Dr. Naveen Kumar Jha | 2016 | 13,828 words | ISBN-13: 9788193077962

The Sanskrit edition of the Panchatantra referencing the English translation and grammatical analysis. Written by Vishnu Sharma and possibly dating as early as 1200 BCE, the Panchatantra (or Pancatantra) represents a collection of short stories teaching basic ethical values and moral conduct that was commonly practiced in ancient Indian. Alternative titles: Śrīviṣṇuśarman Pañcatantra (श्रीविष्णुशर्मन् पञ्चतन्त्र, Śrī-viṣṇuśarman pancatantra, श्री-विष्णुशर्मन्, Sri-visnusarman)

Book 2 - Mitra-lābha

(the winning of friends)

asādhanā api prājñā buddhimanot bahu-śrutāḥ |
sādhayanty āśu kāryāṇi kākākhu-mṛga-kūrmavat || 1 ||
[Analyze grammar]

chāyā-supta-mṛgaḥ śakunta-nivahair viṣvag-vilupta-cchadaḥ kīṭair āvṛta-koṭaraḥ kapi-kulaiḥ skandhe kṛta-praśrayaḥ |
viśrabdhaṃ madhupair nipīta-kusumaḥ ślāghyaḥ sa eva drumaḥ sarvāṅgair bahu-sattva-saṅga-sukhado bhū-bhāra-bhūto 'paraḥ || 2 ||
[Analyze grammar]

jihvā-laulya-prasaktānāṃ jala-madhya-nivāsinām |
acintito vadho 'jñānāṃ mīnānām iva jāyate || 3 ||
[Analyze grammar]

paulastyaḥ katham anya-dāra-haraṇe doṣaṃ na vijñātavān rāmeṇāpi kathaṃ na hema-hariṇasyāsambhavo lakṣitaḥ |
akṣaiś cāpi yudhiṣṭhireṇa sahasā prāpto hy anarthaḥ kathaṃ pratyāsanna-vipatti-mūḍha-manasāṃ prāyo matiḥ kṣīyate || 4 ||
[Analyze grammar]

kṛtānta-pāśa-baddhānāṃ daivopahata-cetasām |
buddhayaḥ kubja-gāminyo bhavanti mahatām api || 5 ||
[Analyze grammar]

vyasaneṣv eva sarveṣu yasya buddhir na hīyate |
sa teṣāṃ pāram abhyeti tat-prabhāvād asaṃśayam || 6 ||
[Analyze grammar]

sampattau ca vipattau ca mahatām eka-rūpatā |
udaye savitā rakto raktaś cāsta-maye tathā || 7 ||
[Analyze grammar]

tantavo 'py āyatā nityaṃ tantavo bahulāḥ samāḥ |
bahūn bahutvād āyāsān sahantīty upamā satām || 8 ||
[Analyze grammar]

jālam ādāya gacchanti saṃhatāḥ pakṣiṇo 'py amī |
yāvac ca vivadiṣyante patiṣyanti na saṃśayaḥ || 9 ||
[Analyze grammar]

nahi bhavati yan na bhāvyaṃ bhavati ca bhāvyaṃ vināpi yatnena |
karatala-gatam api naśyati yasya hi bhavitavyatā nāsti || 10 ||
[Analyze grammar]

parāṅmukhe vidhau cet syāt kathañcid draviṇodayaḥ |
tat so 'nyad api saṅgṛhya yāti śaṅkha-nidhir yathā || 11 ||
[Analyze grammar]

sarveṣām eva martyānāṃ vyasane samupasthite |
vāṅ-mātreṇāpi sāhāyyaṃ mitrād anyo na sandadhe || 12 ||
[Analyze grammar]

daṃṣṭrā-virahitaḥ sarpo mada-hīno yathā gajaḥ |
sarveṣāṃ jāyate vaśyo durga-hīnas tathā nṛpaḥ || 13 ||
[Analyze grammar]

na gajānāṃ sahasreṇa na ca lakṣeṇa vājinām |
tat karma sidhyate rājñāṃ dureṇaikena yad raṇe || 14 ||
[Analyze grammar]

śatam eko 'pi sandhatte prākārastho dhanurdharaḥ |
tasmād durgaṃ praśaṃsanti nīti-śāstra-vido janāḥ || 15 ||
[Analyze grammar]

suhṛdaḥ sneha-sampannā locanānanda-dāyinaḥ |
gṛhe gṛhavatāṃ nityaṃ nāgacchanti mahātmanām || 16 ||
[Analyze grammar]

ādityasyodayaṃ tāta tāmbūlaṃ bhāratī kathā |
iṣṭā bhāryā sumitraṃ ca apūrvāṇi dine dine || 17 ||
[Analyze grammar]

suhṛdo bhavane yasya samāgacchanti nityaśaḥ |
citte ca tasya saukhyasya na kiñcit pratimaṃ sukham || 18 ||
[Analyze grammar]

yasmāc ca yena ca yadā ca yathā ca yac ca yāvac ca yatra ca śubhāśubham ātma-karma |
tasmāc ca tena ca tadā ca tathā ca tac ca tāvac ca tatra ca kṛtānta-vaśād upaiti || 19 ||
[Analyze grammar]

ardhārdhād yojana-śatād āmiṣaṃ vīkṣate khagaḥ |
so 'pi pārśva-sthitaṃ daivād bandhanaṃ na ca paśyati || 20 ||
[Analyze grammar]

ravi-niśākarayor graha-pīḍanaṃ gaja-bhujaṅga-vihaṅgama-bandhanam |
matimatāṃ ca nirīkṣya daridratā vidhir aho balavān iti me matiḥ || 21 ||
[Analyze grammar]

vyomaikānta-vicāriṇo 'pi vihagāḥ samprāpnuvanty āpadaṃ badhyante nipuṇair agādha-salilān mīnāḥ samudrād api |
durnītaṃ kim ihāsti kiṃ ca sukṛtaṃ kaḥ sthāna-lābhe guṇaḥ kālaḥ sarva-janān prasārita-karo gṛhṇāti dūrād api || 22 ||
[Analyze grammar]

yaḥ saṃmānaṃ sadā dhatte bhṛtyānāṃ kṣitipo 'dhikam |
vittābhāve'pi taṃ dṛṣṭvā te tyajanti na karhicit || 23 ||
[Analyze grammar]

viśvāsaḥ sampadāṃ mūlaṃ tena yūthapatir gajaḥ |
siṃho mṛgādhipatye'pi na mṛgaiḥ parivāryate || 24 ||
[Analyze grammar]

sadācāreṣu bhṛtyeṣu saṃsīdatsu ca yaḥ prabhuḥ |
sukhī syān narakaṃ yāti paratreha ca sīdati || 25 ||
[Analyze grammar]

kāruṇyaṃ saṃvibhāgaś ca yathā bhṛtyeṣu lakṣyate |
cittenānena te śaṅkyā trailokyasyāpi nāthatā || 26 ||
[Analyze grammar]

mitravān sādhayaty arthān duḥsādhyān api vai yataḥ |
tasmān mitrāṇi kurvīta samānāny eva cātmanaḥ || 27 ||
[Analyze grammar]

api sampūrṇatā-yuktaiḥ kartavyāḥ suhṛdo budhaiḥ |
nadīśaḥ paripūrṇo 'pi candrodayam apekṣate || 28 ||
[Analyze grammar]

yayor eva samaṃ vittaṃ yayor eva samaṃ kulam |
tayor maitrī vivāhaś ca na tu puṣṭa-vipuṣṭayoḥ || 29 ||
[Analyze grammar]

yo mitraṃ kurute mūḍha ātmano 'sadṛśaṃ kudhīḥ |
hīnaṃ vāpy adhikaṃ vāpi hāsyatāṃ yāty asau janaḥ || 30 ||
[Analyze grammar]

vairiṇā na hi sandadhyāt suśliṣṭenāpi sandhinā |
sutaptam api pānīyaṃ śamayaty eva pāvakam || 31 ||
[Analyze grammar]

kṛtrimaṃ nāśam abhyeti vairaṃ drāk kṛtrimair guṇaiḥ |
prāṇa-dānaṃ vinā vairaṃ sahajaṃ yāti na kṣayam || 32 ||
[Analyze grammar]

kāraṇān mitratām eti kāraṇād yāti śatrutām |
tasmān mitratvam evātra yojyaṃ vairaṃ na dhīmatā || 33 ||
[Analyze grammar]

sakṛd duṣṭam apīṣṭaṃ yaḥ punaḥ sandhātum icchati |
sa mṛtyum upagṛhṇāti garbham aśvatarī yathā || 34 ||
[Analyze grammar]

siṃho vyākaraṇasya kartur aharat prāṇān piryān pāṇiner mīmāṃsā-kṛtam unmamātha sahasā hastī muniṃ jaiminim |
chando-jñāna-nidhiṃ jaghāna makaro velā-taṭe piṅgalam ajñānāvṛta-cetasām atiruṣā ko 'rthas tiraścāṃ guṇaiḥ || 35 ||
[Analyze grammar]

upakārāc ca lokānāṃ nimittān mṛga-pakṣiṇām |
bhayāl lobhāc ca mūrkhāṇāṃ maitrī syād darśanāt satām || 36 ||
[Analyze grammar]

mṛd-ghaṭa iva sukha-bhedyo duḥsandhānaś ca durjano bhavati |
sujanas tu kanaka-ghaṭa iva durbhedaḥ sukara-sandhiś ca || 37 ||
[Analyze grammar]

ikṣor agrāt kramaśaḥ parvaṇi parvaṇi yathā rasa-viśeṣaḥ |
tadvat sajjana-maitrī-viparītānāṃ tu viparītā || 38 ||
[Analyze grammar]

ārambha-gurvī kṣayiṇī krameṇa laghvī purā vṛddhimatī ca paścāt |
dinasya pūrvārdha-parārdha-bhinnā chāyeva maitrī khala-sajjanānām || 39 ||
[Analyze grammar]

śapathaiḥ sandhitasyāpi na viśvāsaṃ vrajed ripoḥ |
śrūyate śapathaṃ kṛtvā vṛtraḥ śakreṇa sūditaḥ || 40 ||
[Analyze grammar]

na viśvāsaṃ vinā śatrur devānām api sidhyati |
viśvāsāt tridaśendreṇa diter garbho vidāritaḥ || 41 ||
[Analyze grammar]

bṛhaspater api prājñas tasmān naivātra viśvaset |
ya icched ātmano buddhim āyuṣyaṃ ca sukhāni ca || 42 ||
[Analyze grammar]

susūkṣmeṇāpi randhreṇa praviśyābhyantaraṃ ripuḥ |
nāśayec ca śanaiḥ paścāt plavaṃ salila-pūravat || 43 ||
[Analyze grammar]

na viśvased aviśvaste viśvaste'pi na viśvaset |
viśvāsād bhayam utpannaṃ mūlāny api nikṛntati || 44 ||
[Analyze grammar]

na badhyate hy aviśvasto durbalo 'pi balotkaṭaiḥ |
viśvastāś cāśu badhyante balavanto 'pi durbalaiḥ || 45 ||
[Analyze grammar]

sukṛtyaṃ viṣṇu-guptasya mitrāptir bhārgavasya ca |
bṛhaspater aviśvāso nītir-sandhis tridhā sthitaḥ || 46 ||
[Analyze grammar]

mahatāpy artha-sāreṇa yo viśvasiti śatruṣu |
bhāryāsu suviraktāsu tad-antaṃ tasya jīvitam || 47 ||
[Analyze grammar]

satāṃ sāptapadaṃ maitram ity āhur vibudhā janāḥ |
tasmāt tvaṃ mitratāṃ prāpto vacanaṃ mama tac chṛṇu || 48 ||
[Analyze grammar]

bhīta-bhītaiḥ purā śatrur mandaṃ mandaṃ visarpati |
bhūmau prahelayā paścāj jāra-hasto 'ṅganāsv iva || 49 ||
[Analyze grammar]

dadāti pratigṛhṇāti guhyam ākhyāti pṛcchati |
bhuṅkte bhojāyate caiva ṣaḍ-vidhaṃ prīti-lakṣaṇam || 50 ||
[Analyze grammar]

nopakāraṃ vinā prītiḥ kathañcit kasyacid bhavet |
upayācita-dānena yato devā abhīṣṭadāḥ || 51 ||
[Analyze grammar]

tāvat prītir bhavel loke yāvad dānaṃ pradīyate |
vatsaḥ kṣīra-kṣayaṃ dṛṣṭvā parityajati mātaram || 52 ||
[Analyze grammar]

paśya dānasya māhātmyaṃ sadyaḥ pratyaya-kārakam |
yat-prabhāvād api dveṣo mitratāṃ yāti tat-kṣaṇāt || 53 ||
[Analyze grammar]

putrād api priyataraṃ khalu tena dānaṃ manye paśor api viveka-vivarjitasya |
datte khale tu nikhilaṃ khalu yena dugdhaṃ nityaṃ dadāti mahiṣī sasutāpi paśya || 54 ||
[Analyze grammar]

prītiṃ nirantarāṃ kṛtvā durbhedyāṃ nakha-māṃsavat |
mūṣako vāyasaś caiva gatau kṛtrima-mitratām || 55 ||
[Analyze grammar]

anāvṛṣṭi-hate deśe sasye ca pralayaṃ gate |
dhanyās tāta na paśyanti deśa-bhaṅgaṃ kula-kṣayam || 56 ||
[Analyze grammar]

ko 'tibhāraḥ samarthānāṃ kiṃ dūraṃ vyavasāyinām |
ko videśaḥ savidyānāṃ kaḥ paraḥ priya-vādinām || 57 ||
[Analyze grammar]

vidvattvaṃ ca nṛpatvaṃ ca naiva tulyaṃ kadācana |
sva-deśe pūjyate rājā vidvān sarvatra pūjyate || 58 ||
[Analyze grammar]

sampātaṃ vipra-pātaṃ ca mahā-pātaṃ nipātanam |
vakraṃ tiryak tathā cordhvam aṣṭamaṃ laghu-saṃjñakam || 59 ||
[Analyze grammar]

kiṃ candanaiḥ sa-karpūrais tuhinaiḥ kiṃ ca śītalaiḥ |
sarve te mitra-gātrasya kalāṃ nārhanti ṣoḍaśīm || 60 ||
[Analyze grammar]

kenāmṛtam idaṃ sṛṣṭaṃ mitram ity akṣara-dvayam |
āpadāṃ ca paritrāṇaṃ śoka-santāpa-bheṣajam || 61 ||
[Analyze grammar]

yasya na jñāyate vīryaṃ na kulaṃ na viceṣṭitam |
na tena saṅgatiṃ kuryād ity uvāca bṛhaspatiḥ || 62 ||
[Analyze grammar]

amṛtasya pravāhaiḥ kiṃ kāya-kṣālana-sambhavaiḥ |
cirān mitra-pariṣvaṅgo yo 'sau mūlya-vivarjitaḥ || 63 ||
[Analyze grammar]

parjanyasya yathā dhārā yathā ca divi tārakāḥ |
sikatā-reṇavo yadvat saṅkhyayā parivarjitā || 64 ||
[Analyze grammar]

guṇāḥ saṅkhyā-parityaktās tadvad asya mahātmanaḥ |
paraṃ nirvedam āpannaḥ samprāpto 'yaṃ tavāntikam || 65 ||
[Analyze grammar]

ehy āgaccha samāviśāsanam idaṃ kasmāc cirād dṛśyase kā vārteti sudurbalo 'si kuśalaṃ prīto 'smi te darśanāt |
evaṃ ye samupāgatān praṇayinaḥ pratyālapanty ādarāt teṣāṃ yuktam aśaṅkitena manasā harmyāṇi gantuṃ sadā || 66 ||
[Analyze grammar]

gṛhī yatrāgataṃ dṛṣṭvā diśo vīkṣeta vāpy adhaḥ |
tatra ye sadane yānti te śṛṅga-rahitā vṛṣāḥ || 67 ||
[Analyze grammar]

sābhyutthāna-kriyā yatra nālāpā madhurākṣarāḥ |
guṇa-doṣa-kathā naiva tatra harmyaṃ na gamyate || 68 ||
[Analyze grammar]

narakāya matis te cet paurohityaṃ samācāra |
varṣaṃ yāvat kim anyena maṭha-cintāṃ dina-trayam || 69 ||
[Analyze grammar]

ūṣmāpi vittajo vṛddhiṃ tejo nayati dehinām |
kiṃ punas tasya sambhogas tyāga-dharma-samanvitaḥ || 70 ||
[Analyze grammar]

nākasmāc chāṇḍilī mātar vikrīṇāti tilais tilān |
luñcitān itarair yena hetur atra bhaviṣyati || 71 ||
[Analyze grammar]

grāsād api tad ardhaṃ ca kasmān no dīyate'rthiṣu |
icchānurūpo vibhavaḥ kadā kasya bhaviṣyati || 72 ||
[Analyze grammar]

īśvarā bhūri-dānena yal labhante phalaṃ kila |
daridras tac ca kākiṇyā prāpnuyād iti na śrutiḥ || 73 ||
[Analyze grammar]

dātā laghur api sevyo bhavati na kṛpaṇo mahān api samṛddhyā |
kūpo 'ntaḥ-svādu-jalaḥ prītyai lokasya na samudraḥ || 74 ||
[Analyze grammar]

akṛta-tyāga-mahimnāṃ mithyā kiṃ rāja-rāja-śabdena |
goptāraṃ na nidhīnāṃ mahayanti maheśvaraṃ vibudhāḥ || 75 ||
[Analyze grammar]

sadā dāna-parikṣīṇaḥ śasta eva karīśvaraḥ |
adānaḥ pīna-gātro 'pi nindya eva hi gardabhaḥ || 76 ||
[Analyze grammar]

suśīlo 'pi suvṛtto 'pi yāty adānād adho ghaṭaḥ |
punaḥ kubjāpi kāṇāpi dānād upari karkaṭī || 77 ||
[Analyze grammar]

yacchan jalam api jalado vallabhatām eti sakala-lokasya |
nityaṃ prasārita-karo mitro 'pi na vīkṣituṃ śakyaḥ || 78 ||
[Analyze grammar]

sat-pātraṃ mahatī śraddhā deśe kāle yathocite |
yad dīyate viveka-jñais tad anantāya kalpate || 79 ||
[Analyze grammar]

atitṛṣṇā na kartavyā tṛṣṇāṃ naiva parityajet |
atitṛṣṇābhibhūtasya śikhā bhavati mastake || 80 ||
[Analyze grammar]

akṛte'py udyame puṃsām anya-janma-kṛtaṃ phalam |
śubhāśubhaṃ samabhyeti vidhinā saṃniyojitam || 81 ||
[Analyze grammar]

yasmin deśe ca kāle ca vayasā yādṛśena ca |
kṛtaṃ śubhāśubhaṃ karma tat tathā tena bhujyate || 82 ||
[Analyze grammar]

śanaiḥ śanaiś ca bhoktavyaṃ svayaṃ vittam upārjitam |
rasāyanam iva prājñair helayā na kadācana || 83 ||
[Analyze grammar]

āyuḥ karma ca vittaṃ ca vidyā nidhanam eva ca |
pañcaitāni hi sṛjyante garbhasthasyaiva dehinaḥ || 84 ||
[Analyze grammar]

sakṛd api dṛṣṭvā puruṣaṃ vibudhā jānanti sāratāṃ tasya |
hasta-tulayāpi nipuṇāḥ pala-pramāṇā vijānanti || 85 ||
[Analyze grammar]

vāñchaiva sūcayati pūrvataraṃ bhaviṣyaṃ puṃsāṃ yad anya-tanujaṃ tv aśubhaṃ śubhaṃ vā |
vijñāyate śiśur ajāta-kalāpa-cihnaḥ pratyudgatair apasaran saralaḥ kalāpī || 86 ||
[Analyze grammar]

chittvā pāśam apāsya kūṭa-racanāṃ bhaṅktvā balād vāgurāṃ paryantāgni-śikhā-kalāpa-jaṭilān nirgatya dūraṃ vanāt |
vyādhānāṃ śara-gocarād api javenotpatya dhāvan mṛgaḥ kūpāntaḥ-patitaḥ karotu vidhure kiṃ vā vidhau pauruṣam || 87 ||
[Analyze grammar]

yad utsāhī sadā martyaḥ parābhavati yaj janān |
yad uddhataṃ vaded vākyaṃ tat sarvaṃ vittajaṃ balam || 88 ||
[Analyze grammar]

arthena balavān sarvo 'py artha-yuktaḥ sa paṇḍitaḥ |
paśyainaṃ mūṣakaṃ vyarthaṃ sajāteḥ samatāṃ matam || 89 ||
[Analyze grammar]

daṃṣṭrā-virahitaḥ sarpo mada-hīno yathā gajaḥ |
tathārthena vihīno 'tra puruṣo nāma-dhārakaḥ || 90 ||
[Analyze grammar]

arthena ca vihīnasya puruṣasyālpa-medhasaḥ |
vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā || 91 ||
[Analyze grammar]

yathā kāka-yavāḥ proktā yathāraṇya-bhavās tilāḥ |
nāma-mātrā na siddhau hi dhana-hīnās tathā narāḥ || 92 ||
[Analyze grammar]

santo 'pi na hi rājante daridrasyetare guṇāḥ |
āditya iva bhūtānāṃ śrīr guṇānāṃ prakāśinī || 93 ||
[Analyze grammar]

na tathā bādhyate loke prakṛtyā nirdhano janaḥ |
yathā dravyāṇi samprāpya tair vihīno 'sukhe sthitaḥ || 94 ||
[Analyze grammar]

śuṣkasya kīṭa-khātasya vahni-dagdhasya sarvataḥ |
taror apy ūṣarasthasya varaṃ janma na cārthinaḥ || 95 ||
[Analyze grammar]

śaṅkanīyā hi sarvatra niṣpratāpā daridratā |
upakartum api hi prāptaṃ niḥsvaṃ santyajya gacchati || 96 ||
[Analyze grammar]

unnamyonnamya tatraiva daridrāṇāṃ manorathāḥ |
patanti hṛdaye vyarthā vidhavāstrīstanā iva || 97 ||
[Analyze grammar]

vyakte'pi vāsare nityaṃ daurgatya-tamasāvṛtaḥ |
agrato 'pi sthito yatnān na kenāpīha dṛśyate || 98 ||
[Analyze grammar]

yat-sakāśān na lābhāḥ syāt kevalāḥ syur vipattayaḥ |
sa svāmī dūratas tyājyo viśeṣād anujīvibhiḥ || 99 ||
[Analyze grammar]

mṛto daridraḥ puruṣo mṛtaṃ maithunam aprajam |
mṛtam aśrotriyaṃ śrāddhaṃ mṛto yajñas tv adakṣiṇam || 100 ||
[Analyze grammar]

vyathayanti paraṃ ceto manoratha-śatair janāḥ |
nānuṣṭhānair dhanair hīnāḥ kulajāḥ vidhavā iva || 101 ||
[Analyze grammar]

daurgatyaṃ dehināṃ duḥkham apamāna-karaṃ param |
yena svair api manyante jīvanto 'pi mṛtā iva || 102 ||
[Analyze grammar]

dainyasya pātratām eti parābhṛteḥ paraṃ padam |
vipadām āśrayaḥ śaśvad daurgatya-kaluṣī-kṛtaḥ || 103 ||
[Analyze grammar]

lajjante bāndhavās tena sambandhaṃ gopayanti ca |
mitrāṇy amitratāṃ yānti yasya na syuḥ kapardakāḥ || 104 ||
[Analyze grammar]

mūrtaṃ lāghavam evaitad apāyānām idaṃ gṛham |
paryāyo maraṇasyāyaṃ nirdhanatvaṃ śarīriṇām || 105 ||
[Analyze grammar]

ajā-dhūlir iva trastair mārjanī-reṇuvaj janaiḥ |
dīpa-khaṭvottha-cchāyeva tyajyate nirdhano janaḥ || 106 ||
[Analyze grammar]

śaucāvaśiṣṭayāpy asti kiñcit kāryaṃ kvacin mṛdā |
nirdhanena janenaiva na tu kiñcit prayojanam || 107 ||
[Analyze grammar]

adhano dātu-kāmo 'pi samprāpto dhanināṃ gṛham |
manyate yācako 'yaṃ dhig dāridryaṃ khalu dehinām || 108 ||
[Analyze grammar]

sva-vitta-haraṇaṃ dṛṣṭvā yo hi rakṣaty asūn naraḥ |
pitaro 'pi na gṛhṇanti tad-dattaṃ saliāñjalim || 109 ||
[Analyze grammar]

gavārthe brāhmaṇārthe ca strī-vitta-haraṇe tathā |
prāṇāṃs tyajati yo yuddhe tasya lokāḥ sanātanāḥ || 110 ||
[Analyze grammar]

prāptavyam arthaṃ labhate manuṣyo devo 'pi taṃ laṅghayituṃ na śaktaḥ |
tasmān na śocāmi na vismayo me yad asmadīyaṃ na hi tat pareṣām || 111 ||
[Analyze grammar]

prāptavyam arthaṃ labhate manuṣyo devo 'pi taṃ laṅghayituṃ na śaktaḥ |
tasmān na śocāmi na vismayo me yad asmadīyaṃ na hi tat pareṣām || 111 ||
[Analyze grammar]

guroḥ sutāṃ mitra-bhāryāṃ svāmi-sevaka-gehinīm |
yo gacchati pumāṃl loke tam āhur brahma-ghātinam || 112 ||
[Analyze grammar]

ayaśaḥ prāpyate yena yena cādho-gatir bhavet |
svārthāc ca bhraśyate yena tat karma na samācaret || 113 ||
[Analyze grammar]

vikāraṃ yāti no cittaṃ vitte yasya kadācana |
mitraṃ syāt sarva-kāle ca kārayen mitram uttamam || 114 ||
[Analyze grammar]

vidvadbhiḥ suhṛdām atra cihnair etair asaṃśayam |
parīkṣā-karaṇaṃ proktaṃ homāgner iva paṇḍitaiḥ || 115 ||
[Analyze grammar]

āpat-kāle tu samprāpte yan mitraṃ mitram eva tat |
vṛddhi-kāle tu samprāpte durjano 'pi suhṛd bhavet || 116 ||
[Analyze grammar]

mitraṃ ko 'pi na kasyāpi nitāntaṃ na ca vaira-kṛt |
dṛśyate mitra-vidhvastāt kāryād vairī parīkṣitaḥ || 117 ||
[Analyze grammar]

abhrac-chāyā khala-prītiḥ samudrānte ca medinī |
alpenaiva vinaśyanti yauvanāni dhanāni ca || 118 ||
[Analyze grammar]

susañcitair jīvanavat surakṣitair nije'pi dehe na viyojitaiḥ kvacit |
puṃso yamāntaṃ vrajato 'pi niṣṭhurair etair dhanaiḥ pañcapadī na dīyate || 119 ||
[Analyze grammar]

yathāmiṣaṃ jale matsyair bhakṣyate śvāpadair bhuvi |
ākāśe pakṣibhiś caiva tathā sarvatra vittavān || 120 ||
[Analyze grammar]

nirdoṣam api vittāḍhya doṣair yojayate nṛpaḥ |
nidhanaḥ prāpta-doṣo 'pi sarvatra nirupadravaḥ || 121 ||
[Analyze grammar]

arthānām arjanaṃ kāryaṃ vardhanaṃ rakṣaṇaṃ tathā |
bhakṣyamāṇo nirādāyaḥ sumerurapi hīyate || 122 ||
[Analyze grammar]

arthārthī yāni kaṣṭāni mūḍho 'yaṃ sahate janaḥ |
śatāṃśenāpi mokṣārthī tāni cen mokṣam āpnuyāt || 123 ||
[Analyze grammar]

ko dhīrasya manasvinaḥ sva-viṣayaḥ ko vā videśaḥ smṛto yaṃ deśaṃ śrayate tam eva kurute bāhu-pratāpārjitam |
yad daṃṣṭrānakhalāṅgula-praharaṇaiḥ siṃho vanaṃ gāhate tasmin eva hata-dvipendra-rudhirais tṛṣṇāṃ chinatty ātmanaḥ || 124 ||
[Analyze grammar]

ko 'tibhāraḥ samarthānāṃ kiṃ dūraṃ vyavasāyinām |
ko videśaḥ suvdyānāṃ kaḥ paraḥ priya-vādinām || 125 ||
[Analyze grammar]

utsāha-sampannam adīrgha-sūtraṃ kriyā-vidhijñaṃ vyasaneṣv asaktam |
śūraṃ kṛtajñaṃ dṛḍha-sauhṛdaṃ ca- lakṣmīḥ svayaṃ vāñchati vāsa-hetoḥ || 126 ||
[Analyze grammar]

arthasyopārjanaṃ kṛtvā naivābhāgyaḥ samaśnute |
araṇyaṃ mahadāsādya mūḍhaḥ somilako yathā || 127 ||
[Analyze grammar]

utpatanti yad ākāśe nipatanti mahītale |
pakṣiṇāṃ tad api prāptyā nādattam upatiṣṭhati || 128 ||
[Analyze grammar]

na hi bhavati yan na bhāvyaṃ bhavati ca bhāvyaṃ vināpi yatnena |
kara-tala-gatam api naśyati yasya tu bhavitavyatā nāsti || 129 ||
[Analyze grammar]

yathā dhenu-sahasreṣu vatso vindati mātaraṃ |
tathā pūrva-kṛtaṃ karma kartāram anugacchati || 130 ||
[Analyze grammar]

śete saha śayānena gacchantam anugacchati |
narāṇāṃ prāktanaṃ karma tiṣṭhati tu sahātmanā || 131 ||
[Analyze grammar]

yathā chāyā-tapau nityaṃ susambaddhau parasparaṃ |
evaṃ karma ca kartā ca saṃśliṣṭāv itaretaram || 132 ||
[Analyze grammar]

yathaikena na hastena tālikā saṃprapadyate |
tathodyama-parityaktaṃ na phalaṃ karmaṇaḥ smṛtam || 133 ||
[Analyze grammar]

paśya karma-vaśāt prāptaṃ bhojyakāle'pi bhojanam |
hastodyamaṃ vinā vaktre praviśen na kathañcana || 134 ||
[Analyze grammar]

udyoginaṃ puruṣa-siṃham upaiti lakṣmīr daivena deyam iti kāpuruṣā vadanti |
daivaṃ nihatya kuru pauruṣam ātma-śaktyā yatne kṛte yadi na sidhyati ko 'tra doṣaḥ || 135 ||
[Analyze grammar]

udyamena hi sidhyanti kāryāṇi na manorathaiḥ |
na hi suptasya siṃhasya viśanti vadane mṛgāḥ || 136 || udyamena vinā rājan na sidhyanti manorathāḥ |
[Analyze grammar]

sva-śaktyā kurvataḥ karma na cet siddhiṃ prayacchati |
nopālabhyaḥ pumāṃs tatra daivāntarita-pauruṣaḥ || 138 ||
[Analyze grammar]

kiṃ tayā kriyate lakṣmyā yā vadhūr iva kevalā |
yā na veśyeva sāmānyā pathikair upabhujyate || 139 ||
[Analyze grammar]

kṛpaṇo 'py akulīno 'pi sadā saṃśrita-mānuṣaiḥ |
sevyate sa naro loke yasya syād vitta-sañcayaḥ || 140 ||
[Analyze grammar]

śithilau ca subaddhau ca patataḥ patato na vā |
nirīkṣitau mayā bhadre daśa varṣāṇi pañca ca || 141 ||
[Analyze grammar]

yo dhruvāṇi parityajyādhruvāṇi niṣevate |
dhruvāṇi tasya naśyanti adhruvaṃ naṣṭam eva ca || 142 ||
[Analyze grammar]

supūrā syāt kunadikā supūro mūṣikāñjaliḥ |
susantuṣṭaḥ kāpuruṣaḥ svalpakenāpi tuṣyati || 143 ||
[Analyze grammar]

yatrotsāha-samārambho yatrālasya-vinigrahaḥ |
naya-vikrama-saṃyogas tatra śrīr acalā dhruvaṃ || 144 ||
[Analyze grammar]

tad daivam iti sañcintya tyajen nodyogam ātmanaḥ |
anuyogaṃ vinā tailaṃ tilānāṃ nopajāyate || 145 ||
[Analyze grammar]

yaḥ stokenāpi santoṣaṃ kurute mandadhīr janaḥ |
tasya bhāgya-vihīnasya dattā śrīr api mārjyate || 146 ||
[Analyze grammar]

kṛta-niścayino vandyās tuṅgimā nopabhujyate |
cātakaḥ ko varāko 'yaṃ yasyendro vārivāhakaḥ || 147 ||
[Analyze grammar]

tāvat syāt sarva-kṛtyeṣu puruṣo 'tra svayaṃ prabhuḥ |
strī-vākyāṅkuśa-vikṣuṇṇo yāvan no dhriyate balāt || 148 ||
[Analyze grammar]

akṛtyaṃ manyate kṛtyaṃ agamyaṃ manyate sugam |
abhakṣyaṃ manyate bhakṣyaṃ strī-vākya-prerito naraḥ || 149 ||
[Analyze grammar]

agnihotra-phalā vedāḥ śīla-vṛtta-phalaṃ śrutam |
rati-putra-phalā dārā datta-bhukta-phalaṃ dhanam || 150 ||
[Analyze grammar]

gṛha-madhya-nikhātena dhanena dhanino yadi |
bhavāmaḥ kiṃ na tenaiva dhanena dhanino vayaṃ || 151 ||
[Analyze grammar]

upārjitānām arthānāṃ tyāga eva hi rakṣaṇam |
taḍāgodara-saṃsthānāṃ parīvāha ivāmbhasām || 152 ||
[Analyze grammar]

upārjitānām arthānāṃ tyāga eva hi rakṣaṇam |
taḍāgodara-saṃsthānāṃ parivāha ivāmbhasām || 153 ||
[Analyze grammar]

dhanādikeṣu vidyante ye'tra mūrkhāḥ sukhāśayāḥ |
tapta-grīṣmeṇa sevante śaityārthaṃ te hutāśanam || 155 ||
[Analyze grammar]

sarpāḥ pibanti pavanaṃ na ca durbalās te śuṣkais tṛṇair vana-gajā balino bhavanti |
kandaiḥ phalair muni-varā gamayanti kālaṃ santoṣa eva puruṣasya paraṃ nidhānam || 156 ||
[Analyze grammar]

santoṣāmṛta-tṛptānāṃ yat sukhaṃ śānta-cetasām |
kutas tad-dhana-lubdhānām itaś cetaś ca dhāvatām || 157 ||
[Analyze grammar]

pīyūṣam iva saṃtoṣaṃ pibatāṃ nirvṛtiḥ parā |
duḥkhaṃ nirantaraṃ puṃsām asaṃtoṣavatāṃ punaḥ || 158 ||
[Analyze grammar]

nirodhāc cetaso 'kṣāṇi niruddhāny akhilāny api |
ācchādite ravau meghaiḥ sañchannāḥ syur gabhastayaḥ || 159 ||
[Analyze grammar]

vāñchā-vicchedanaṃ prāhuḥ svāsthyaṃ śāntā maha-rṣayaḥ |
vāñchā nivartate nārthaiḥ pipāsevāgni-sevanaiḥ || 160 || anindyam api nindanti stuvanty astutyam uccakaiḥ |
[Analyze grammar]

dharmārthaṃ yasya vittehā tasyāpi na śubhāvahā |
prakṣālanādd hi paṅkasya dūrād asparśanaṃ varam || 162 ||
[Analyze grammar]

dānena tulyo nidhir asti nānyo lobhāc ca nānyo 'sti paraḥ pṛthivyām |
vibhūṣaṇaṃ śīla-samaṃ na cānyat santoṣa-tulyaṃ dhanam asti nānyat || 163 ||
[Analyze grammar]

dāridryasya parā mūrtir yan māna-draviṇālpatā |
jarad-gava-dhanaḥ śarvas tathāpi parameśvaraḥ || 164 ||
[Analyze grammar]

sulabhāḥ puruṣā rājan satataṃ priya-vādinaḥ |
apriyasya ca pathyasya vaktā śrotā ca durlabhaḥ || 166 ||
[Analyze grammar]

apriyāṇy api pathyāni ye vadanti nṛṇām iha |
ta eva suhṛdaḥ proktā anye syur nāma-dhārakāḥ || 167 ||
[Analyze grammar]

bhaya-trasto naraḥ śvāsaṃ prabhūtaṃ kurute muhuḥ |
diśo 'valokayaty eva na svāsthyaṃ vrajati kvacit || 168 ||
[Analyze grammar]

dvāv upāyāv iha proktau vimuktau śatru-darśane |
hastayoś cālanād eko dvitīyaḥ pāda-vega-jaḥ || 169 ||
[Analyze grammar]

subhāṣita-rasāsvāda-baddha-romāñca-kañcukaṃ |
vināpi saṃgamaṃ strīṇāṃ kavīnāṃ sukham edhate || 170 ||
[Analyze grammar]

subhāṣita-maya-dravya-saṅgrahaṃ na karoti yaḥ |
sa tu prastāva-yajñeṣu kāṃ pradāsyati dakṣiṇām || 171 ||
[Analyze grammar]

sakṛd uktaṃ na gṛhṇāti svayaṃ vā na karoti yaḥ |
yasya saṃpuṭikā nāsti kutas tasya subhāṣitam || 172 ||
[Analyze grammar]

sva-gṛhodyāna-gate'pi snigdhaiḥ pāpaṃ viśaṅkyate mohāt |
kim u dṛṣṭa-bahv-apāya-pratibhaya-kāntāra-madhya-sthe || 173 ||
[Analyze grammar]

api mandatvam āpanno naṣṭo vāpīṣṭa-darśanāt |
prāyeṇa prāṇināṃ bhūyo duḥkhāvego 'dhiko bhavet || 174 ||
[Analyze grammar]

prāṇātyaye samutpanne yadi syān mitra-darśanaṃ |
tad dvābhyāṃ sukha-daṃ paścāj jīvato 'pi mṛtasya ca || 175 ||
[Analyze grammar]

ajñānāj jñānato vāpi duruktaṃ yad udāhṛtam |
mayā tat kṣamyatām adya dvābhyām api prasādataḥ || 176 ||
[Analyze grammar]

āpan-nāśāya vibudhaiḥ kartavyāḥ suhṛdo 'malāḥ |
na taraty āpadaṃ kaścid yo 'tra mitra-vivarjitaḥ || 178 ||
[Analyze grammar]

kṛtānta-pāśa-baddhānāṃ daivopahata-cetasāṃ |
buddhayaḥ kubja-gāminyo bhavanti mahatām api || 179 ||
[Analyze grammar]

vidhātrā racitā yā sā lalāṭe'kṣara-mālikā |
na tāṃ mārjayituṃ śaktāḥ sva-śaktyāpy atipaṇḍitāḥ || 180 ||
[Analyze grammar]

dayita-jana-viprayogo vitta-viyogaś ca sahyāḥ syuḥ |
yadi sumahauṣadha-kalpo vayasya-jana-saṃgamo na syāt || 181 ||
[Analyze grammar]

varaṃ prāṇa-parityāgo na viyogo bhavādṛśaiḥ |
prāṇā janmāntare bhūyo na bhavanti bhavad-vidhāḥ || 182 ||
[Analyze grammar]

ekasya duḥkhasya na yāvad antaṃ gacchāmy ahaṃ pāram ivārṇavasya |
tāvad dvitīyaṃ samupasthitaṃ me chidreṣv anarthā bahulī-bhavanti || 183 ||
[Analyze grammar]

tāvad askhalitaṃ yāvat sukhaṃ yāti same pathi |
skhalite ca samutpanne viṣame ca pade pade || 184 ||
[Analyze grammar]

yan namraṃ saralaṃ cāpi yac cāpatsu na sīdati |
dhanur mitraṃ kalatraṃ ca durlabhaṃ śuddha-vaṃśajam || 185 ||
[Analyze grammar]

na mātari na dāreṣu na sodarye na cātmaje |
viśrambhas tādṛśaḥ puṃsāṃ yādṛṅ mitre nirantare || 186 ||
[Analyze grammar]

asampattau paro lābho guhyasya kathanaṃ tathā |
āpad-vimokṣaṇaṃ caiva mitrasyaitat phala-trayam || 187 ||
[Analyze grammar]

kāyaḥ saṃnihitāpāyaḥ sampadaḥ padam āpadām |
samāgamāḥ sāpagamāḥ sarvam utpādi bhaṅguram || 188 ||
[Analyze grammar]

kṣate prahārā nipatanty abhīkṣṇaṃ dhana-kṣaye vardhati jāṭharāgniḥ |
āpatsu vairāṇi samudbhavanti cchidreṣv anarthā bahulī-bhavanti || 189 ||
[Analyze grammar]

prāpte bhaye paritrāṇaṃ prīti-viśrambha-bhājanaṃ |
kena ratnam idaṃ sṛṣṭaṃ mitram ity akṣara-dvayaṃ || 190 ||
[Analyze grammar]

vyasanaṃ prāpya yo mohāt kevalaṃ paridevayet |
krandanaṃ vardhayaty eva tasyāntaṃ nādhigacchati || 191 ||
[Analyze grammar]

kevalaṃ vyasanasyoktaṃ bheṣajaṃ naya-paṇḍitaiḥ |
tasyoccheda-samārambho viṣāda-parivarjanaṃ || 192 ||
[Analyze grammar]

atīta-lābhasya surakṣaṇārthaṃ bhaviṣya-lābhasya ca saṅgamārtham |
āpat-prapannasya ca mokṣaṇārthaṃ yan mantryate'sau paramo hi mantraḥ || 193 ||
[Analyze grammar]

siddhiṃ vā yadi vāsiddhiṃ cittotsāho nivedayet |
prathamaṃ sarva-jantūnāṃ prājño vetti na cetaraḥ || 194 ||
[Analyze grammar]

prāpto bandhanam apy ayaṃ guru-mṛgas tāvat tvayā me hṛtaḥ samprāptaḥ kamaṭhaḥ sa cāpi niyataṃ naṣṭas tavādeśataḥ |
kṣut-kṣāmo 'tra vane bhramāmi śiśukais tyaktaḥ samaṃ bhāryayā yac cānyan na kṛtaṃ kṛtānta kurute tac cāpi sahyaṃ mayā || 195 ||
[Analyze grammar]

yo mitrāṇi karoty atra na kauṭilyena vartate |
taiḥ samaṃ na parābhūtiṃ samprāpnoti kathañcana || 196 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Panchatantra Mitra-lābha

Cover of edition (2016)

The Complete Pancatantra: Sanskrit Text with English Translation
by Dr. Naveen Kumar Jha (2016)

Buy now!
Cover of edition (2015)

Pancatantra of Visnusarman
by M. R. Kale (2015)

Buy now!
Cover of edition (2016)

Panchatantra in Simple Sanskrit
by Dr. Vishwas (2016)

Buy now!
Cover of edition (2020)

Panchatantram (Telugu)
by Tadanki Venkata Lakshmi Narasimha Rao (2020)

Published by J. P. Publications, Vijayawada; Throughout black & white Illustrations; 9788192053851.

Buy now!
Cover of edition (2010)

Panchatantram Bhashavyakhyanam (Malayalam)
by Dr. K.G. Sreelekha (2010)

Published by the University of Kerala.

Buy now!
Cover of edition (2017)

The Panchatantra Stories (Tamil)
by P. S. Aacharya (2017)

Published by Narmadha Pathippagam, Chennai.

Buy now!
Cover of Bengali edition

Panchatantrer Galpa (Bengali)
by Children's Book Trust (2014)

Throughout color Illustration; 9788170112730

Buy now!
Cover of Gujarati edition

Panchatantra in Gujarati (Comic)
by Anant Pai (2013)

[શિયાળા અને રણશિંગ પંચતંત્ર] Published by Amar Chitra Katha; Throughout Color Illustrations; 9789350853115

Buy now!
Like what you read? Consider supporting this website: