Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 344-360

asmin dharmaparyāye bhāṣyamāṇe catuḥṣaṣṭīnāṃ bodhisattvaśatasahasrāṇāṃ ye daśabhyo digbhyo gṛdhrakūṭe parvate śākyamunestathāgatasyāntike pūrvayogasamādhānamukhanirdeśaṃ saṃbhāraviśuddhimukhadharmaparyāyaṃ śravaṇārthamāgatāstairanutpattikebhyo dharmebhyaḥ kṣāntiḥ pratilabdhāḥ / śākyamunistathāgata āha - "asya khalu punaḥ kulaputra dharmaparyāyasya ratnagarbhasya tathāgatasyārhataḥ samyaksaṃbuddhasya bhāṣamāṇasyāṣṭacatvāriṃśatīnāṃ gaṅgānadīvālikāsamānāṃ bodhisattvānāṃ mahāsattvānāmanutpattikadharmakṣāntipratilābho'bhūt / cāturdvīpikalokadhātuparamāṇurajaḥsamairbodhisattvairmahāsattvairavaivartikabhūmiḥ pratilabdho babhūva / gaṅgānadīvālikāsamānāṃ bodhisattvānāṃ mahāsattvānāmasya samādhānamukhanirdeśasya saṃbhāraviśuddhimukhadharmaparyāyasya sakalaparipūrṇaṃ viśuddhajñānādhigamo babhūva" //

sa ca kulaputra mahākāruṇiko bodhisattvo mahāsattvastena prāmodyaprasādena viṃśativarṣasadṛśaḥ kumārabhūtaḥ saṃvṛtto, ratnagarbhasya tathāgatasya pṛṣṭhataḥ samanubaddho'sthāt / sa ca kulaputra rājāmṛtaśuddhaḥ sārdhaṃ (KpSū 345) putrasahasreṇāśītibhiśca koṭṭarājasahasrairanyaiśca dvānavatibhiḥ prāṇakoṭibhiḥ sārdhaṃ niṣkramya pravrajitaḥ śīlaśrutasamādhisauratyairabhiyogakṛtavān /

sa ca kulaputra mahākāruṇiko bodhisattvo mahāsattvo'nupūrveṇa caturaśītidharmaskandhasahasrāṇi ratnagarbhasya tathāgatasya sakāśācchrāvakayānakathāṃ paṭhitavān paryavāptavāṃśca; navatidharmaskandhasahasrāṇi pratyekabuddhayānakathāmuddiṣṭavāṃ paṭhitavān paryavāptavān; tataḥ śatasahasramanuttaramahāyānakathāyāṃ tathā kāyasmṛtyupasthānakathāyāmuddiṣṭavān paṭhitavān paryavāptavāṃśca, śatasahasraṃ vedanāsmṛtyupasthānakathāyāṃ, śatasahasraṃ cittasmṛtyupasthānakathāyāṃ, śatasahasraṃ dharmasmṛtyupasthānakathāyāmuddiṣṭā paṭhitā paryavāptāśca; śatasahasraṃ dhātuskandhakathāṃ, śatasahasramāyatanaskandhakathāṃ, śatasahasraṃ rāgasaṃyojanaprahāṇaskandhakathāṃ, śatasahasraṃ dveṣasaṃyojanaprahāṇaskandhakathāṃ, śatasahasraṃ mohaprahāṇapratītyasamutpādaskandhakathāṃ, śatasahasraṃ samādhivimokṣaskandhakathāṃ, śatasahasraṃ (KpSū 346) balavaiśāradyāveṇikabuddhadharmaskandhakathāmuddiṣṭavān paṭhitavān paryavāptavāṃśca / yāvaddaśadharmaskandhaśatasahasraṃ ratnagarbhasya tathāgatasya sakāśādudgṛhītavān paryavāptavāṃśca /

yāvadapareṇa kālasamayena ratnagarbhastathāgato'rhan samyaksaṃbuddho'nupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ / sa ca kulaputra mahākāruṇiko bodhisattvaḥ nānāvidhāprameyāsaṃkhyeyā vādyapuṣpacūrṇāmālyagandhavilepanacchatradhvajapatākāratnaiḥ pūjāṃ kṛtavān, nānāgandhaiśca snāpanaṃ kṛtavān, śarīrapratiṣṭhāpanaṃ ca saptaratnamayaṃ stūpaṃ kṛtavān pañcayojanamuccatvenārdhayojanaṃ vistāreṇa / tataḥ saptadivasānyaprameyāsaṃkhyeyā vādyapuṣpamālyagandhavilepanacchatradhvajapatākāratnaiśca pūjāṃ kṛtvā, punarapi tatrāprameyāsaṃkhyeyāstriṣu yāneṣu samādāpitā niveśitāḥ pratiṣṭhāpitāḥ / sa teṣāṃ saptānāṃ divasānāmatyayena caturaśītibhiḥ prāṇasahasraiḥ sārdhaṃ niṣkramya keśaśmaśrūṇyavatārya kāṣāyāni vastrāṇyācchādya samyageva śraddhayāgārādanāgarikāṃ pravrajya ratnagarbhasya tathāgatasya parinirvṛtasya śāsanaṃ jvālitavān; daśavarṣasahasrāṇi (KpSū 347) saddharmadhārako babhūva / tatra cāprameyāsaṃkhyeyāṃ sattvāṃstribhiryānaiḥ samādāpayāmāsa niveśayāmāsa pratiṣṭhāpayāmāsa, triśaraṇagamane ca pratiṣṭhāpayāmāsa, upāsakasaṃvare ca śrāmaṇerasaṃvare upasaṃpadāyāṃ bhikṣubhāve brahmacaryavāsasaṃvare niveśitāḥ pratiṣṭhāpitāḥ / sa bahūni prāṇakoṭīnayutaśatasahasrāṇi abhijñarddhikauśalye ca niyojayitvā sauratyabrahmacaryavāse niyojayitvā śatrubhūteṣu ca skandhesu parijñāyāṃ niyojayitvā śūnyagrāmāyatanaparijñāyāṃ niyojayitvā pratītyasamutpannāḥ sarvadharmāḥ saṃskṛtajñānaparijñāyāṃ niyojayitvā pratibhāsopamān marīcyupamān dakacandropamān sarvadharmān darśayitvānutpādānirodhāpratisaṃdhinirodhaśāntapraśāntopaśāntaparamapraṇītanirodhanirvāṇaparijñānaṃ darśayitvā āryāṣṭāṅge mārge pratiṣṭhāpayitvā kālaṃ kṛtavān / evameva ca te sattvāstasya mahākāruṇikasya mahāśramaṇasya śarīreṣu śarīrapūjāṃ kṛtavanto, yathā rājñaścakravartinaḥ śarīreṣu śarīrapūjā kriyate / evameva tasmin samaye te sattvā mahākāruṇikasya mahāśramaṇasya śarīreṣu śarīrapūjāṃ kṛtavanto / yasmiṃśca divase mahākāruṇiko (KpSū 348) mahāśramaṇaḥ kālagatastasmin divase ratnagarbhasya tathāgatasya saddharmo'ntarhitastaiśca bodhisattvairmahāsattvaiḥ praṇidhānavaśenānyatra lokadhātuṣūpapattiḥ parigṛhītāḥ; kecit praṇidhānavaśena tuṣitabhavana upapannāḥ, kecin manusyeṣu kecinnāgeṣu kecidasureṣu kecit praṇidhānena vividhāsu tiryagyoniṣūpapannāḥ //

kālagataśca kulaputra mahākāruṇiko mahāśramaṇaḥ praṇidhānavaśena dakṣiṇāyāṃ diśāyāmito buddhakṣetrāddaśabuddhakṣetrāṇyatikramya tatra saṃkarṣaṇo nāma lokadhāturaśītivarṣāyuṣkāśca tatra manuṣyā akuśalamūlasamavadhānā raudrā lohitapāṇayaḥ pāpaniviṣṭā adayāpannaḥ sarvasattveṣu amātṛjñā apitṛjñā aparalokabhayādarśinaḥ / praṇidhānavaśena mahākāruṇiko mahāśramaṇastatra saṃkarṣaṇe buddhakṣetre caṇḍālakula upapanno'bhūt / sa cātīvadīrghaśarīro'bhūdatīvabalavān atīvavegavān atīvasmṛtimān atīvapratibhānavān atīvajavasamanvāgato'bhūt / sa dṛḍhena balavegena sattvān saṃgṛhītvāha - "yadi yūyaṃ bho sattvā adattādānāt prativiramata, kāmamithyācārādyāvan (KpSū 349) mithyādṛṣṭyāḥ prativiramata, tadahaṃ yuṣmākaṃ jīvitaṃ prayacchāmi jīvitopakaraṇāni ca dāsyāmi / atha ca punarna prativiramata, ahaṃ jīvitādvyaparopayitvā prakramiṣyāmi" / tataste sattvā añjaliṃ pragṛhyāhuḥ / "vayamidānīn tava nāthasya vacanenādyāgreṇa yāvajjīvamadattādānādyāvan mithyādṛṣṭyāḥ prativiramāmaḥ" / sa balacaṇḍālo gatvā rājño rājabhaṭṭānāṃ nivedayati / "jīvitopakaraṇena me prayojanamannena pānena khādyena bhojyena peyavastraśayyāgandhahiraṇyasuvarṇamaṇimuktavaiḍūryaśaṅkhaśilāpravāḍarajatajātarūpeṇa prabhūtāni jīvitopakaraṇāni dadata mama" / sa balacaṇḍālaḥ sattvān yāvajjīvaṃ daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayāmāsa / tataste manuṣyāḥ pañcavarṣaśatāyuṣkā babhūvuḥ / yaśca tatra rājā sa kālagataḥ tatastai rājāmātyaiḥ sa balacaṇḍālo rājābhiṣekenābhiṣicya rājye pratiṣṭhāpitaḥ puṇyabalo nāma saṃskṛtaḥ /

atha kulaputra rājā puṇyabalo na cireṇaiva taṃ viṣayamanuśāsitavān, dṛḍhavīryaparākrameṇa dvitīyaṃ (KpSū 350) viṣayaṃ samanuśāsitavān / yāvad rājā puṇyabalo na cireṇa sarvajambūdvīpe rājā balacakravartī babhūva / yadā ca rājñā puṇyabalena sarvajambūdvīpe rājatvaṃ pratigṛhītaṃ tataḥ paścāt sattvāḥ prāṇātipātaviramaṇe samādāpitā niveśitāḥ pratiṣṭhāpitāḥ / evamadattādānādyāvan mithyādṛṣṭivairamaṇye samādāpitāḥ samyagdṛṣṭyāṃ pratiṣṭhāpitā, yathābhiprāyāḥ sattvāstriṣu yāneṣu samādāpitā niveśitāḥ pratiṣṭhāpitāḥ / atha rājā puṇyabalaḥ sarvajambūdvīpikāṃ sattvāṃ daśakuśaleṣu karmapatheṣu pratiṣṭhāpayitvā triṣu yāneṣu saṃniyojya sarvajambūdvīpe ghoṣamanuśrāvayamāsa / "ye kecid yācanakā annārthikā yāvad ratnārthikā te sarva āgacchantu / ahaṃ sarvadānāni dāsyāmi" / tato'pareṇa kālasamayena sarvajambūdvīpikāḥ sattvā āgatvā rājānaṃ puṇyabalaṃ yācitavantaḥ; rājāpi puṇyabalastānyārabhya vividhāni dānāni dattavān /

tatra pāṃśughoṣo nāmājīviko rājānaṃ puṇyabalamupasaṃkramyāha / "yadi tvaṃ mahārāja vividhaṃ mahādānaparityāgaṃ parityajasi, anuttarāṃ samyaksaṃbodhimākāṅkṣasi / yadi tvaṃ mahārāja mamāśāṃ paripūrayiṣyasi, bhaviṣyasi tvaṃ mahārāja lokapradīpo jina" iti / rājāha - "kena te (KpSū 351)'rthaḥ" / pāṃśughoṣa ājīvika āha - "ahaṃ mahārāja vidyādharatvamicchāmi mahāsurasaṃgrāmapramardanakalpaṃ sādhayituṃ / tenāhaṃ tava purataḥ sthitvā vijñāpayāmi jīvataḥ puruṣasya carmaṇā prayojanaṃ cakṣuṣā ca prayojanaṃ" / atha kulaputra rājā puṇyabala evaṃ cintayati / "pratilabdhammayā balacakravartirājatvaṃ / gaṇanātikrāntaśca sattvā daśakuśaleṣu karmapatheṣu pratiṣṭhāpitāstriṣu ca yāneṣu niyojitā, aprameyaṃ ca me dānaṃ dattaṃ / ayaṃ ca me kalyāṇamitro'sārāt kāyāt sāramādadāmi" / sa rājāha - "tuṣṭo bhava dadāmi te imaṃ prākṛtamāṃsacakṣustenāhaṃ labheyānuttaraṃ dharmacakṣuḥ / dadāmi te imaṃ svakaṃ carma prasannacittena, tena cāhaṃ lapsye'nuttarāṃ samyaksaṃbodhiṃ" / atha kulaputra rājā puṇyabalo dakṣiṇena hastenobhau netrāvutpādyājīvikasya datvā rudhiramrakṣitena mukhenāha / "śṛṇvantu me iha devayakṣamaharddhikā ye kecinnarā ye'surā ye ca bhūtā ihāgatāḥ khecarā bhūmau sthitā ye narā, bodhāya mayā dānaṃ nāmitaṃ śubhaṃ prāpsye'haṃ śāntaṃ padaṃ, sattvāṃstārayeyaṃ, ghorāt saṃsārārṇavāt pāre'nuttare nirvāṇe śive sthāpayeyaṃ" / punarāha - (KpSū 352) "yadyahamanuttarāṃ samyaksaṃbodhiṃ prāpnuyāṃ, tāvacciraṃ mama jīvitendriyaṃ nirudhyeta ca me smṛtirnaśyeta ca me vipratisāro bhaved, yāvacciramasyājīvikasya vidyā na siddhā bhavet" / āha - "gṛhṇāhi carma" / sa ca kulaputra pāṃśughoṣājīvikastīkṣṇaṃ śastraṃ gṛhītvā rājño dhriyataḥ kāyaccarmamapanetvā carma gṛhītvā vidyāṃ sādhayitvā, tathā saptadivasāni rājñaḥ puṇyabalasya jīvitendriyaṃ na niruddhaṃ, na ca smṛtiḥ pramuṣṭā, na ca tāṃ duḥkhāṃ vedanāṃ vedayati, na cāsyaikakṣaṇaṃ api vipratisāro jātaḥ /

tatkiṃ manyadhve kulaputrānyaḥ sa tena kālena tena samayena mahākāruṇiko nāma babhūva, na cānyo draṣṭavyo'haṃ sa tena kālena tena samayena mahākāruṇiko nāma babhūva ratnagarbhasya tathāgatasya pitā / ayaṃ me prathamacittotpādo'bhūtanuttarāyāṃ samyaksaṃbodhau / prathamacittotpādena ca me gaṇānātikrāntāḥ sattvāḥ samādāpitā anuttarāyāṃ samyaksaṃbodhau / ayaṃ me prathamaḥ śūrabhāvaḥ śūrakāryaṃ ca / so'haṃ praṇidhānavaśena tataścyavitvā saṃkarṣaṇe buddhakṣetra upapannaścaṇḍālakule dvitīyaḥ śūrabhāvaḥ śūrakāryaṃ ca / tadā me caṇḍālavaṃśe (KpSū 353) sthitvā sattvāṃ kuśale niyojya svabalaparākrameṇa yāvadbalacakravartitvaṃ prāptaṃ, sarvajaṃbūdvīpe ca kalikaluṣakalahāḥ praśamitā, āyuśca vardhāpitāḥ / ayaṃ ca me prathama ātmaparityāgaḥ, yadā ca me svanetrāḥ parityaktāḥ svacarmaparityāgaśca / so'haṃ tataścyutastatraiva saṃkarṣaṇe kṣetre dvitīye dvīpe praṇidhānavaśena caṇḍālakula upapannaḥ / peyālaṃ, tatra ca mayaivaṃrūpeṇa dṛḍhavīryaparākrameṇa sattvānniyojayitvā kuśaleṣu karmeṣu, yāvadbalacakravartitvaṃ me prāptaṃ / tatra ca kalikaluṣakalahavairavigrahāḥ praśamitā, āyuśca vardhāpitaṃ / tatra ca svaśarīrāt jihvā karṇau ca parityaktau, yāvat sarvan tatsaṃkarṣaṇaṃ mahāsāhasraṃ buddhakṣetraṃ sarvadvīpeṣvevaṃ puruṣakāraṃ kṛtaṃ / praṇidhānadṛḍhavīryaparākrameṇānuprabandhena praṇidhānavaśena gaṅgānadīvālikāsameṣu pañcakaṣāyeṣu buddhakṣetreṣu evaṃrūpaṃ mahāpuruṣakāraṃ kṛtaṃ, sattvāśca kuśaleṣu niyojitāḥ, triṣu ca yāneṣu samādāpitāḥ, kalikaluṣakalaharaṇavigrahāḥ śamitāḥ / ityarthaṃ kulaputrānyeṣāṃ buddhānāṃ bhagavatāṃ buddhakṣetraṃ pariśuddhaṃ / yadā te buddhā bhagavantaḥ pūrve'nuttarāṃ samyaksaṃbodhicaryāṃ caramāṇā na parāmāpattyā (KpSū 354) codayanti, na ca parasya bhayaṃ darśayanti, na śrāvakapratyekabuddhayāne sattvāṃ samādāpayanti / ityarthaṃ teṣāṃ buddhānāṃ bhagavatāṃ paripūrṇābhiprāyāṇāṃ pariśuddhaṃ buddhakṣetraṃ bhavati / na ca tatra buddhakṣetre āpattināma, na śikṣāgrahaṇasya, na ca paruṣavacanaṃ śrūyate, na cākuśalaśabdaḥ; anyatra dharmaśabdena tadbuddhakṣetramapagatāmanāpaśabdena sphuṭaṃ bhavati / tatra ca sattvā yathākāmakaraṇīyā bhavanti, na ca tatra śrāvakapratyekabuddhayānasya nāma prajñaptiprādurbhāvo'sti / yadā ca mayā gaṅgānadīvālikāsameṣu mahākalpeṣu gaṅgānadīvālikāsameṣu śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu paruṣavacanabhayena sattvāḥ prāṇātipātavairamaṇye samādāpitā yāvattriṣu yāneṣu samādāpitā niveśitāḥ pratiṣṭhāpitāḥ / (KpSū 355) tena karmāvaśeṣeṇa ma etarhyevaṃ parikliṣṭaṃ buddhakṣetraṃ akuśalaśabdenāpūritaṃ akuśalamūlasamavadhānagataiḥ sattvaiḥ paripūrṇaṃ, tribhiśca yānairdharmaṃ deśayāmi / yathā ca me pūrvaṃ praṇidhānaṃ kṛtaṃ tathārūpaṃ buddhakṣetraṃ parigṛhītaṃ / yādṛśāśca me sattvā vaineyāḥ parigṛhītāstadṛśenaiva balavīryodyogena bodhicārikāḥ cīrṇāḥ, yādṛśaṃ caiva bījaṃ prakṣiptaṃ tādṛśaṃ buddhakṣetraṃ pratilabdhaṃ / yathārūpaṃ mayā praṇidhānaṃ kṛtaṃ /

saṃkṣiptena te kulaputra dānapāramitāṃ kathayiṣyāmi yathā mayā bodhisattvacārikāṃ caramāṇena dānaparityāgaḥ parityaktaḥ, na kenacit pūrvaṃ bodhisattvenaivaṃrūpaḥ dānaparityāgaḥ parityaktaḥ, na ca punaḥ kaścidbodhisattvo bhaviṣyati ya evaṃrūpaṃ dānaparityāgaṃ bodhicārikāṃ caramāṇaḥ parityajati, yathā mayā bodhisattvacārikāṃ caramāṇena dānaṃ parityaktaṃ, anyatrāṣṭau satpuruṣāḥ / dharaṇidatto nāma satpuruṣo babhūva, dakṣiṇāyāṃ diśāyāṃ (KpSū 356) sarvaghoṣāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ saṃkaramardārcirnāma tathāgato varṣaśatāyuṣkāyāṃ prajāyāṃ dharmaṃ deśayati / sa saptame divase parinirvāsyati / evaṃ vīryasaṃcodano nāma babhūva bodhisattvaḥ, yaḥ purimāyāṃ diśāyāmajayavatyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ, varṣaśatāyuṣkāyāṃ prajāyāṃ buddhakāryaṃ kṛtavān gaṅgānadīvālikāsamā kalpātikrāntāḥ / yadā sa tathāgato'nuttaraparinirvāṇena parinirvṛtaḥ, adyāpi tasya mahākāruṇikasya śarīrāṇi śūnyeṣu buddhakṣetreṣu pañcakaṣāyeṣu buddhakāryaṃ kurvanti / evaṃ ca vadanti sārakusumito bodhisattvo dṛḍhavīryasamādhāno balavegaparityāgena bodhisattvacārikāṃ carati / daśagaṅgānadīvālikāsamairmahākalpairatikrāntaiḥ paścāt sa tatrottarāyāṃ diśāyāṃ sahetusaṃkarṣaṇo nāma bhaviṣyati pañcakaṣāye buddhakṣetre tatrāsau satpuruṣo'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyati, sahetukṛṣṇavidhvaṃsanarājo nāma bhaviṣyati tathāgato'rhan samyaksaṃbuddho yāvad buddho bhagavān / prajñārciḥsaṃkopitadaṣṭo (KpSū 357) nāma bodhisattvaḥ satpuruṣa ekasya mahākalpasyātyayena paścimāyāṃ diśi bhairavatī nāma lokadhāturbhaviṣyati pañcakaṣāye varṣaśatāyuṣkāyāṃ prajāyāmanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate, sūryagarbhārcivimalendro nāma bhaviṣyati tathāgato'rhan samyaksaṃbuddho bhagavān / ayaṃ punaḥ saṃrocano gaṇanātikrāntaiḥ kalpairnirdiṣṭitairuparimasyāṃ diśi kṣāravarcanikuñjitāyāṃ lokadhātau pañcakaṣāye tīvrakaluṣasaṃkṣobhaṇe kalpe'sau saṃrocanaḥ pūrvapraṇidhānena pañcāśadvarṣāyuṣkāyāṃ prajāyāṃ tatra kṣāravarcanikuñjite buddhakṣetre'nuttarāṃ (KpSū 358) samyaksaṃbodhimabhisaṃbhotsyate, acintyarocano nāma tathāgato bhaviṣyati yāvad buddho bhagavān / sa pūrvapraṇidhānena daśavarṣāni sakalaṃ buddhakāryaṃ kṛtvā parinirvāsyati / tatraiva divase tasya tathāgatasya saddharmo'ntardhāsyati, daśavarṣāṇi punastaṃ buddhakṣetraṃ śūnyaṃ bhaviṣyati / tataḥ paścādasau prahasitabāhurbodhisattvastatra ca kṣāravarcanikuñjite buddhakṣetre'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate, vairocanadharmo nāma bhaviṣyati tathāgato'rhan samyaksaṃbuddho / so'pi daśavarṣāṇi sakalaṃ buddhakāryaṃ kṛtvānupadhiśeṣe nirvāṇadhātau parinirvāsyati / tasya ca parinirvṛtasya pūrvapraṇidhānena saptavarṣāṇi saddharmaḥ sthāsyati / atra dvau satpuruṣau labdhapūrvavyākaraṇau labdhāsvādāvanuttarāyāṃ samyaksaṃbodhau bhagavataḥ purataḥ pādau śirasā vanditvā prītisaumanasyaprāmodyena saptatālamātrapramāṇamuparyantarīkṣe'bhyudgamya prāñjalībhūtau sthitvā bhagavantamekasvareṇa gāthābhiradhyabhāṣatāṃ /

"virocase buddha yathaiva sūrya abhyudgato merurimasmiṃ loke /
viśuddhacakṣurvirajā vināyakā ālokabhūtā sugatā namo'stu te //

bahūni kalpāna ti vīryabhāvitā paryeṣamāṇena ti agrabodhi / KpSū 359 bahujinā pūjitā pūrve ye tvayā na caiva te vyākarṣīmatitanāyakāḥ //

prahīṇarāgā parimuktacittā kṛtaṃ ti kāryamiha sarvaloke /
praṇaṣṭamārgāṇa deśesi dharmaṃ sattvāṃśca uttārayase bhavārṇavāt //

vayaṃ pi pravrajya svayaṃbhūśāsane prātimokṣa jina śikṣa deśitā /
vayaṃ pi śikṣitva samāhitendriyā tavaiva āsanna sadā bhavemaḥ //
Like what you read? Consider supporting this website: