Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 360-363

aniśritā jīvitakarmakāmā śāstāramājñāya śruṇitva dharmaṃ /
āsvāda lapsyāmyabhisekabhūmi jino'bhivyākārṣī idameva arthaṃ" //

bhagavānāha - "tau ca kulaputra dvau anutpāditabodhicittau; imau ca saṃrocanaḥ prahasitabāhuḥ, te catvāro dharaṇidatto vīryasaṃcodanaḥ sārakusumitaḥ prajñārciḥsaṃkopitadaṣṭaḥ, ime ṣaṭsatpuruṣā mayā prathamaṃ bodhāya samādāpitāstāṃ śṛṇu /

bhūtapūrvaṃ kulaputrātīte'dhvanyasaṃkhyeyairapramāṇaiḥ kalpairatikrāntaiḥ, yadāsīttena kālena tena samayenedaṃ buddhakṣetramarajamerujugupsitaṃ nāmābhut, tadāhaṃ mahākalpe vartamāne varṣaśatāyuṣkāyāṃ prajāyāṃ gandhapadmasya tathāgatasya śāsane saddharmapratirūpake (KpSū 361) vartamāne'haṃ ca kulaputra tena kālena durdhano nāma babhūva balacakravartī jambūdvīpavijayī sahasraṃ putrāṇāṃ babhūva / tānapyahamanuttarāyāṃ samyaksaṃbodhau samādāpitavān / te'pyapareṇa samayena niṣkramya gandhapadmasya tathāgatasya śāsane pravrajitāste ca bhūyasyā mātrayā gandhapadmasya tathāgatasya śāsanaṃ jvālitavantaḥ, sthāpayitvā ṣaṭputrāṃ ye na pravrajitā na cecchanti bodhicittamutpādayituṃ / ahaṃ ca punaḥ punarvijñāpayāmi / "ko yuṣmākamabhiprāyo yadyūyaṃ bodhicittaṃ notpādayatha, na ca pravrajatha?" / te āhuḥ / "na vayaṃ pravrajāmaḥ / tatkasmāddhetoḥ?, yaḥ kṣayāntakāle saddharmapratirūpake vartamāne pravrajito'śaktaḥ sakalaṃ śīlaskandhamārādhayituṃ, sa ca saptadhanavirahito bhavati, magnaḥ saṃsārapaṅke, punaśca sa devamanuṣyaśrīḥ kadācillabhati, nityaṃ triṣvapāyeṣu paribhramati, buddhaśikṣāyāṃ na samādāya vartate / ityarthaṃ vayaṃ na parivrajāmaḥ" / tānahaṃ punaḥ pṛṣṭavān / "kiṃ punaryūyaṃ bodhau cittaṃ notpādayatha?" / ta āhur["]yadyasmākaṃ sarvaṃ jambūdvīpaṃ dadyādevaṃ (KpSū 362) vayaṃ anuttarāyāṃ samyaksaṃbodhau cittamutpādayemaḥ" /

tadahaṃ kulaputra śrutvā paramaprītamanā evaṃ cintayāmi / "mayā sarvaṃ jambudvīpakā manuṣyastriśaraṇagamane pratiṣṭhāpitā, āryāṣṭāṅge upoṣadhavāse samādāpitāstriṣu ca yāneṣu samādāpitā / yannūnamahamimaṃ jambudvīpaṃ ṣaḍbhāgaṃ kṛtvā ṣaṇṇāṃ putrāṇāṃ dadyāṃ; datvā cānuttarāyāṃ samyaksaṃbodhau samādāpayeyaṃ / ahaṃ ca niṣkramya pravrajeyaṃ" / evaṃ sarvaṃ jambūdvīpaṃ ṣaḍbhāgaṃ kṛtvā putrāṇāṃ dattaṃ / ahaṃ ca niṣkramya pravrajitaste ca ṣajjambūdvīparājānaḥ parasparaviruddhāḥ kalahabhaṇḍanavigraharogaparacakrasaṃkṣobhavividamāpannāḥ / yataḥ sarvajambūdvīpe durbhikṣaṃ saṃvṛttaṃ, śaṣpāni na saṃpadyante, varṣaṃ na pravarṣati, vṛkṣebhyaśca patrapuṣpaphalāni na niṣpadyante, oṣadhitṛṇāni ca na saṃpadyante, mṛgapakṣiṇo'pi kṣuttṛṣṇāprajvālitagātrā vihanyante / tadāhamevaṃ cintayāmi / "mayā caitarhi ātmaparityāgaḥ kartavyaḥ, sattvāḥ svamānsarudhireṇa saṃtarpayitavyās[ / "]tato'ham āśramaṃ parityajya madhyameṣu janapadeṣu gatvā dagapālaṃ parvatamabhiruhya praṇidhānamakarot /
Like what you read? Consider supporting this website: