Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 3 - Kusīda

kusīda iti 3||

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgapakṣagandharvāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamaḥ śreṣṭhī prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayato na putro na ḍuhitā| sa kare kapolaṃ dattvā cittāparo vyavasthitaḥ| anekadhanasamuditaṃ me gṛhaṃ na me putro na ḍuhitā| mamātyayātsarvasvāpatepamaputrakamiti kṛtvā rājavidheyaṃ bhaviṣyatīti| sa śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavairucyate devatāpācanaṃ kuruṣveti|| asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyatte duhitaraśceti| tacca naivam| yadyevamabhaviṣyadekaikasya putrasahasramabhaviṣyattadyathā rājñaścakravartinaḥ| api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyatte duhitaraśca| katameṣāṃ trayāṇām| mātāpitarau raktau bhavataḥ saṃnipatitau mātā kalyā bhavati ṛtumatī gandharvaśca pratyupasthito bhavati| eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyatte duhitaraśca| tathā hyasau śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavavipralabdho 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnanyāṃśca devatāviśeṣānāyācate sma| tadyathārāmadevatā vanadevatāścavaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ sahajāḥ sahadhārmikā nityānubandhā api devatā āyācate sma| sa caivamāyācanaparastiṣṭhatyanyatamaśca sattvo'nyatamasmātsattvanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāttaḥ|| pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme| katame pañca| raktaṃ puruṣaṃ jānāti viraktaṃ puruṣaṃ jānāti| kālaṃ jānāti ṛtuṃ jānāti| garbhabhavakrāttaṃ jānāti| yasya sakāśādgarbho'vakrāmati taṃ jānāti| dārakaṃ jānāti dārikāṃ jānāti| saceddārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati saceddārikā bhavati vāmaṃ kukṣiṃ niśritya tiṣṭhati|| āttamanāttamanāḥ svāmina ārocayati| diṣṭhyāryaputra vardhase āpannasattvāsmi saṃvṛttā yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyatīti| sopyāttamanāttamanāḥ pūrvakāyamatyunnamayya dakṣiṇaṃ bāhumabhiprasārya udānamudānapatyapyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyaṃ jāto me syānnāvajātaḥ kṛtyāni me kurvī bhṛtaḥ pratibibhṛpāddāpādyaṃ pratipadyeta kulavaṃśo me cirasthitikaḥ syādasmākaṃ cāpyatītakālagatānāmalpaṃ prabhūtaṃ dānāni datvā kṛtyāni kṛtvā dakṣiṇāmādekṣyata idaṃ tayoryatratatropapannayorgacchatonugacchatviti|| āpannamatvāṃ caināṃ viditvopariprāsādatalagatāmayatnitāṃ dhārayati| śīteśītopakaraṇairuṣṇe uṣṇopakaraṇairvaidyaprajñaptairāhārairnātitiktairnātyamlairnātilavaṇairnātimadhurairnātikaṭukairnātikaṣāyaistiktāmlalavaṇamadhura-kaṭukakaṣāyavivarjitairāhārairhārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭhamanavatarattīmadharimāṃ bhūmim| na cāsyāḥ kiñcidamanojñaśabdaśravaṇaṃ yāvadeva garbhasyaparipākāya|| sāṣṭānāṃ navānāṃ māsānāmatyayātprasūtā| dārako jātaḥ abhinūpo darśanīyaḥ prāsādiko janmani cāsyatatkulaṃ nanditam| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya janmani sarvakulaṃ nanditaṃ tasmādbhavatu dārakasya nanda iti nāmeti| tasya nanda iti nāma vyavasthāpitam|| nando dārako'ṣṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām| so'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenaottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||

yadā mahānsaṃvṛttaḥ pañcavarṣaḥ ṣaḍvarṣo tadā kusīdaḥ saṃvṛttaḥ paramakusīdo necchati śayanāsanādapyutthātum| tena tīkṣṇaniśitabuddhitayāttargṛhasthenaiva śāstrāṇyadhītāni|| atha śreṣṭhina etadabhavat| yo'pi me kadācitkarhiceddevatārādhanayā putro jātaḥ so'pi kusīdaḥ paramakusīdaḥ śayanāsanādapi nottiṣṭhate tatkiṃ mamānenedagjātīyena putreṇa yo nāma svasthaśarīro bhūtvā paśuriva saṃtiṣṭhatīti|| sa ca śreṣṭhī pūraṇāprasannaḥ| tena ṣaṭ tīrthikāḥ śāstāraḥ svagṛhamāhūtā api nāmāyaṃ dārakasteṣāṃ darśanādgauravajātaḥ śayanāsanādapi tāvaduttiṣṭhet| atha kusīdo dārakastāṃśchāstṝndṛṣṭvā cakṣuḥsaṃprekṣaṇāmapi na kṛtavān kaḥ punarvāda utthāsyati abhivādayiṣyati āsanena upanimantrayiṣyati|| atha sa gṛhapatistāmevāvasthāṃ dṛṣṭvā suṣṭhutarāmutkaṇṭhitaḥ kare kapolaṃ dattvā cittāparo vyavasthitaḥ||

atrāttare nāsti kiñcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānāmekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ catuṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāttānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāghānāmaṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trīrātrestrirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko'pāyanimnaḥ ko'pāyapravaṇaḥ ko'pāyaprāgbhāraḥ kamahamapāyāḍuddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ| kasya kāmapaṅkanimagrasya hastoddhāramanupradadyāṃ kamāryadhanavirahitamāryadhanaiśvayodhipatye pratiṣṭhāpayeyaṃ| kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣurviśodhayāmi| kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyaṃ kasya paripakkāni vimocayeyam| āha ca|

apyevātikramedvelāṃ sāgaro makarālayaḥ|
na tu vaineyavatsānāṃ buddho velāmatikramet||

paśyati bhagavānayaṃ dārakaḥ kusīdo maddarśanāddīryamārapsyate yāvadanuttarāyāṃ samyaksaṃbodhau cittaṃ pariṇāmayiṣyatīti|| tato bhagavatā tīrthyānāṃ madadarpacchittyarthaṃ dārakasya ca kuśalamūlasaṃjananārthaṃ sūryasahasrātirekaprabhāḥ kanakavarṇamarīcaya utsṛṣṭāḥ yaistadgṛhaṃ samattādavabhāsitaṃ kalpasahasraparibhāvitāśca maitryaṃśava utsṛṣṭāḥ yairasya spṛṣṭamātraṃ śarīraṃ prahlāditam| sa itaścāmutaśca prekṣitumārabdhaḥ kasya prabhāvānmama śarīraṃ prahlāditamiti| bhagavānbhikṣugaṇaparivṛtastadgṛhaṃ praviveśa| dadarśa kusīdo buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakam| dṛṣṭvā ca punaḥ paraṃ prasādamāpannaḥ sahasā svayamevotthāya bhagavato'rthe āsanaṃ prajñapayatyetraṃ cāha| etu bhagavānsvāgataṃ bhagavato niṣīdatu bhagavānprajñapta evāsana iti| athāsya mātāpitarāvattarjanaścādṛṣṭapūrvaprabhāvaṃ dṛṣṭvā paramaṃ vismayamāpannāḥ||

tataḥ kusīdo dārako harṣavikasitābhyāṃ nayanābhyāṃ bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasmai bhagavatā anekaprakāraṃ kausīdyasyāvarṇo bhāṣito vīryāmbhasya cānuśaṃsaścandanamayīṃ cāsya yaṣṭimanuprayacchati imāṃ dāraka yaṣṭimākoṭayeti| sa tāmākoṭayitumārabdhaḥ|| athāsau yaṣṭirākoṭayamānā manojñaśabdaśravaṇaṃ karoti vividhāni ca ratnanidhānāni paśyati| tasyaitadabhavat| mahānbatāyaṃ vīryārambhe viśeṣo yannvahaṃ bhūyasyā mātrayā vīryamārabheyeti|| sa śrāvastyāṃ ghaṇṭhāvaghoṣaṇaṃ sārthavāhamātmānamudghoṣya ṣaḍvārānmahāsamudramavatīrṇaḥ| tataḥ siddhapānapātreṇa mahāratnasaṃgrahaṃ kṛtvā bhagavānattarniveśane saśrāvakasaṅgho bhojito'nuttarāyāṃ ca samyaksaṃbodhau praṇidhānaṃ kṛtam||

atha bhagavānkusīdasya dārakasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṃ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchatti kāściḍupariṣṭādgacchatti| adhastādgacchatti tāḥ saṃjīvaṃ kālasūtraṃ saṃghāte rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakāngatvā ye uṣṇānarakasteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṃ bhavati| kiṃ nu vayaṃ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṃ prasādasaṃjananārtha bhagavānnirmitaṃ visarjayati| teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati| na hyeva vayaṃ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo'syānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇatti yatra satyānāṃ bhājanabhūtā bhavatti| upariṣṭhādgacchatti tāścāturmahārājikāṃstrayastriṃśānyāmāṃstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇyaprasavānbṛhatphalānabṛhānatapānsudaśānsudarśanānakaniṣṭhāndevāngatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayatti gāthādvayaṃ ca bhāṣatte|

ārabhadhvaṃ niṣkrāmata yu'yadhvaṃ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmāvinaye apramattaścariṣyati|
prahāya jātisaṃsāraṃ duḥkhasyāttaṃ kariṣyatīti||

atha arciṣastrisāhasra lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato'ttadhīryatte| anāgataṃ vyākartukāmo bhavati purastādattadhīryatte| narakopapattiṃ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṃ vyākartukāmo bhavati jñānunottardhoyatte| balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale'ttardhīyatte| cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale'ttardhīyatte| devopapattiṃ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṃ vyākartukāmo bhavati āsye'ttardhīyatte| pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe'ttardhīyatte||

atha arciṣo bhagavattaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṃ papraccha|

nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṃ svayamadhigamya vīra budhyā
śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānāṃ|
dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ||
nākasmāllavaṇajalāgdirājadhairyāḥ
saṃbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṃ śrotuṃ samabhilaṣatti te janaughā iti||

bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvatti| paśyasyānandānena kusīdena dārakeṇa mamaivaṃvidhaṃ satkāraṃ kṛtam|| evaṃ bhadatta|| eṣa ānanda kusīdo dārako'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya atibalavīryaparākramo nāma samyaksaṃbuddho loke bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasya deyadharmo yo mamāttike cittaprasāda iti||

idamavocadbhagavānāttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: