Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 2 - Yaśomatī

yaśomatīti 2||

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho vaiśālīmupaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām| atha pūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto vaiśālīṃ piṇḍāya prāvikṣat| sāvadānīṃ vaiśālīṃ piṇḍāya caritvā yena siṃhasya senāpaterniveśanaṃ tenopasaṃkrātta upasaṃkramya prajñapta evāsane niṣaṇaḥ|| atha siṃhasya senāpateḥ snuṣā yaśomatī nāma abhinūpā darśanīyā prāsādikā| bhagavato vicitralakṣaṇojjvalakāyaṃ dṛṣṭvātyartha prasādaṃ labdhavatī| śva<śu>raṃ papracchāsti kaścidupāyo yenāhamapyevaṃguṇayuktā syāmiti| atha siṃhasya senāpateretadabhavat| udārādhimuktā bateyaṃ dārikā yadi punariyaṃ pratyayamāsādayetkurpādanuttarāyāṃ samyaksaṃbodhau praṇidhānamiti viditvoktavān| dārike yati hetuṃ samādāya vartiṣyasi tvamapyevaṃvidhā bhaviṣyasi yādṛśo bhagavāniti||

tataḥ siṃhena senāpatinā yaśomatyāḥ prasādābhivṛḍyartha prabhūtaṃ hiraṇyasuvarṇa ratnāni ca dattāni| tato yaśomatyā dārikayā bhagavānsaśrāvakasaṅghaḥ śvo'ttargṛhe bhaktenopanimantritto'dhivāsitaṃ ca bhagavatā tasyā anugrahārtham|| atha yaśomatī dārikā suvarṇamayāni puṣpāṇi kārayitvā nūpyamayāṇi ratnamayāni prabhūtagandhamālyavilepanasaṃgrahaṃ kṛtvā śatarasamāhāraṃ sajjīkṛtya bhagavato dūtena kālamārocayati| samayo bhadatta sajjaṃ bhaktaṃ yasyedānīṃ bhagavānkālaṃ manyata iti|| atha bhagavānbhikṣugaṇaparivṛtto bhikṣusaṅghapuraskṛto yena siṃhasya senāpaterniveśanaṃ tenopasaṃkrātta upasaṃkramya purastādikṣusaṅghasya prajñapta evāsane niṣaṇaḥ| atha yaśomatī dārikā sukhopaniṣaṇaṃ buddhapramukhaṃ bhikṣusaṅghaṃ viditvā śatarasenāhāreṇa svahastaṃ saṃtarpya puṣpāṇi bhagavati kṣeptumārabdhā| atha tāni puṣpāṇi upari bhavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapa ivāvasthitaṃ yanna śakyaṃ suśikṣitena karmakāre<ṇa karmā> ttevāsinā kartuṃ yathāpi tadbuddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvena|| atha yaśomatī dārikā tadatyadbhutaṃ devamanu'yāvarjanakaraṃ prātihārya dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayornipatya praṇidhānaṃ kartumārabdhā| anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena cāndhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṃ sattvānāṃ tārapitā amuktānāṃ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti||

atha bhagavānyaśomatyā dārikāyā hetuparamparāṃ karmaparamparāṃ ca jñātvā smitaṃ prāviṣkārṣīt| dharmatā khaṃlu yasminsamaye buddhā bhagavataḥ smitaṃ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchatti kāściḍupariṣṭādgacchatti| adhastādgacchatti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padma mahāpadmaṃ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṃ bhavati| kiṃ nu vayaṃ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṃ prasādasaṃjananārtha bhagavānnirmitaṃ visarjayati| teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati| na hyeva vayaṃ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo'syānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇatti yatra satyānāṃ bhājanabhūtā bhavatti| upariṣṭādgacchatti tāścāturmahārājikāṃstrayastriṃśānyāmāṃstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇyaprasavānbṛhatphalānavṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayatti gāthādvayaṃ ca bhāṣatte|

ārabhadhvaṃ niṣkrāmata pujyadhvaṃ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāpa jātisaṃsāraṃ duḥkhasyāttaṃ kariṣyati| iti||

atha arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍā bhagavattameva pṛṣṭhataḥ pṛṣṭhata samanugacchatti| tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato'ttadhīryatte| anāgataṃ vyākartukāmo bhavati purastādattadhīryatte| narakopapattiṃ vyākartukāmo bhavati pādatale'ttadhīryate| tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmattadhīryatte| pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe'ttadhīryatte| manuṣyopapattiṃ vyākartukāmo bhavati jānunorattardhīyatte| balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale'ttadhīryatte| cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale'ttardhīyatte| devopapattiṃ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṃ vyākartukāmo bhavati āsye'ttardhīyatte| pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyāmattadhīryatte| anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe'ttadhīryatte||

atha arcoṣo bhagavataṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavataṃ papraccha|

nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṃ svayamadhigamya vīra budhyā
śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānāṃ|
dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ||
nākasmāllavaṇajalādrirājadhairyāḥ
saṃbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṃ śrotuṃ samabhilaṣatti te janaughā iti||

bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhataḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvatti| paśyasyānandānayā yaśomatyā dārikayā mamaivaṃvidhaṃ satkāraṃ kṛtam|| evaṃ bhadatta|| eṣānanda yaśomatī dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnamatirnāma samyaksaṃbuddho bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasyā deyadharmo yo mamāttike cittasyābhiprasāda iti|| idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: