Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

āha- athāsya prameyasya kutaḥ siddhiriti ?
ucyate-

prameyasiddhiḥ pramāṇāddhi // ISk_4d //

pramīyate taditi prameyam / prameyasya siddhiḥ prameyasiddhiḥ / siddhiradhigamo'vabodha ityarthaḥ / pramīyate'neneti pramāṇam / karaṇasādhano lyuṭ / tadekameva, buddherekatvābhyupagamāt; upādhivaśāttu bhinnamāśrīyate pratyakṣamanumānamityādi / tasya yo'sāvupādhikṛto bhedastamanāśritya prameyaparicchedakatvasāmānyamaṅgīkṛtyaikavacananirdeśaḥ kriyate pramāṇāditi / etasmātprameyasiddhirityavagantavyam / katham ? vrīhyādivat / yathā vrīhyāti prameyaṃ prasthādinā pramāṇena paricchidyate evamihāpi vyaktādiprameyaṃ pratyakṣādipramāṇena paricchidyate iti /
iha hiśabda idānīṃ kimarthaḥ syāt ?
avadhāraṇārtha iti /
āha- yadyevaṃ hiśabdāvacanam / avadhāraṇānupapatteḥ / na hyetasmin sūtre kathaṃcidavadhāraṇamupapadyate / tasmādavacanameva hiśabdasya nyāyyam / prameyasyaiveti cet- na / anyasyāsambhavāt / sati hi vyabhicārasambhave vastvavadhāryate - tadyathā gaurevāyaṃ nāśvaḥ, devadatta evāyaṃ na yajñadatta iti / na ca prameyāprameyayoḥ pramāṇaparicchedyatve'sti prasaṃgaḥ yannivṛttyarthaṃ prameyasyaivetyavadhāryate / pramāṇebhya eveti cenna- ārṣajñānavirodhaprasaṃgāt / paramarṣerhi bhagavataḥ jñānaṃ sāṃsiddhikamapramāṇapūrvakamiti vaḥ pakṣaḥ / sāṃsiddhikāśca bhāvāḥ prākṛtikā vaikṛtāśca dharmādyā (ISk 43) iti vacanāt / ubhayāvadhāraṇe sati ubhayorapi pakṣayorye doṣāste prasajyante / tasmādayuktametat / siddhireveti cenna anekāntāt / kadāciddyayaṃ pramātā sannihite'pyādityādau liṅge diṅniścayādiṣvartheṣu pratihanyate / tasmādanekāntāt siddhirevetyetadayuktamavadhāraṇam /
ucyate- yaduktaṃ hiśabdāvacanamavadhāraṇānupapatteriti astu pramāṇebhya evetyavadhāraṇam / yattūktamārṣajñānavirodhaprasaṃga iti ayamadoṣaḥ / kasmāt ? siddharūpatvāt / sādhyamānarūpāṇi hi vastūni nāntarīyakatvāt svarūpaniṣpattaye sādhanasambandhaṃ pratyākāṃkṣāvanti bhavanti, siddharūpaṃ tu bhagavataḥ paramarṣerjñānam / tasmādasya sādhanasambandhaṃ pratyākāṅkṣā nopapadyata iti / athavā punarastu siddhirevetyavadhāraṇam / yattūktamanekāntāditi tadanupapannam / kasmāt ? sattvādīnāmaṅgāṅgibhāvāniyamāt / tamaḥprakarṣasāmagryātpramāṇavaikalyopapatteḥ / iha sattvādīnāmaniyato'ṅgāṅgibhāvaḥ / deśakālanimittasāmarthyāddhi kadācitsattvaṃ prakṛṣyate, kadācidrajaḥ, kadācittamaḥ / sattvaprakarṣaśca prakāśarūpatvātpramāṇam / tatra yadā tamaḥ prakṛṣyate tadā tenābhibhūtatvāt sattvasya tatkāryamanumānaṃ trikālāṅgamuttiṣṭhate / ityataḥ satyāmapyādityādiliṅgapravṛttau diṅniścayādiṣvartheṣu pratihanyate / itarathā tu na svarūpahānam / yasya tu niṣpattivaikalyātpramāṇapratibandho neṣṭaḥ tasya svarūpahānaṃ pramāṇānāṃ prāptam / katham ? etāvaddhi teṣāṃ svarūpaṃ yaduta prameyaparicchedaḥ / tasmādyuktametadavadhāraṇārtho hiśabdaḥ /
āha- bahūni pramāṇānyācāryairabhyupagamyante tāni sarvāṇi kiṃ bhavānanumanyate ?
ucyate-

trividhaṃ pramāṇamiṣṭam // ISk_4c //

kintarhi vidhānaṃ vidhā, tisro vidhā asya tattrividhaṃ triprakāramityarthaḥ / anenaitadācaṣṭe- ekameva buddhilakṣaṇaṃ sattvaṃ nimittāntarānugrahopajanitābhiḥ kāryaviśeṣaparicchinnarūpabhedābhiḥ śaktibhirupakārādbhinnamiva pratyavabhāsamānaṃ dṛṣṭādiśabdavācyaṃ bhavati / na tu yathā tantrāntarīyāṇāṃ viṣayopanipātibhirindriyairupajanitāvadhyo buddhayastatheha vidyante yāḥ parikalpyamānāḥ svatantrāṇi trīṇi pramāṇāni syuḥ /
syānmatam, kathaṃ punaḥ pramāṇalakṣaṇānāṃ śaktīnāmakavastusanniveśarūpabhedā bhavantīti ?
ucyate- sattvādivat / yathā sattvādīnāṃ guṇānāmekaśabdādivastusanniveśe'pi prakāśādikāryabhedādrūpasaṃkaro na bhavati, yathā śabdasparśarūparasagandhānāmekadravyasanniveśe'pi grāhakāntaragamyakatvāt, yathā kartṛkaraṇādhikaraṇasampradānāpādānakarmalakṣaṇānāṃ śaktīnāmekadravyasanniveśe'pi kāryaviśeṣaparicchinnāni svarūpāṇi na saṃkīryante, tadvadidaṃ draṣṭavyam / śaktyantaropajanane vastvantaropapattiriti cenna, anabhyupagamāt / na hi kṣaṇabhaṅgasāhasaṃ yuktimantareṇa daṇḍabhayādapi pratipadyāmahe, na tu tasyāmavasara iti sthīyatāṃ tāvat /
āha, kathaṃ punaretad gamyate yathā trividhameva pramāṇaṃ na punaranekavidhamapīti ?
ucyate-

sarvapramāṇasiddhatvāt // ISk_4b //

sarvāṇi ca tāni pramāṇāni sarvapramāṇāni / siddhasya bhāvaḥ siddhatvam / sarvapramāṇānāṃ siddhatvaṃ sarvapramāṇasiddhatvam / siddhatvamantarbhāva ityarthaḥ / tasmāt sarvapramāṇasiddhatvāt / tasminneva trividhe pramāṇa iti vākyaśeṣaḥ / sarveṣāṃ paraparikalpitānāṃ pramāṇānāmasminneva trividhe pramāṇe'ntarbhāvāditi yāvaduktaṃ syāttāvadidamucyate sarvapramāṇasiddhatvāditi / athavā sarvapramāṇeṣu siddhaṃ sarvapramāṇasiddhaṃ- saptamī siddhaśuṣkapakvabandhairiti samāsaḥ, yathā sāṃkāśyasiddhaḥ pāṭaliputrasiddha iti / tadbhāvaḥ pramāṇasiddhatvaṃ tasmāt sarvapramāṇasiddhatvāt / kasya trividhasya pramāṇasyeti vākyaśeṣaḥ /
kena punarākāreṇa trividhaṃ pramāṇaṃ siddhamiti ?
ucyate- parasparaviśeṣāt / anyāni punarasmāt trayāt yathābhinnāni tathā pratipādayiṣyāmaḥ /
āha, kimpunastat trividhaṃ pramāṇamiti ?
ucyate-

dṛṣṭamanumānamāptavacanaṃ ca // ISk_4a //

iti / tatra dṛṣṭaṃ nāma upāttaviṣayendriyavṛttyupanipātī yo'dhyavasāyaḥ / anumānaṃ dvayoravinābhāvinorekaṃ pratyakṣeṇa pramāya tatpūrvakaṃ sambandyantare yat paścānmānaṃ bhavati / āptavacanaṃ tu pramāṇabhūtadvārako'tyantaparokṣe'rthe niścayaḥ / ityuddeśamātramidam / mūlalakṣaṇaṃ tu ācāryo vakṣyati svayameva prativiṣayādhyavasāyo dṛṣṭamityādi /
āha, traividyānupapattiḥ, nyūnādhikaśravaṇāt / tantrāntarīyāḥ kecit catvāri pramāṇānīcchanti / pratyakṣānumānopamānaśabdāḥ pramāṇānīti vacanāt / tathā ṣaḍityanye /

pratyakṣamanumānaṃ ca śabdaṃ copamayā saha /
arthāpattirabhāvaśca hetavaḥ sadhyasādhakāḥ //

ityabhidhānāt / etāni sambhavaitihyaceṣṭāsahitāni navetyapare / pratyakṣānumāne eveti vaiśeṣikabauddhāḥ / tatra kathamidaṃ niścīyate trividhameva pramāṇaṃ, na punarnyūnamadhikaṃ veti ?
ucyate- kimpunaridamupamānaṃ nāma ?
āha, prasiddhasādharmyāt sādhyasādhanamupamānam / prasiddhaḥ prajñātaḥ, tena sādharmyāt, sādhyasyāprasiddhasya sādhanamadhigamo yastadupamānam / avabodhavidhistu yenānupalabdho gavayaḥ sa tasyopalabdhyarthamadhigatagavayaṃ paryanuyuṅkte kiṃrūpo gavaya iti / sa tasmā ācaṣṭe- yathā gaurevaṃ gavaya iti / tatra pratipattyātyantānupalakṣitagavayasvarūpo vyākhyātṛpratipāditaprasiddhavastusādharmyajñānāhitasaṃskāraḥ pratipadyate- nūnamevaṃrūpo gavaya iti / apara āha- pratirāptavacanopajanitaprasiddhavastusādharmyajñānāhitasaṃskārasyottarakālaṃ pratyakṣeṇa tamupalabhya samākhyāsambandhapratipattiḥ- ayamasāvartho'sya śabdasya samākhyā iti- tadupamānamucyate /
yadyevamupamaitihyāvacanam, āptopadeśasiddheḥ / yathā gaurevaṃ gavaya iti cāptopadeśabalāt pratipattā aprasiddhaṃ gavayamupalabhate na sādharmyamātrāt / tasmānna śabdāt pṛthagupamā / yattu khalviti ha uvāca yājñavalkyasya ityetadaitihyaṃ nāma pramāṇāntaramupakalpyate tadapi vaktṛviśeṣāpekṣatvānna śabdādarthāntaram /
āha, na / sādharmyāpekṣatvāt / yadi hyāptopadeśa upamā syāttena yathā svarge'psarasaḥ, uttarāḥ kurava ityevamādiṣvantareṇa sādharmyopādānaṃ pratipattirbhavati evamihāpi syāt / gavayantu ayamākhyātā pratipādayiṣyan prasiddhasādharmyagarbhaṃ śabdamupādatte na kevalam / pratipattāpi tasmādeva pratipadyate na śabdamātrāt, tasmātpṛthagevāsyopadeśaḥ kartavyaḥ / śabdavyāpārāttadantarbhāva iti cet syānmatam śabdavyāpārasahito'yaṃ prasiddhasādharmyalakṣaṇārtho gavayapratipattau na kevalaḥ, tasmādasya tatrāntarbhāva iti tadapyanupapannam / kasmāt ? vītāvītayorapi tatprasaṅgāt / vītāvītāvapi hetū parapratipādanārthamupādīyamānau śabdavyāpāramapekṣete / tayorapyāptavacanatvaprasaṃgaḥ / aniṣṭaṃ caitat / tasmānnopamānamāptopadeśaḥ /
ucyate, sādharmyāvyatireka, upāyabhūtatvāt / ākhyātṛprāmāṇyādeva pratipatturgavayavijñānamupapadyate / sa tu kauśalāddurupapādo'yamartha iti kṛtvā prasiddhasādharmyamupādatte / tasmādākhyāturgavayapratipādanārthamupāyabhūtaṃ sādharmyamupādadānasya śabdādarthāntaramudbhavati / athaivaṃjātīyakānāmapi pramāṇāntaratvamiṣyate tenātyalpamidamucyate catvāri pramāṇānīti / kiṃ tarhi pāṇivihārākṣinikocaprabhṛtīnāmapyupasaṃkhyānaṃ kartavyam / kiṃca vaktṛviśeṣāpekṣatvāt / yatra hyarthavaśātpratipattirutpadyate na tatra pratipattā vaktṛviśeṣamapekṣate dṛṣṭārtho'yamadṛṣṭārtho'yamiti / tadyathānumāne / asti copamāne vaktṛviśeṣāpekṣā / tasmānna śabdādarthāntaraṃ tat / avaśyaṃ caitadevaṃ vijñeyam / yo hi manyate prasiddhasādharmyādeva gavayapratipattiriti yathāśvastathā gavaya ityetasmādapi tasya sampratipattiḥ syāt / na cārhati bhavituṃ, mithyājñānatvāt / yattu khalvidamucyate yataḥ samākhyāsambandhapratipattiriti tadupamānamiti / etadanupapannam / kasmāt ? anavasthāprasaṃgāt / tadyathā bahuṣu niṣaṇṇeṣu ko'tra devadatta ityukte yo mukuṭī kuṃḍalī vyūḍhoraskastāmrāyatākṣa iti pratyāha / tataśca samākhyāsambandhapratipattiriti pramāṇāntaratvaprasaṅga ityevamanavasthā pramāṇānāṃ syāt / aniṣṭaṃ caitat / evaṃ hi na tāvat parata upamānaṃ pramāṇāntaram / yadā svayameva gāṃ gavayaṃ copalabhya vikalpayati yathāyaṃ tathāyamiti tadā tasyārthasya pramāṇāntareṇādhigatatvāt pramāṇameva tanna bhavatīti / tasmāt suṣṭhūktamayamaitihyāptavacanamāptopadeśāt siddheriti /
kiñcānyat- arthāpattisaṃbhavābhāvaceṣṭānāmanumānasiddheḥ / avacanamityanuvartate / tatrārthāpattirnāma yatrārthayoḥ pūrvamavyabhicāramupalabhya paścādanyatarasya darśanācchravaṇādvānyatarasmipratipattirbhavati / darśanādyā guḍamupalabhya mādhuryamindriyāntaraviṣayaṃ pratipadyate / śravaṇādyathā guḍaśabdaṃ śrutvā mādhuryamaśabdakaṃ pratipadyata iti / aparā khalvārthāpattiḥ / yatra dharmayoravyabhicāramupalabhya tatpratidvandvinorapi sāhacaryakalpanā / tu dvividhā, vyabhicāriṇī cāvyabhicāriṇī ca / tatra vyabhicāriṇī yathā sāvayavamanityamityukte'rthādāpannaṃ niravayavaṃ nityamiti / tacca karmādiṣvadṛṣṭamityeṣānaikāntikatvātpramāṇameva na bhavatīti / tvavinābhāvinī avyabhicāriṇī yathā kesarivarāhayorupagahvare sannipātamupalabhyottarakālaṃ kevalaṃ kesariṇaṃ varāhavraṇāṃkitaśarīraṃ prayāntamupalabhya pratipadyate jito varāha iti tadanumānam / katham ? yasmātkesarivarāhayoryau jayaparājayau tayoravyabhicārī sambandhaḥ / tatra yadā kesariṇo jayamupalabhyāvyabhicāriṇamitarasya parājayaṃ pratipadyate kimanyatsyādṛte'numānāt ? adhigatobhayasambandhisamudāyasya hi pratipattuḥ pratyakṣībhūtānyatarasambandhino sambandhyantarapratipattistadanumānam / itthaṃ cārthāpattirato na tasmātpṛthagbhavitumarhati /
sambhavo nāma droṇaḥ prastha ityukte'rdhadroṇādīnāṃ sannidhānamavasīyate / ityayamapi sāhacaryakalpanayārthāpattireva / katham ? yasmāduktaparimāṇe dravye droṇaśabdo vartate, na nyūne nādhike / tatra droṇa ityukte yadatyantasahabhuvāṃ tadavayavānāmanyaśabdavācyānāmapi sannidhānam tadarthāpattireva / sa cānumānamityuktam /
abhāvo nāma tadyathā dhūmasya bhāvādagnerbhāvaḥ pratīyate evaṃ dhūmābhāvādagnyabhāva ityayaṃ pratidvandvisāhacaryakalpanayārthāpattirabhihitaḥ / tatra yadā vyabhicārasāhacaryakalpanā tadā pramāṇābhāva eva / tadyathāyoguṇāṅgārādiṣu dhūmābhāvo nāgnyabhāvaḥ / yatra tu kvacidekāntaḥ syāt yathākṛtakatvānnitya iti tatrānumānam / katham ? sāhacaryopapatteḥ / kṛtakatvānityatvavat /
anye tu abhāvamanyathā varṇayanti / tadyathā gehe nāsti caitra ityukte bahirastīti sampratyayo bhavati, tatra gehābhāvo bahirbhāvasampratipattiheturarthāntarāpattireva pratidvandvisāhacaryakalpanayā / katham ? yathaiva hi divā na bhuṅkte devadattaḥ pīna ityatrābhojanapratiyogino meduratvasyopalambhāddivāpratiyogini kāle rātrau bhujiravasīyate evamihāpi gehābhāvābhidhānasāmarthyāttatpratiyogini viparyayaḥ kalpyate / anyathā tu yadyabhāva evābhipretaḥ syānnāsti caitra eveti brūyāt / arthāpattiścānumānam /
ceṣṭā nāma abhiprāyasūcakaḥ kaścidevodaratāḍanāñjalikaraṇādiḥ śarīravyāpāraḥ / sa hi bubhukṣādīnyapratīyamānāni pratipādayatīti pramāṇamityucyate / sa cānumānameva / kasmāt ? yasmād bhojanecchādisahacaro hi vyāpāro'nuṣṭhīyamāno yadi sahacāriṇaṃ gamayati tadā nānumānātpṛthagiti śakyaṃ pratijñātum /
āha- pratibhā tarhi pramāṇāntaraṃ bhaviṣyati /
ucyate- keyaṃ pratibhā nāma ?
āha, yo'yamanādau saṃsāre devamanuṣyatiraścāmabhinne'rthe bāhye stryādau pratyaye pūrvābhyāsavāsanāpekṣaḥ kuṇapakāminībhakṣyādyākārabhedabhinnapratyaya itikartavyatāṅgamutpadyate hi pratibhā / tathā coktam-

yathābhyāsaṃ hi vākyebhyo vināpyarthena jāyate /
svapratyayānukāreṇa pratipattiranekadhā //

yena hi yo'rtho'bhyastassukhāditvena tasya vināpi tenārthena śabdamātrāt pratipattirutpadyate / tadyathā vyāghro'tra prativasatītyukte vināpi bāhyenārthenābhyāsavaśādeva svedavepathuprabhṛtayo bhavanti / tasmāt pratibhaiva devamanuṣyatiraścāmitikartavyatāṅgatvātpramāṇamiti / āha ca-

pramāṇatvena tāṃ lokaḥ sarvaḥ samanugacchati /
vyavahārāḥ pravartante tiraścāmapi tadvaśāt //

ucyate pratibhāyā dṛṣṭādivyatirekena rūpāntarānupapatteḥ / avacanamityanuvartate / yadi pūrvābhyāsavāsanāpekṣaḥ pratyayaḥ pratibhetyupagamyate tena tarhi asau pratyakṣamanumānamāptavacanaṃ cetyetadāpannam / kasmāt ? yato na dṛṣṭādivyatirekeṇa pratyakṣarūpaṃ kadācidapyupalabhāmahe / tasmānna tebhyo'rthāntaraṃ pratibhā / ārṣapratyayasambhavādayuktamiti cet- syādetat, astyārṣo hi dṛṣṭādivyatirekeṇa sarvapadārtheṣu sāṃsiddhikaḥ pratyayaḥ / sa prātibho bhaviṣyatīti / etaccāpyayuktam / kasmāt ? uktatvāt / uktametat siddharūpaṃ bhagavataḥ paramarṣerjñānam / ato na pramāṇāpekṣamiti / yogināmiti cenna, anabhyupagamāt / na hi yogināmapramāṇapūrvakaṃ jñānamiti yathā tathā vakṣyāmaḥ / sa laukika iti cet na / aniścitatvāt / syādetat- asti laukikaḥ pratyayo dṛṣṭādivyatirekeṇa / tadyathā santamase vrajato drāgiti vijñānamutpadyate - asti me pratīghāti dravyaṃ purastādūrdhvamavasthitamiti / tacca naivam / kasmāt ? aniścitatvāt / na hi tatra niścaya utpadyate idaṃ taddravyamasti purato vyaktamastīti / na cāniścitaṃ pramāṇajñānamiṣyate / kiṃcānyat- anavasthāprasaṃgāt / yadi caivaṃjātīyato'pi pratyayaḥ pramāṇamabhyupagamyate tenānavasthā prāpnoti / kiṃ kāraṇam ? anavasthānādvikaraṇasya / kāmakrodhalobhayaviṣādadvārako vikalpaḥ samyaṅmithyā yasmādaneka utpadyate tasmānna laukikaḥ pratyayaḥ pratibhā / yattu khalvidamucyate- abhyāsavāsanāpekṣāsatsvapi vyāghrādiṣu pratipattirutpadyate / iti / satyametat / tu mithyājñānatvātpramāṇatvena na parigṛhyate ityayamadoṣaḥ / tasmāt siddhaṃ dṛṣṭādivyatirekeṇa rūpāntaranupapatteḥ pratibhāyāḥ pṛthaganabhidhānam / tataśca sarvapramāṇasiddhatvāt trividhaṃ pramāṇamiṣṭamiti sthitametat // 4 //

Like what you read? Consider supporting this website: