Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

āha- samyagupadiṣṭaṃ bhavatā vyaktāvyaktajñavijñānānmokṣo'vāpyate / idānīmupadeṣṭavyam kathametattrayaṃ pratipattavyamiti /
ucyate - trayasyāsya pratipattiṃ dvedhā samāmananti / samāsato vistarataśca / tadeva trayaṃ paṃcabhiradhikaraṇairbhidyate / kāni punaradhikaraṇānīti ? ucyate- prakṛtivikāravṛttaṃ, kāryakāraṇavṛttaṃ, atiśayānatiśayavṛttaṃ, nimittanaimittikavṛttaṃ, viṣayaviṣayivṛttamiti / tatra prakṛtivikāravṛttapūrvakatvāditareṣāmadhikaraṇānāṃ tadbhedānvakṣyāmaḥ / tatpunaścaturdhā bhidyate / kiṃcitkāraṇameva na kāryam / kiṃcitkāraṇaṃ ca kāryaṃ ca / kiṃcitkāryameva na kāraṇam / kiṃcinnaiva kāraṇaṃ na cāpi kāryamiti /
āha- atisāmānyopadiṣṭametannāsmākaṃ buddhāvavatiṣṭhate / tasmādvibhajyopadiśyatāṃ kasya padārthasya kiṃ vṛttamiti ?
ucyate- bāḍham / upadiśyate-

mūlaprakṛtiravikṛtiḥ

mūlamādhāraḥ pratiṣṭhetyanarthāntaram / prakarotīti / prakṛtiḥ / mūlaṃ cāsau prakṛtirmūlaprakṛtiḥ / mūlaprakṛtiḥ kasya mūlam ? mahadādīnām / saṃjñā khalviyaṃ pradhānasya mūlaprakṛtiriti / cāvikṛtiravikārānutpādyetyarthaḥ /
āha- samāsānupapattiḥ viśeṣaṇāntaropādānāt / mūlamityayaṃ śabdaḥ prakṛtiviśeṣaṇārthamupātto mahadādiviśeṣaṇāntaramupādatte / tatra saviśeṣaṇānāṃ vṛttirneti samāsapratiṣedhaḥ prāpnoti / samāsāntaravidhānādadoṣa iti cetsyānmatam- yadyetasmin samāse doṣo'yamupapadyate samāsāntaramatra vidhāsyate mūlaṃ prakṛtīnāṃ mūlaprakṛtiriti / etaccānupapannam / kasmāt ? doṣāntaropapatteḥ / evamapyupasarjanaṃ pūrvaṃ nipatatīti ṣaṣṭhyoktasyopasarjanatvātpūrvanipātaḥ / tatraivaṃ bhavitavyaṃ mūlaṃ prakṛtīnāṃ prakṛtimūlamiti / tasmādidamapyasāramiti /
ucyate- pūrva eva samāso'stu, sambandhiśabdaḥ sāpekṣo nityaṃ vṛttau samasyate / yattūktaṃ viśeṣaṇāntaropādānātsamāsānupapattiriti- tatra brūmaḥ sambandhiśabdānāṃ sambandhyantaramanapekṣya svarūpapratilambha eva nāstītyākāṃkṣāvatāmeva vṛttyā bhavitavyam / tadyathā devadattasya gurukulamiti sambandhiśabdatvāddevadattaśabdamapekṣamāṇo'pi guruśabdaḥ kulaśabdena saha vṛttiṃ pratipadyate / evamihāpi mūlamityayaṃ śabdaḥ sambandhiśabdatvānmahadādyapekṣo'pi prakṛtiśabdena saha vṛttiṃ pratipadyata iti / kiñcānyat / vākyapratipādyasyārthasya vṛttāvupalabdheḥ / yatra hi vākyapratipādyo'rtho vṛttyā na labhyate yathā ṛddhasya rājñasya puruṣaḥ iti tatra saviśeṣaṇānāṃ vṛttirneti vyavasthitaṃ śāstre / gamyate ceha vākyapratipādyo'rtho vṛttāvapi satyām / tasmādadoṣo'yamiti / kiṃ ca jñāpakāt / jñāpakaṃ khalvapi "karmavatkarmaṇā tulyakriyaḥ" / tathā "akārasya vivṛttopadeśa" ityādi / tasmānnātrāsūyā kartavyeti /
āha- avayavasya pratyavamarśānupapattiḥ saṃjñāśabdatvāt / saṃjñāśabdeṣu hi nāvayavasya parāmarśo bhavati / tadyathā gajakarṇo'śvakarṇaḥ / kasya gajasya kasyāśvasyeti /
ucyate na, arthopapatteḥ / yatra hyartha upapadyate bhavatyeva tatra saṃjñāśabdeṣvayavaparāmarśaḥ / tadyathā saptaparṇānyasya parvaṇi parvaṇi, aṣṭau padānyasya paṅktau paṅktau saptaparṇo'ṣṭāpadamiti / upapadyate cehāyamarthaḥ, tasmādadoṣo'yam /
āha- mūlaprakṛtiravikṛtiḥ, prakṛtiriti vaktavyam / yadāha mahadādyāḥ prakṛtivikṛtayaḥ sapteti /
ucyate- prakṛtitvāvacanam / prakṛtitvaṃ ca mūlaprakṛterna vaktavyam / kiṃ kāraṇam ? arthādāpatteḥ / mūlaprakṛtiravikṛtirityeva siddham / ucyamānaṃ hi tadanarthakaṃ syāt /
āha- prakṛtitvānupapattiḥ / satkāryavādābhyupagamāt / prakarotīti prakṛtiḥ, tadbhāvaḥ prakṛtitvam / tacca sati kārye na ghaṭate / kasmāt ? na hi satāmātmādīnāṃ kāraṇamupapadyata iti /
ucyate- taditaratrāpi tulyam / yathaiva hi satāmātmādīnāṃ kāraṇaṃ nopapannamevamasatāṃ śaśaviṣāṇādīnāmapīti nāsti kaścidviśeṣaḥ / tṛtīyā tu viṣādāvalyaiva koṭiḥ / evamubhayapakṣavyudāsātsvapakṣasiddhiriti cet athāpi syāt- sadasatoḥ kriyāsambandhaṃ pratyaviśeṣa upadarśyate bhavatā / tenobhayorapi pakṣayorvyudāsaḥ kṛto bhavati / na cobhayapakṣavyudāsātsvapakṣasiddhiriti / etaccāyuktam / kasmāt ? uttaratra pratiṣedhāt / sa khalveṣa vādī satkāryavādaṃ pratyācaṣṭe tasmātsvaka evainamadhikāre nivartayiṣyāmaḥ /
āha- avikṛtyabhidhānānarthakyam / mūlaprakṛtitvāttatsiddheḥ / yadi mūlaṃ sarvāsāṃ prakṛtīnām avikṛtyaiva tayā bhavitavyam / itarathā hi mūlaprakṛtitvānupapattiḥ / yadi khalvapi pradhānasyāpi prakṛtyantaraṃ syānmūlaprakṛtitvaṃ nopapannaṃ bhavet / tasmānmūlaprakṛtitvavacanādeva tatsiddheravikṛtigrahaṇamanarthakamiti /
ucyate- na / anavasthāprasaṃganivṛttyarthatvāt / yathā hi mūlādīnāṃ bījaṃ prakṛtistasyāpyanyattasyāpyanyadityanavasthā evaṃ mahadādīnāṃ pradhānaṃ mūlaprakṛtiḥ tasyāpyanyadityanavasthā prasajyeta / bhūdityatastannivṛttyarthaṃ tadabhidhānam /
āha, na / hetvanupadeśāt / asaṃśayametadevaṃ syāt, na tu heturatropadiṣṭo bhavadbhiḥ / na cānupadiṣṭahetukaṃ vipaścidbhiḥ pratipattuṃ nyāyyam / tasmādayuktametat /
ucyate, kāraṇāntarapratiṣedhāt / puruṣākartṛtvātpradhānākhyānāṃ guṇānāṃ cāvasthāntarānupapatteravikṛtitvasiddhiḥ / ihārabhyamāṇā prakṛtiḥ kāraṇāntarairīśvarādibhirārabhyate, puruṣeṇa , guṇairvā / kiñcātaḥ ? tanna tāvatkāraṇāntarairīśvarādibhirārabhyate / kasmāt ? pratiṣedhāt / yathā kāraṇāntarāṇi na santi tathottaratra pratiṣedhaḥ kariṣyate / idānīṃ sattvaṃ rajastamaḥ puruṣa iti padārthacatuṣṭayaṃ pratijñāyate / tatrāpi puruṣakartṛtvaṃ pratyākhyāyate / tasminpratyākhyāte guṇānāmevāvasthāntarāpekṣaḥ kāryakāraṇabhāvaḥ / sūkṣmāṇāṃ mūrtilābhaḥ kāryam / nivṛtaviśeṣāṇāmavibhāgātmanāvasthānaṃ kāraṇamityayaṃ siddhāntaḥ / tatrāstaṅgataviśeṣāṇāṃ nivṛttapariṇāmavyāpārāṇāmaṅgāṅgibhāvamanupagacchatāmupasaṃhṛtaśaktīnāṃ sarvavikārasāmyaṃ sarvaśaktipralayaṃ nissattāsattaṃ nissadasadavyaktalakṣaṇamavasthāntaramupasaṃprāptānāṃ nāstyanyatsūkṣmataramavasthāntaram, yasyedaṃ pradhānalakṣaṇamavasthāntaraṃ kāryaṃ syāt / tasmātsuṣṭhūcyate mūlaprakṛtiravikṛtiriti /

mahadādyāḥ prakṛtivikṛtayaḥ sapta /

mahānādyo yāsāṃ mahadādyāḥ / avayavena vigrahaḥ, samudāyaḥ samāsārthaḥ / anyathā mahānevātrāparigṛhītaḥ syāt / prakṛtayaśca vikṛtayaśca prakṛtivikṛtayaḥ / kāraṇāni kāryāṇi cetyarthaḥ / tatra mahānahaṃkārasya prakṛtiḥ pradhānasya vikṛtiḥ / ahaṃkāro'pi tanmātrendriyaparvaṇoḥ prakṛtirvikṛtirmahataḥ / tanmātrāṇi ca bhūtaparvaṇaḥ prakṛtirahaṃkārasya vikṛtiḥ /
āha- saptagrahaṇaṃ kimartham ?
ucyate- saptagrahaṇamavadhiparicchedārtham / akriyamāṇe hi saptagrahaṇe na jñāyate kriyānprakṛtigaṇaḥ prakṛtivikṛtisaṃjño bhavati / tatra mahābhūtendriyaparvaṇorapi prakṛtitvaṃ prasajyeta /
āha- naitadasti prayojanam / pariśeṣasiddheḥ / iha bhavatāṃ pañcaśikhānāṃ pañcaviṃśatistattvāni / tatra mūlaprakṛtiravikṛtirityuktam, ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣa iti vakṣyati / pariśeṣataḥ saptaivāvaśiṣyante / tasmānnārthastadarthena saptagrahaṇena /
ucyate- ahaṃkāraparigrahārtham / evaṃ tarhi naivāhaṃkāro vidyata iti patañjaliḥ / mahato'smipratyayarūpatvābhyupagamāt / tatparihārārthametad bhaviṣyati /
āha, na / uttaratra parigrahāt / etadasti nāsti prayojanam / vakṣyati hi mahatā kaṇṭhenopariṣṭādācāryaḥ "prakṛtermahāṃstato'haṅkāra" (ISk 22) iti tenaivedaṃ siddham / nārthastadarthenāpi saptagrahaṇena /
ucyate- rūpabhede'pi tattvābhedajñāpanārtham / evaṃ tarhi dharmādīnyaṣṭau rūpāṇi buddhervakṣyamāṇāni, ahaṃkāraśca vaikārikataijasabhūtādirūpatvāt trilakṣaṇo vakṣyamāṇaḥ / tatra rūpabhedāttattvabhedo bhūdityevamarthaṃ saptagrahaṇaṃ kriyate /
āha, hetumantareṇāpratipatteḥ / kaṇṭhoktamapi yuktimantareṇa na tarkaśīlāḥ pratipadyante kimpunaḥ kleśopapāditam / tasmādatra samādhirvācyaḥ kathamanekarūpā buddhirekaiveti ?
ucyate na, uttaratra vicāraṇāt / uttaratraitadvicārayiṣyāmaḥ kimanekarūpāvirbhāve'pi tadeva tadvastu bhavati āhosvidrūpabhedāttattvabhedaḥ ? tasmādiha tāvaddṛśyatāmiti siddhaṃ mahadādyāḥ prakṛtivikṛtayaḥ sapteti /

ṣoḍaśakastu vikāraḥ

ṣoḍaśaparimāṇasya so'yaṃ ṣoḍaśakaḥ saṃghaḥ / tasya parimāṇaṃ saṃkhyāyāḥ saṃjñāsaṃghasūtrādhyayaneṣviti kanpratyayaḥ /
āha- kaḥ punarayaṃ ṣoḍaśaka iti ?
ucyate - pañca mahābhūtāni, ekādaśendriyāṇi /
tuśabdo'vadhāraṇārthaḥ /
āha- śakyaḥ punarayamartho'ntareṇāpi tuśabdamavāptum / katham ? mahadādyāḥ prakṛtivikṛtayaḥ sapteti hyupadiṣṭaṃ purastāt / tato'haṅkāratamātrapūrvakatve siddhe sati indriyamahābhūtaparvaṇoḥ punaḥ śruterniyamo bhaviṣyati / tadyathā pañca pañcanakhā bhakṣyā ityatra kṣutpratīkārasamarthānāṃ dravyāṇāmarthādeva sarveṣāṃ bhakṣaṇe samprāpte punaḥ śruterniyamo bhavati, tadvadidaṃ draṣṭavyam / iṣṭato'vadhāraṇārthaṃ iti cet syānmatam / iṣṭato'vadhāraṇārthastarhi tuśabdo bhaviṣyati / kathaṃ nāma ṣoḍaśako vikāra eveti yathā vijñāyate, ṣoḍaśakastu vikāra ityevaṃ jñāyīti / yadyevamasthāne tarhi tuśabdaḥ paṭhitaḥ / ṣoḍaśako vikārastviti vaktavyam / atha mataṃ vṛttaparipūranārthamayamasminpradeśe paṭhitastuśabdo yatra nirdoṣastatraivāyaṃ draṣṭavya iti / etadanupapannam / kasmāt ? asandehāt / mahadādyāḥ prakṛtivikṛtayaḥ saptetyapadiṣṭe kimiti sāṃśayikā bhaviṣyāmaḥ / tasmātpelavamasya pāṭhe prayojanaṃ paśyāmaḥ / athāyamabhiprāyaḥ syāt yadyapyetadarthataḥ siddhaṃ tathāpyayamācāryaḥ sphuṭapratipattyarthamavadhāraṇaṃ pratyādriyate / kiṃ kāraṇam ? yasmāt vicitrāḥ sūtrakārāṇāmabhiprāyagatayaḥ / tadyathā bhagavān pāṇiniḥ na kye, rātsasyetyevamādiṣvantareṇa prayatnamiṣṭato'vadhāraṇe siddhe anyatra ajādī guṇavacanādeva stautiṇyoreva ṣaṇyabhāsādityevamādiṣu yatnaṃ karoti / tadvadihāpi draṣṭavyamiti / etadanupapannam / kasmāt ? aśakyatvāt / sati punaravadhāraṇārthatve tuśabdasya kathamivātra śakyamavadhāraṇaṃ pratipattum ? yāvatā mahābhūtānāmapi śarīrādilakṣaṇaṃ kāryamupalabhyata iti / tatra kecit samādhimāhuḥ / śarīrādīnāmanarthāntarabhāvātpṛthivyādīnāmaprakṛtitvam / yasmāt kila pṛthivyādīnāṃ sanniveśaviśeṣamātraṃ kāryaṃ muṣṭigranthikuṇḍalādivannārthāntarabhūtam / ata eṣāmaprakṛtitvamiti / etaccānupapannam / kasmāt ? aviśeṣāt / sarvameva hi sāṃkhyānāṃ kāryamanarthāntarabhūtam / tatraitasyāṃ kalpanāyāṃ sarvatattvānāmaprakṛtitvaṃ prasajyeta / athaitadaniṣṭaṃ, satkāryavyāghātaḥ / anye punarāhuḥ- apariṇāmitvānmahābhūtānāṃ viakaritvānavadhāraṇamiti / tadapyanupapannam / kasmāt ? pratyakṣopalabdheḥ / pratyakṣata evopalabhyate mahābhūtānāṃ kalilāṅkurakṣīrādipariṇāmaḥ / anumānagrāhyastu tattvāntarāṇām / tadetadadharottaraṃ bhavati / tasmādayuktametat /
āha - na tarhi idaṃ pratipattavyaṃ ṣoḍaśako vikāra eveti ?
ucyate- pratipattavyam / kiṃ kāraṇam / tattvāntarānupapatteḥ / iha puruṣārthena hetunā sāmyātpracyutānāṃ guṇānāṃ yo'yaṃ mahadādirviśeṣānto vipariṇāmaḥ sa tattvāntarotpattiniyamena vyavatiṣṭhate / na tu pṛthivyādibhyastattvāntarotpattirasti / tasmādeteṣāṃ vikāratvameveti / kiṃ cānyat / grāhakāntarābhāvāt / yathā tanmātrairārabdheṣu pṛthivyādiṣu ahaṃkārāttadyogyaṃ grāhakāntaramindriyalakṣaṇamutpadyate, naivaṃ pṛthivyādivikārāṇāṃ ghaṭādīnāṃ grāhakāntaramasti / tasmānna tattvāntaram / ataśca pṛthivyādayo vikārā eveti / kiṃ cānyat / pradhāne prakṛtibhāvapratyastamayavatteṣu vikārabhāvapratyastamayāt / yathā pradhānātsūkṣmataramavasthāntaraṃ nāstīti tatra prakṛtibhāvasya pratyastamayastathā teṣu vikārabhāvapratyastamayaḥ / tasmādyuktamucyate ṣoḍaśako'yaṃ vikāra eveti /
āha- puruṣe tarhi pratipattiriti ?
ucyate-

na prakṛtirna vikṛtiḥ puruṣaḥ // ISk_3 //

puruṣo na hyayamavasthāntaraṃ pratipadyate / no khalvapyavasthāntarasyāvasthāntaraṃ bhavatīti /
āha- naitadyuktimantareṇa śraddhīyate, tasmādupapādyatāṃ kathamasyāprakṛtitvamavikṛtitvaṃ ceti /
ucyate- prakṛtitvānupapattiḥ / uttaratra pratividhānāt / tasmācca viparyāsādityatra (ISk 19) yuktimupadekṣyāmaḥ / tasmāttāvadasyāprakṛtitvam / avikṛtitvaṃ pradhānavat / yathā pradhānamevamayamapi puruṣaḥ kriyamāṇaḥ kāraṇāntarairīśvarādibhirnārabhyate / kasmāt ? pratiṣedhāt / yathā kāraṇāntarāṇi na santi tathottaratra pratiṣedhaḥ kariṣyate / puruṣāntaraiḥ samatvāt / samāḥ sarve puruṣāḥ / na ca samānāṃ kāryakāraṇabhāvo dṛṣṭaḥ / kiṃ ca niṣkriyatvāt śuddhatvāccaiṣāṃ vipariṇāmalakṣaṇā parispandalakṣaṇā kriyā vibhutvādanupapannā / kasmāt ? eṣāmitaretarānārambhakatvāt / na guṇairbhinnajātīyakatvāt / ihācetanā guṇā ityetatpratipādayiṣyāmaḥ / yacca yenārabhyate tacca tanmayaṃ bhavati / yadi guṇaiḥ puruṣāṇāmārambhaḥ tadā teṣāmapyacetanatvaṃ syāt, cetanāstu te / tasmānna guṇairārabhyanta iti siddhametat /
kiṃcitkāraṇameva na kāryam / kiṃcitkāraṇaṃ kāryaṃ ca / kiṃcitkāryameva / kiṃcinnaiva kāraṇaṃ naiva kāryamiti caturvidhaṃ kāraṇavṛttaṃ pratipāditam / etetpratijñāpiṇḍasūtram / atra yadapadiṣṭaṃ bhavadbhirasmin śāstre prameyamityavagantavyam // 3 //

Like what you read? Consider supporting this website: