Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 33 - trayastriṃśaḥ paṭalavisaraḥ

Atha trayastriṃśaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ sarvāvantaṃ śuddhāvāsabhavanamavalokya, mañjuśriyaṃ kumārabhūtamāmantrayate sma / tvadīye mañjuśrīkalparāje nirdiśasamākhyāte dharmadhātukośatathāgatagarbhadharmadhātuniṣpandānucarite mahāsūtravararatnapaṭalavisare tathāgataguhyavaramanujñāte mantravadhasādhyamāne nimittajñānacihnakālapramāṇāntaritasādhanaupayikāni sarvabhūtarutavitāni asattvasattvasaṃjñānirghoṣāni bhavanti //

śābdikaṃ jñānaṃ ityukta aśābdikaṃ caiva kīrtyate /
vyatimiśraṃ tathā yuktimantrāṇāṃ trividhā kriyā // verse 33.1 //
divyaśabdasamāyuktā anityārtthaprayojitā /
apaśabdāpagatā nityaṃ saṃskārārthārthabhūṣitā // verse 33.2 //
abahiḥ sarvasiddhānte āryāmantrāḥ prakīrttitā /
nityaṃ padārthahīnaṃ tu tat tridhā paribhidyate // verse 33.3 //
gurulaghu tathā madhyaiḥ varṇaiścāpi vibhūṣitā /
bhavenmantradevī tu svaracchandavibhūṣitā // verse 33.4 //
saṃskṛtāsaṃskṛtaṃ vākyaṃ arthānartha tathā pare /
dhātvartthā tathā yuktiḥ gatimantrārthabhūṣitā // verse 33.5 //
vikalpabahulā vācā mantrāṇāṃ sarvalaukikā /
ekadvikavarṇaṃ tu cchandaiḥ sāśvaritālayaḥ // verse 33.6 //
tricatuḥpañcaṣaṣṭhaṃ saptamaṃ vāṣṭamaṃ tathā /
navamaṃ daśamaṃ caiva varṇānāṃ siddhiriṣyate // verse 33.7 //
daśākṣarasamāyuktā varṇānāṃ hetunām /
yāvaddaśaguṇā hyete varṇā dṛśyanti mahītale // verse 33.8 //
śatākṣaraṃ viṃśatikaṃ yāvadekākṣaraṃ bhavet /
etatpramāṇairvarṇaistu grathitā mantrasampadā // verse 33.9 //
padaiścaturbhiḥ saṃyuktā mantrā sarvārthasādhakāḥ /
jyeṣṭhāḥ pravarā hyāryā mantrā ye jinabhāṣitāḥ // verse 33.10 //
te tu madhyamā adhamā + + + + tadā /
tadātmajairjinaputraistu bhāṣitā te tu madhyamā // verse 33.11 //
adhamā ye tu mantrā vai bhāṣitā sarvalaukikā /
nikṛṣṭā kathitā mantrā bhāṣitā nairṛtaistu ye // verse 33.12 //
daśāṣṭasaptaviṃśaṃ yāvadabhyadhikaṃ śatam /
etatpramāṇaṃ tu mantrāṇāṃ āryāṇāṃ jinabhāṣitām // verse 33.13 //
(Vaidya 264)
ekadvikavarṇaṃ tu sahasrārddhaṃ varṇato bhavet /
yāvatpramāṇaṃ tu mantrāṇāṃ bodhisattvaiḥ prakāśitā // verse 33.14 //
tadakṣare padavinyastaṃ mantrayuktimudāhṛtā /
chandāṃsi svarayuktānāṃ dhātvārthārthabhūṣitā // verse 33.15 //
vacanaṃ suprayuktaṃ vai tantrayuktisamanvitam /
bhavet kadācikāt siddhiḥ śabdasvaraviyojitā // verse 33.16 //
mudrāyuktaṃ tu śabdaistu mūrdhnādūṣmāntatālukaiḥ /
dantoṣṭhakaṇṭhataḥ śabdaṃ visṛtaṃ sādhanaṃ kriyā // verse 33.17 //
avyaktavinivṛttaṃ tu suprayuktamudāhṛtam /
sampūrṇaṃ vākyataḥ śabdaṃ samprayuktaḥ sādhayiṣyati // verse 33.18 //
vidhibhraṣṭaṃ kriyāhīnaṃ śabdārthaiśca viyojitam /
mantraṃ na siddhyate kṣipraṃ dīrghakālamapekṣate // verse 33.19 //
avandhyaṃ tasya siddhistu na vṛthā kārayo japī /
anyajanme'pi dṛśyante mantrasiddhivarapradā // verse 33.20 //
tasya mantraprabhāvena cirakālācca jāpinām /
avandhyaṃ kurute karma samantrā mantravido janām // verse 33.21 //
nikṛṣṭā sarvamantrāṇāṃ laukikā ye samānuṣā /
sarvabhūtaistu ye proktā mantrā ye ca samatsarā // verse 33.22 //
teṣāṃ nyakṣarā proktā ekadvikatrisaṅkhyakam /
vividhaiḥ mlecchabhāṣaistu devabhāṣaprakīrttitaiḥ // verse 33.23 //
grathitā paṅktiyuktāśca vyatimiśrā śabdataḥ sadā /
sahasraṃ cāṣṭaśataṃ aṣṭa ca yāvadekaṃ tu varṇataḥ // verse 33.24 //
catuḥpādaṃ pādārddhaṃ tu gadyapadyaṃ nigaditam /
ślokaṃ daṇḍakamātraistu gādhaskandhakapañcitam // verse 33.25 //
pratipaccārthayuktiśca sahasratārthabhūṣitam /
apabhraṃśasaṃskṛtaṃ śabdaṃ arthahīnaṃ vikalpate // verse 33.26 //
avyaktaṃ vyaktahīnaṃ tu mātrāhīnaṃ tu yujyate /
gatideśavisaṃyogānmantrasiddhistaducyate // verse 33.27 //

etat sarvamantrāṇāṃ eṣa lakṣaṇaḥ /

śakārabahulā ye mantrā oṅkārārthabhūṣitā /
takāralakṣaṇatantrasthā siddhisteṣu dhruvaṃ bhavet // verse 33.28 //
(Vaidya 265)
oṅkārā ye mantrā makārāntavinirgatāḥ /
śakārasahasaṃyuktādavandhyaṃ śobhanaṃ tathā /
takāracaturasrākārā pratyāhārāntavarjitā // verse 33.29 //
takārakṣī rephasaṃyuktā samantraṃ sādhanakriyā /
dvirephabahulaṃ ādyaṃ huṅkāraguṇamudbhavam // verse 33.30 //
vakāracaturasrānte varṇā sādhanakṣamā /
kakāraṃ rephasaṃyuktaṃ makārāntaṃ mātramiśritam /
makāraṃ nakāramādyaṃ tu sa mantraḥ śreṣṭha ucyate // verse 33.31 //
takārabahulaṃ yatra sarvatantreṣu dṛṣyate /
sa mantraḥ saumyamityukto yāmyahuṅkārabhūṣitam /
aindrāvāyavyamityuktaṃ bhakārabahulaṃ tu yaḥ // verse 33.32 //
vāruṇaḥ cakāramityāhuḥ hitaṃ loke tu pauṣṭikam /
vakārabahulo yo mantraḥ māhendraṃ tat pradṛśyate // verse 33.33 //
ādyaṃ triratnagamanaṃ yo mantraḥ śaraṇaṃ tathā /
namaskāraṃ pravarteṇa śāntihetuṃ sukhāvaham // verse 33.34 //
tadanyat sarvadevānāṃ namaskārārthaṃ prayujyate /
svamantraṃ mantranāthaṃ ca sa mantraḥ sarvakarmikam // verse 33.35 //
ḍakārabahulo yo mantraḥ phaṭkārārthahuṅkṛtaḥ /
ete mantrā mahākrūrā tejavanto mahaujasā // verse 33.36 //
prāṇoparodhinā sadyaḥ krūrasattvasuyojitā /
tasmānna kuryāt karmāṇi pāpakāni viśeṣataḥ // verse 33.37 //
taṃ jāpī varjayed yasmāt munibhirvarjitā sadā /
ubhayārthe'pi siddhyante mantrā śāntikapauṣṭikā // verse 33.38 //
kṣaṇena kurute sarvaṃ karmāṃ yāvanti bhāṣitā /
sujaptā mantrā hyete tejavantā maharddhikā // verse 33.39 //
śāntikāni ca karmāṇi kuryāttāṃ jinabhāṣitaiḥ /
pauṣṭikāni tu sarvāṇi kuryāt kokanade kule // verse 33.40 //
karmā pāpakā sarve ābhicāre prayujyate /
ābhicārukasarvāṇi kuryād vajrakulena tu /
niṣiddhā lokanāthaistu yakṣendreṇa prakāśitā // verse 33.41 //
sattvānāṃ vinayārthāya mantramāhātmyamudbhavam /
kathitaṃ triprakāraṃ tu trikuleṣveva sarvataḥ // verse 33.42 //
(Vaidya 266)
ye tu aṣṭa samākhyātā kulāgryā muninā svayam /
teṣu siddhistridhā yātā triprakārāḥ samoditāḥ /
uttamā madhyamā nīcā tat tridhā paribhidyate // verse 33.43 //
śāntikaṃ pauṣṭikaṃ cāpi ābhicārukamiṣyate /
kevalaṃ mantrayuktistu tantrayuktirudāhṛtā // verse 33.44 //
mantrāṇāṃ gatimāhātmyaṃ ābhicāruka yujyate /
etat karma nikṛṣṭaṃ tu sarvajñaistu garhitam // verse 33.45 //
na kuryāt kṛcchragatenāpi karma prāṇoparodhikam /
kevalaṃ tu samāsena karmamāhātmyavarṇitaḥ // verse 33.46 //
tantrayuktavidhirmantraiḥ karmavistaravistaraḥ /
karmarāje ihoktaṃ tu anyatantreṣu dṛśyate // verse 33.47 //
na bheje karmahīnaṃ tu sarvamantreṣu yuktimām /
yāvanti laukikā mantrā sakalā niṣkalāstathā // verse 33.48 //
sarve lokottarāścaiva teṣāmeva guṇaḥ sadā /
asaṅkhyaṃ mantrasiddhistvasaṅkhyaṃ tat parikīrtyate // verse 33.49 //
ekasaṅkhyaprabhṛtyādi viṃśamuktaṃ tathāpi tu /
tataḥ triṃśat samāsena catvāriṃśaṃ tu cāparam // verse 33.50 //
tatastriguṇaṣaṣṭiṃ tu saptabhiḥ sadaśaṃ tathā /
daśaṃ cāparamityāhu aśītisaṅkhyā tu cāparam // verse 33.51 //
sadaśaṃ navatimityāhuḥ śataṃ pūrṇaṃ daśāparam /
śatasaṅkhyā tu saṅkhyātā taddaśaṃ sahasrāparam // verse 33.52 //
daśasahasramayutaṃ tu daśamayutāni lakṣitam /
daśalakṣāvilakṣaṃ tu vilakṣaṃ daśa koṭim // verse 33.53 //
+ + + + + + ṭyo vai daśavikoṭyo'rbudo bhavet /
daśārbudā nirbudaḥ uktaḥ taddaśaṃ khaḍgamiṣyate // verse 33.54 //
daśakhaḍganikhaḍgaṃ tu daśanikhaḥ kharvamiṣyate /
daśa nikharvāṃ tathā padmaḥ daśapadmāṃ mahāpadmaḥ // verse 33.55 //
daśapadmāni vāhastu daśavivāhāṃstathāparām /
mahāvivāhastathā dṛṣṭastaddaśaṃ māyamucyate // verse 33.56 //
taddaśamāyāṃ mahāmāyaḥ mahāmāyāṃ daśāparām /
samudraṃ gaṇitajñāne nirddiṣṭaṃ lokanāyakaiḥ // verse 33.57 //
(Vaidya 267)
mahāsamudraṃ tataḥ paścād viṃśārddhaṃ parisādhike /
mahāsamudrastathā hyuktaḥ sadaśaṃ sāgaraḥ tataḥ // verse 33.58 //
mahāsāgaramityāhurviṃśārddhena prayujyate /
mahāsāgarā daśa guṇīkṛtya pragharā hyevamucyate // verse 33.59 //
daśapragharātyuktaḥ ghareti taṃ prakīrttitam /
daśaghare nāmato'pyuktā aśeṣaṃ tu taducyate // verse 33.60 //
aśeṣānmahāśeṣaṃ viṃśārddhena guṇīkṛtam /
tadasaṅkhyaṃ pramāṇaṃ tu kathitaṃ lokanāyakaiḥ // verse 33.61 //
saṅkhyo daśa saṅkhyāmityāhu tadasaṅkhyaṃ guṇīkṛtamiti /
tataḥ pareṇāpi tathā + + + + + + + + + + + + // verse 33.62 //
amitāt sahasraguṇitaṃ taṃ lokaṃ parikīrtyate /
lokāt pareṇa mahālokaṃ mahālokād guṇīkṛtam // verse 33.63 //
tatatsaṃstamasamityuktaṃ tamasā jyotirucyate /
jyotiṣo mahājyotsnā guṇīkṛtya mahārāśistaducyate // verse 33.64 //
mahārāśyā mahārāśirityuktā rāśye gambhīramucyate /
gambhīrā sthiramityāhuḥ sthirāt sthirataraṃ vrajet // verse 33.65 //
tataḥ pareṇa bahumatyā bahumataṃ sthānamucyate /
sthānaṃ sthānataraṃ tyāhuḥ gaṇitajñānasūratāḥ // verse 33.66 //
mahāsthānaṃ tato gacchenmahāsthānamitamiṣyate /
mitānmitasamaṃ kṛtvā mahārthaṃ tat parikīrtyate // verse 33.67 //
mahārthā suśrutasthānaṃ tato gacchenmahārṇavam /
mahārṇavāt prathamamityāhuḥ prathamāt prathamataraṃ hi tat // verse 33.68 //
prathame śreṣṭhamityāhuḥ śreṣṭhājjyeṣṭhāntamucyate /
jyeṣṭhānmandiraso nāma tadacintyaṃ parikīrtyate // verse 33.69 //
acintya acintyārthinyatamaṃ ghoraṃ ghorāt rāṣṭratamiṣyate /
rāṣṭrāt pareṇa nidhyasto nidhyastaparataḥ śubham // verse 33.70 //
śubhāt pareṇa mahācetaḥ mahācetā cetayiṣyate /
ceto cittavikṣepa abhilāpya taducyate // verse 33.71 //
abhilāpyā anabhilāpyāstu viśvaraṃ ca mudāhṛtam /
viśvāt pareṇa mahāviśvaḥ asvaraṃ tu taducyate // verse 33.72 //
asvarānmahāsvarasthānaṃ kharvato'dhigarvitastathā /
śreyasaṃ śāntimityuktaṃ sthāna gaṇitapāragaiḥ // verse 33.73 //
(Vaidya 268)
mahādhṛṣṭastato dhṛṣṭaḥ odakaṃ tadihocyate /
odakā cittavibhrāntaṃ sthānaṃ cāparamuttamam // verse 33.74 //
uttamāt parato buddhāṃ viṣayaṃ nādharabhūmikām /
aśakyaṃ mānuṣāṇāṃ tu gaṇanā lokakalpanam // verse 33.75 //
tataḥ pareṇa buddhānāṃ gocaraṃ nāparaṃ matam /
buddhakṣetraṃ āsikatā gaṅgānadyāstu mucyate // verse 33.76 //
sambhidya paramāṇūnāṃ kathayāmāsa nāyakāḥ /
dṛṣṭāntaṃ kriyate hyetat tarkajñānaṃ tu gocaram // verse 33.77 //
hetunā sādhyate dravyaṃ na śakyaṃ gaṇanāparaiḥ /
etatpramāṇaṃ sambuddhā paryupāste mayā purā // verse 33.78 //
teṣāmārādhayitvā me kalpe'smiṃ tadacittake /
etāvatkālamaparyantaṃ bodhisattvo'haṃ purā bhavet // verse 33.79 //
sattvānāmarthasambuddho buddhatvaṃ ca samāviśet /
tatra tatra mayā tantrā bhāṣitā kalpavistarā // verse 33.80 //
etat kalpavaraṃ jyeṣṭhametad buddhaistu bhāṣitam /
etad pramāṇaṃ sambuddhaiḥ kathito'haṃ purātanam // verse 33.81 //
adhunā kumāra mayā prokta ante kāle tu janmike /
yāvanti laukikā mantrā kalparājāśca śobhanā // verse 33.82 //
lokottarā tathā divyā mānuṣyā sasurāsurā /
sarveṣāṃ tu mantrāṇāṃ tantrayuktirudāhṛtā // verse 33.83 //
sammato'yaṃ tu sarvatra kalparājo maharddhikaḥ /
teṣāṃ kalpavidhānena siddhimāyāti mañjumām // verse 33.84 //
anenaiva tu kalpena vivinā mañjubhāninā /
teṣāṃ siddhimityuktā sarveṣāṃ prabhaviṣṇunā // verse 33.85 //
kiṃ punarmānuṣe loke ye cānye mantradevatā /
sarve lokottarā mantrāḥ laukikā samaharddhikā // verse 33.86 //
anena vidhiyogena kalparājena siddhitām /
vasitā sarvamantrāṇāṃ sarvakalpamudāhṛtam // verse 33.87 //
sammato'yaṃ tu mañjuśrīḥ kalparāje ihottame /
ye kecicchilpavijñānā laukikā lokasammatā // verse 33.88 //
nimittajñānaśakunāḥ jyotiṣajñānacihnitāḥ /
nimittajñānacaritā rutāvaiva śubhāśubhā // verse 33.89 //
(Vaidya 269)
sarvabhūtarutaścaiva caritaṃ cittacihnitam /
dhāturāyatamaṃ dravyaṃ + + + + + + + + // verse 33.90 //
iṅgitaṃ śakunamityāhuḥ khanyadhātukriyā tathā /
gaṇitaṃ vyākaraṇaṃ śāstrāṃ śastraṃ caiva kramo vidhiḥ // verse 33.91 //
adhyātmavidyā caikitsyaṃ sarvasattvahitaṃ sukham /
hetunīti tathā cānye śabdaśāstraṃ pravarttitam // verse 33.92 //
chandabhedo'tha gāndharvaḥ gandhayuktimudāhṛtāḥ /
te mayā bodhisattvena sattvānāmarthāya bhāṣitā // verse 33.93 //
purāhaṃ bodhisattvo'smiṃ sattvānāṃ hitakāraṇā /
bhāṣitā te mayā pūrvaṃ saṃsārārṇavavāsinām // verse 33.94 //
saṃsāragahane kāntāre cirakālaṃ uṣito hyaham /
yathā vaineyasattvānāṃ tathā tatra karomyaham // verse 33.95 //
yathā yathā ca sattvā vai hitaṃ karma samādadheḥ /
tathā tathā karomyeṣāṃ hitārthaṃ karma śubhālayam // verse 33.96 //
vicitrakarmanevasthāḥ sattvānāṃ hitayonayaḥ /
vicitraiva kriyate teṣāṃ vicitrārthayonidūṣitā // verse 33.97 //
vicitrakarmasaṃyuktā vicitrārthāṃ śāstravarṇitām /
taṃ tathaiva karomyeṣāṃ vicitrāṃ rūpasampadām // verse 33.98 //
ahaṃ tathā veṣadhārī syā vicitrāṅgaṃ nijānijām /
hitāśayena sattvānāṃ vicitraṃ rūpaṃ nirmiṣe // verse 33.99 //
maheśvaraḥ śakrabrahmādyāṃ viṣṇurdhanadanairṛtām /
vicirāṃ graharūpāṃstu nirmime'haṃ tathā purā // verse 33.100 //
mahākaruṇāviṣṭamanasaḥ sattvānāmāśayagocarā /
anupūrvyā tu teṣāṃ vai sthāpayāmi śive pade // verse 33.101 //
paryaṭāmi saṃsāre dīrghakālamavekṣitam /
sattvānāmarthaniṣpattiṃ mantrarūpeṇa deśitam // verse 33.102 //
anupūrvaṃ matajñānaṃ mantrakalpaṃ pravartitam /
cirā me saṃsaratā janme buddhagotre samāsṛta // verse 33.103 //
na ca me vidyate kaścit kartā svāmino'pi /
niyataṃ gotramāsṛtya buddho'haṃ bodhimuttamāṃ // verse 33.104 //
kṣemo'haṃ nirjaraṃ śāntaṃ aśokaṃ vimalaṃ śivam /
prāpto'haṃ nirvṛtiṃ śāntiṃ mukto'haṃ janmabandhanā // verse 33.105 //
(Vaidya 270)
adhunā pravartitaścakraḥ bhūtakoṭisamāśrita /
darśayāmeṣa kalpaṃ vai mantravādaṃ savistaram // verse 33.106 //
na vṛthā kārayejjāpī karmakalpa savistaram /
yāvanti laukikā mantrāḥ kalpāścaivamudāhṛtāḥ // verse 33.107 //
pūjyā mānyāśca sarve te avajñā teṣāṃ tu varjitā /
nāvamanye tato mantrī teṣāṃ kalpāni vistaram // verse 33.108 //
nimittaṃ jñānayuktiṃ ca jyotiṣajñānaroditam /
na vṛthā kārayedetāṃ maṅgalārthamudāhṛtāḥ // verse 33.109 //
dṛṣṭadhārmikamevaṃ tu siddhidravyādimoṣadham /
sāmiṣaṃ lobhanaṃ siddhistasmānmaṅgalamucyate // verse 33.110 //
praśastā jinagāthābhiḥ svastigāthābhibhūṣitam /
praśastairdivasairmukhyaiḥ sitapakṣe sucihnitaiḥ // verse 33.111 //
śuklagrahavare yukte mantrasādhanamārabhet /
evamādyāḥ śubhā yuktā aśubhāṃścāpi varjayet // verse 33.112 //
mayaiva kathitaṃ pūrvaṃ tasmād grāhyā tu jāpibhiḥ /
yāvanti kecilloke'smiṃ jyotiṣajñānakauśalāḥ // verse 33.113 //
anye tatra kauśalyāḥ nītihetusahetukāḥ /
nyāyaśāstrasusambaddhā sattvānāṃ hitakārayā // verse 33.114 //
mayaiva kathitaṃ tat sarvaṃ grāhyate mantrajāpibhiḥ /
siddhiheturayaṃ mārgaḥ darśitaṃ tattvadarśibhiḥ // verse 33.115 //
sarvaṃ hyaśeṣasiddhāntaṃ yadyoktaṃ mokṣakāraṇam /
tenaiva kuryānmantrāṇāṃ mārgaṃ siddhikāraṇāḥ // verse 33.116 //
na vṛthā kārayejjāpī mantrayuktiṃ hyaśeṣataḥ /
sarve laukikā mantrā uttamāśca prakīrtitāḥ // verse 33.117 //
lokottarāstathā divyā sarveṣveva prayojayet /
na mithyaṃ kāraye cittaṃ na dūṣye tatra manaṃ kadā // verse 33.118 //
sarve pūjyāstu mantrā vai samayajñaḥ prakīrtitāḥ /
śāsane'smiṃ tathā sāstuḥ buddhānāṃ samatāhite // verse 33.119 //
niviṣṭā jinaputrāṇāmākṛṣṭāśca praveśitāḥ /
maṇḍale municandrāṇāṃ samayajña ihoditāḥ // verse 33.120 //
(Vaidya 271)
avandhyāste sadā mantrairānītā viśanāśayā /
na name paramantrāṇāṃ nāpi sāvajñamācaret /
anāryā ye tu mantrā vai avandhyāste parikīrttitā // verse 33.121 //
yāvanti laukikā mantrā adharā jāpasambhavā /
sakleśā dṛṣṭamārgāntā avandhyāste tu jāpibhiḥ // verse 33.122 //
na vṛthā kāraye cittaṃ kopane roṣasaṃyutam /
rocanaṃ na caiva bhaktiṃ na kuryāt karma vṛthāphalam /
tadāyattaṃ hi cittasya na dadyāt sannatiṃ kvacit // verse 33.123 //
ekamantrastu yuktisthaḥ japaṃ nityaṃ samāhitaḥ /
labhate phalamaśeṣaṃ tu yathoktaṃ vidhinā vidheḥ // verse 33.124 //
niścalaṃ tu manaḥ kṛtvā ekamantraṃ tu taṃ japet /
ekacittasya siddhyante mantrāḥ sarvārthasādhakāḥ // verse 33.125 //
vyastacitto hi mūḍhātmā siddhistasya na dṛśyate /
aśeṣaṃ phalaniḥpattiṃ prāpnuyād vipulāṃ gatim // verse 33.126 //
nityaśuddhaṃ mano yasya sa śrāddhasyaiva śāsane /
ratnatraye ca prasannasya siddhiriṣṭā udāhṛtā // verse 33.127 //
iti //

āryamañjuśrīmūlakalpāt bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt ekatriṃśatimaḥ karmakriyāvidhinimittajñānanirdeśapaṭalabisaraḥ parisamāptaḥ //


__________________________________________________________



(Vaidya 272)
Like what you read? Consider supporting this website: