Gandavyuha-sutra [sanskrit]

63,173 words | ISBN-10: 019567314X | ISBN-13: 9780195673142

The Sanskrit edition of the Gandavyuha-sutra (literally: “the3 excellent manifestation sutra”): an important text belonging to the Mahayana branch of Buddhism possibly dating to the 3rd century A.D. The Gandavyuhasutra revolves around the spiritual journey of Sudhana towards enlightenment and describes his encounters with Bodhisattvas and their teachings. Original titles: Gaṇḍavyūhasūtra (गण्डव्यूहसूत्र), Gaṇḍavyūha-sūtra (गण्डव्यूह-सूत्र)

Chapter 10 - Āśā

10 āśā|

atha khalu sudhanaḥ śreṣṭhidārakaḥ kalyāṇamitraguṇārādhitaḥ kalyāṇamitrasaṃpreṣitaḥ kalyāṇamitradarśanāveśāviṣṭaḥ kalyāṇamitrānuśāsanīṃ pratipadyamānaḥ kalyāṇavacanānyanusmaran, kalyāṇamiutrānugatapremā kalyāṇamitrāṇyākaraṃ buddhadarśanaṃ saṃpaśyan, kalyāṇamitrāṇi buddhadharmasaṃdarśakāni saṃpaśyan, kalyāṇamitrāṇyācāryāṇi sarvajñatādharmeṣu samanupaśyan, cakṣurbhūtāni kalyāṇamitrāṇi buddhagaganālokanatāyai saṃpaśyan, anupūrveṇa yena samudravetālīpradeśe samantavyūhamudyānaṃ tenopasaṃkrāntaḥ| so'paśyat samantavyūhamudyānaṃ sarvaratnaprākāraparikṣiptaṃ sarvaratnadrumapaṅktiṣu āviddhasamalaṃkṛtaṃ sarvaratnapaṅktirucirasūkṣmakusumareṇupramuktaṃ sarvaratnadrumasamalaṃkṛtaṃ sarvaratnadrumapuṣpavicitrakusumākīrṇaṃ sarvagandhadrumapaṅktisamantadigniścaritagandhaṃ sarvaratnamālādrumakośapramuktapralambanānāratnamālāvṛṣṭayabhipravarṣaṇaṃ sarvamaṇirājadrumamaṇiratnakṛtavicitrabhaktisaṃstīrṇopaśobhitatalaṃ sarvakalpapuṣpadrumanānāraṅgavastrapralambapracchannopacārasuvibhaktadeśaṃ sarvavādyadrumadivyātirekatūryamārutasamīritanirnāditamadhuranighoṣamanimnonnatapṛthivīsamatalāviddhaṃ sarvābharaṇavṛkṣakośapramuktābharaṇavikṛtavicitradhārābhipralambitopaśobhitavyūham| tasmin khalu punaḥ samantavyūhe mahodyāne daśa prāsādakoṭīśatasahasrāṇi sarvamahāmaṇiratnapratimaṇḍitaniryūhavyūhāni, daśa kūṭāgāraśatasahasrāṇi jāmbūnadakūṭakanakacchadanopetāni, daśa vimānaśatasahasrāṇi vairocanamaṇiratnopaśobhitagarbhāṇi, daśa puṣkariṇīśatasahasrāṇi sarvaratnamayāni ratneṣṭakānicitāni saptaratnavicitrasopānāni nānāmaṇiratnavedikāparivṛtāni divyacandanavāriniṣyandagandhāni suvarṇavālukāsaṃstīrṇadaśaprāsādakanakamaṇiratnākīrṇatalāni caturdikṣu vibhaktasopānāni aṣṭāṅgopetavāriparipūrṇāni haṃsakrauñcamayūrakokilakalaviṅkakuṇālanirnādarutamadhuranirghoṣāṇi ratnatālapaṅktiparivṛtāni suvarṇaghaṇṭājālasaṃchannamārutasamīritamanojñanirghoṣaśabdāni uparimahāmaṇiratnavitānavitatāni nānāratnavṛkṣavāṭikāparivṛtāni ucchritacchatradhvajamaṇiratnajālodyotitāni daśa ca taḍāgaśatasahasrāṇi, kālānusāricandanakardamopacitāni sarvaratnamayavicitravarṇapadmasaṃchannāni mahāmaṇiratnapadmāvabhāsitavimalasalilāni| tasya codyānasya madhya vicitradhvajaṃ nāma mahāvimānaṃ sāgaragarbharatnapṛthivītalasaṃsthānaṃ vaidūryamaṇiratnastambhopaśobhitaṃ jāmbūnadasuvarṇasamudgatakūṭaṃ jagadvirocanamaṇiratnagarbhavyūhaphalakabaddhamasaṃkhyeyamaṇiratnajālojjvalitatalamajitavatigandha-maṇirājanirdhūpitopacāramanuracitagandhamaṇirājasamīritagandhaṃ vibodhanagandhamaṇirājavidhamanatīkṣṇendriyavāsanam| tasmiṃśca vicitradhvaje mahāvimāne'parimitānyāsanāni prajñaptāni-yaduta padmagarbhāṇi digrocanamaṇiratnapadmagarbhāṇi vairocanamaṇiratnapadmagarbhāṇi jagadrocanamaṇiratnapadmagarbhāṇi citrakośamaṇiratnapadmagarbhāṇi siṃhapañjaramaṇiratnapadmagarbhāṇi vimalamaṇiratnapadmagarbhāṇi maṇiratnaracitapadmagarbhāṇi samantamukhamaṇiratnapadmagarbhāṇi prabhāvyūhamaṇiratnapadmagarbhāṇi sāgarapratiṣṭhānaviśuddha maṇiratnavyūhasamantaraśmiprabhāsamaṇirājapadmagarbhāṇi vajrasiṃhākrāntamaṇiratnapadmagarbhāṇi| tasya ca vicitradhvajasya mahāvimānasya aneke niryūhā acintyaratnamayā vicitraratnavyūhā acintyavarṇanirbhāsarucirasaṃsthānāḥ| tacca samantavyūhamudyānamupariṣṭāddaśabhirmahāvitānaśatasahasraiḥ saṃchannaṃ yaduta vastravitānairdrumalatāvitānaiḥ puṣpavitānairmālyavitānairgandhavitānairmaṇiratnavitānaiḥ suvarnavitānairābharaṇavitānaiḥ vajraprabhāsamaṇivitānairairāvaṇanāgarājavikurvitāpsarovitānaiḥ śakrābhilagnamaṇiratnavitānaiḥ| etatpramukhairdaśabhirvitānaśatasahasraiḥ saṃchannam| daśabhiśca mahāratnajālaśatasahasraiḥ saṃchannam| yaduta ratnagarbhakiṅkiṇījālaiḥ ratnacchatrajālaiḥ ratnabimbajālaiḥ sāgaragarbhamuktājālaiḥ nīlavaiḍūryamaṇiratnajālaiḥ siṃhalatājālaiḥ candrakāntamaṇiratnajālaiḥ gandhavigrahajālaiḥ rantamakuṭajālaiḥ rantahārajālaiḥ| etatpramukhairdaśabhirmahāmaṇiratnajālaśatasahasraiḥ saṃchannam| daśabhiśca mahāvabhāsaśatasahasrairavabhāsitam-yaduta jyotiraśmimaṇiratnāvabhāsena ādityagarbhamaṇiratnāvabhāsena candradhvajamaṇiratnāvabhāsena gandhapradhūpanārcimaṇiratnāvabhāsena śrīgarbhamaṇiratnavabhāsena padmagarbhamaṇiratnāvabhāsena jyotirdhvajamaṇiratnāvabhāsena mahāpradīpamaṇiratnāvabhāsena samantadigvairocanamaṇiratnāvabhāsena mahāgandhameghaniścaritavidyunmālāmaṇiratnāvabhāsena| etatpramukhairdaśabhirmahāmaṇiratnāvabhāsaśatasahasrairnityāvabhāsitaṃ tanmahodyānam| daśamahābharaṇameghaśatasahasrābhivarṣitālaṃkāraṃ ca tanmahodyānaṃ daśakālānusāricandanameghaśatasahasrābhigarjitaṃ daśadivyasamatikrāntamahāmālyadāmameghaśatasahasrābhipralambitopaśobhitaṃ daśadivyasamatikrāntanānāraṅgavicitravastrameghaśatasahasrābhipravarṣitaṃ daśadivyasamatikrāntābharaṇameghaśatasahasravibhūṣitaṃ daśadevaputraśatasahasradarśanakāmādhomukhapraṇatābhipravarṣitaṃ daśāpsaromeghaśatasahasrapūrvasabhāgacaritasvakasvakātmabhāvotsṛjanābhipravarṣitaṃ daśabodhisattvameghaśatasahasradharmaśravaṇatarṣopasaṃkrāntābhipravarṣitaṃ ca tanmahodyānam| yatra āśopāsikā kāñcanagarbhamahābhadrāsanopaviṣṭā sāgaragarbhamuktājālālaṃkṛtā avabaddhamakuṭā divyātirekakanakakeyūravalayabāhuvyūhā śrīkāyaraśmimaṇiratnavirājitabāhuḥ abhinīlavimalavilambamaṇikuṇḍalā mahāratnajālasaṃchannopaśobhitaśīrṣā siṃhamukhamaṇiratnakarṇacūḍakadhāraṇī cintārājamaṇiratnahārāvasaktakaṇṭhā sarvaratnajālasaṃchannaprabhojjvalitaśarīrā prāṇikoṭiniyutaśatasahasrapraṇatakāyā| tatra ye āśāyā upāsikāyāḥ sakāśamaparimāṇāḥ sattvāḥ pūrvasyā diśa āgacchanti, mahābrahmāṇo brahmapurohitā brahmakāyikā vaśavartino paranirmitavaśavartikāyikā sunirmitā nirmāṇaratikāyikā saṃtuṣitā tuṣitakāyikā suyāmā suyāmakāyikā devendrā trāyastriṃśatkāyikā yakṣendrā yakṣā gandharvendrā gandharvā kumbhāṇḍendrā kumbhāṇḍā nāgendrā nāgā asurendrā asurā garuḍendrā garuḍā va kinnarendrā kinnarā mahoragendrā va mahoragā yamā yamakanyā , pretamaharddhikā pretā manuṣyendrā manusyā | evaṃ ye dakṣiṇāyā paścimāyā uttarāyā uttarapūrvāyā pūrvadakṣiṇāyā dakṣiṇapaścimāyāḥ paścimottarāyā adha ūrdhvāyā diśa āgacchati| mahābrahmāṇo va brahmapurohitā brahmakāyikā vaśavartino vaśavartikāyikā yāvanmanuṣyendrā manuṣyā āgacchanti nānāvyādhispṛṣṭā nānākleśaparyavasthitā vividhadṛṣṭigatābhiniviṣṭāḥ karmāvaraṇavṛtāḥ, te sahadarśanādāśāyā upāsikāyāḥ sarvavyādhyupaśāntā bhavati| vigatakleśamalacittā apagatadṛṣṭiśalyāḥ sarvāvaraṇaparvatavikīrṇā anāvaraṇaviśuddhimaṇḍalamavataranti| yatra viśuddhimaṇḍale sarvakuśalamūlānyuttapante, sarvendriyāṅkurā vivardhante, sarvajñajñānanayasāgarāḥ samavasaranti| sarvadhāraṇīmukhanayasamudrā āvartante| sarvasamādhimukhanayasamudrā abhimukhībhavanti| sarvapraṇidhānamukhāni saṃjāyante| sarvacaryāmukhāni pravartante| sarvaguṇābhinirhāramukhāni viśudhyante| cittavaipulyatāsarvābhijñāvatinayena pravartante| kāyāsaṅgatā sarvatrānugatā bhavanti||

atha khalu sudhanaḥ śreṣṭhidārakaḥ samantavyūhamudyānaṃ praviśya samantādanuvilokayan adrākṣīdāśāmupāsikāṃ bhadrāsane niṣaṇṇām| sa yena āśopāsikā tenopajagāma| upetya āśāyā upāsikāyāḥ pādau śirasābhivandya āśopāsikāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya etadavocat-mayā ārye anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| śrutaṃ ca me āryā bodhisattvānāmavavādānuśāsanīṃ dadātīti| tadvadatu me āryā-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||

āha-ahaṃ kulaputra, aśokakṣemadhvajasya bodhisattvavimokṣasya lābhinī| sāhaṃ kulaputra amoghadarśanā amoghaśravaṇā amoghaparyupāsanā amoghaikavāsasaṃvāsanā amoghānusmaraṇā| nāhaṃ kulaputra, anavaropitakuśalamūlānāṃ sattvānāṃ cakṣuṣa ābhāsamāgacchāmi darśanavijñaptyā, nāparigṛhītakalyāṇamitrāṇāṃ nāsamanvāhṛtasamyaksaṃbuddhānām| mama kulaputra sahadarśanena sattvā avaivartikā bhavantyanuttarāyāḥ samyaksaṃbodheḥ| api tu khalu punarme kulaputra, pūrvasyāṃ diśi tathāgatā āgatya iha ratnāsane niṣadya dharmaṃ deśayanti| yathā pūrvasyāṃ diśi, evaṃ daśabhyo digbhyaḥ| sāhaṃ kulaputra avirahitā tathāgatadarśanena, avirahitā dharmaśravaṇena, avirahitā bodhisattvasamavadhānena| yānyapīmāni kulaputra caturaśītiḥ prāṇikoṭīniyutaśatasahasrāṇi iha samantavyūhe mahodyāne prativasanti, sarvāṇyetānyavaivartikānyanuttarāyāḥ samyaksaṃbodheḥ mama sabhāgacaritāni| ye'pyanye kulaputra kecidiha sattvāḥ prativasanti, te'pyavivartyāḥ save'nuttarāyāḥ samyaksaṃbodheḥ| avivartyasaṃghasamavasaraṇā mama sabhāgacaritā bodhisattvāḥ| āha-kiyaccirotpāditaṃ tvayā ārye anuttarāyāṃ samyaksaṃbodhau cittam? āha-ahaṃ kulaputra pūrvenivāsamanusmarāmi, dīpaṃkaraṃ tathāgatamarhantaṃ samyaksaṃbuddham| tasya me tathāgatasyāntike brahmacaryaṃ cīrṇam| sa ca me tathāgataḥ pūjitaḥ, dharmadeśanā ca me tasyāntikādudgṛhītā| tasya pareṇa vimalo nāma tathāgato'bhut| tasyāhaṃ śāsane pravrajitā, dharmacakraṃ ca me saṃdhāritam| tasya pareṇa keturnāma tathāgato'bhūt| sa mayā ārāgitaḥ| tasya pareṇa meruśrīrnāma tathāgato'bhūt| tasya pareṇa padmagarbho nāma tathāgato'bhūt| tasya pareṇa vairocano nāma tathāgataḥ| tasya pareṇa samantacakṣurnām tathāgataḥ| tasya pareṇa brahmaśuddho nāma tathāgataḥ| tasya pareṇa vajranābhirnāma tathāgataḥ| tasya pareṇa varuṇadevo nāma tathāgato'bhut| anena kulaputra paryāyeṇa jātiparaṃparayā kalpaparaṃparayā buddhaparaṃparāmavatarantī anusmaramāṇā tathāgatānarhato'nantaryatayā ṣaṭtriṃśadgaṅgānadīvālukāsamāṃstathāgatānanusmarāmi, ye mayā ārāgitā upasthitāḥ pūjitā arcitāḥ yeṣāṃ mayā antikāddharmadeśanā śrutā, yeṣāṃ ca me śāsane brahmacaryaṃ cīrṇam| ata uttari kulaputra tathāgatāḥ prajānanti, yāvanto mayā tathāgatā ārāgitāḥ| apramāṇāḥ kulaputra bodhisattvāḥ prathamacittotpādenaiva sarvadharmadhātuspharaṇatayā, apramāṇāḥ kulaputra bodhisattvāḥ mahākarūṇānayena sarvajagadantargatatayā, apramāṇāḥ kulaputra bodhisattvā mahāpraṇidhānadaśadigdharmadhātutalaniṣṭhānugamanatayā, apramāṇāḥ kulaputra bodhisattvā mahāmaitryā sarvajagatspharaṇatayā, apramāṇāḥ kulaputra, bodhisattvā bodhisattvacaryayā sarvakṣetreṣu sarvakalpasamavasaraṇatayā, apramāṇāḥ kulaputra bodhisattvāḥ samādhibalena bodhisattvamārgāpratyudāvartanatayā, apramāṇāḥ kulaputra bodhisattvā dharaṇībalena sarvajagatsaṃdhāraṇadhāraṇīnayānugamanatayā, apramāṇāḥ kulaputra bodhisattvā jñānālokabalena tryadhvajñānayānugamanasaṃdhāraṇatayā, apramāṇāḥ kulaputra bodhisattvā abhijñābalena sarvakṣetreṣu yathāśayasattvābhirucitaprabhājālacakrābhinirharaṇatayā, apramāṇāḥ kulaputra bodhisattvāḥ pratisaṃvidbalena ekaghoṣodāhārasarvajagatsaṃtoṣaṇatayā, apramāṇāḥ kulaputra bodhisattvāḥ kāyaviśuddhayā sarvabuddhakṣetrasvaśarīraspharaṇatayā||

sudhana āha-kiyaccireṇa ārye tvamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase? āha-na khalu kulaputra ekasattvārambaṇatayā bodhisattvānāṃ bodhāya cittamutpadyate yaduta paripākavinayāya| na sattvaśatasyārthāya, na sattvasahasrasya, na sattvaśatasahasrasya, na sattvakoṭeḥ, na sattvakoṭīśatasya, na sattvakoṭīsahasrasya, na sattvakoṭīniyutaśatasahasrasya arthāya bodhisattvānāṃ bodhāya cittamutpadyate| na sattvakaṅkarasyārthāya, na sattvabimbarasya, na sattvapravarasya, na sattvaparamasya, na sattvāvarasya, na sattvāsīnasya, na sattvānaupamyasya, na sattvanemasya, na sattvavipāsasya, na sattvamṛgavasya, na sattvavināhasya, na sattvavirāgasya, na sattvāvagamasya, na sattvavivagasya, na sattvasaṃkramasya, na sattvavisarasya, na sattvavijaṅgasya, na sattvavisrotasaḥ, na sattvavivāhasya, na sattvavibhakteḥ, na sattvavigdhantasya, na sattvatulanasya, na sattvātulasya, na sattvavaraṇasya, na sattvavivaraṇasya, na sattvavanasya, na sattvavivarṇasya, na sattvasāmyasya, na sattvavaraṇasya, na sattvavicārasya, na sattvavisārasya, na sattvavyatyastasya, na sattvābhyudgatasya, na sattvavisṛṣṭasya, na sattvadevalasya, na sattvaparibhedasya, na sattvavikṣobhasya, na sattvapaliguñjasya, na sattvaharitasya, na sattvālokasya, na sattvendriyasya, na sattvahelukasya, na sattvadurbudasya, na sattvaharuṇasya, na sattvamālutasya, na sattvamailutasya, na sattvakṣayasya, na sattvākṣayamuktasya, na sattvailatāyāḥ, na sattvamālutāyāḥ, na sattvamaṇḍumāyāḥ, na sattvaviṣamatāyāḥ, na sattvasamatāyāḥ, na sattvapramantāyāḥ, na sattvapramartāyāḥ, na sattvāmantrāyāḥ, na sattvānnamantrāyāḥ, na sattvasaṅgamantrāyāḥ, na sattvavimantrāyāḥ na sattvahimantrāyāḥ na sattvaparamantrāyāḥ, na sattvaśivamantrāyāḥ, na sattvailāyāḥ, na sattvavelāyāḥ, na sattvatelāyāḥ, na sattvaśailāyāḥ, na sattvakelāyāḥ, na sattvaśilāyāḥ, na sattvaśvelāyāḥ, na sattvanelāyāḥ, na sattvabhelāyāḥ, na sattvaselāyāḥ, na sattvapelāyāḥ, na sattvahelāyāḥ, na sattvamelāyāḥ, na sattvasaraḍasya, na sattvamārutasya, na sattvamerutasya, na sattvakhelutasya, na sattvamālutasya, na sattvamulutasya, na sattvājavasya, na sattvakamalasya, na sattvakamarasya, na sattvātarasya, na sattvaheluvasya, na sattvaveluvasya, na sattvajāvakasya, na sattvahavasya, na sattvahavalasya, na sattvabimbarasya, na sattvabimbahurasya, na sattvacaraṇasya, na sattvacaramasya, na sattvaparavasya, na sattvadhavarasya, na sattvapramadasya, na sattvavigamasya, na sattvodvartanasya, na sattvanirdeśasya, na sattvakṣayasya, na sattvasaṃbhūtasya, na sattvamamasya, na sattvavadasya arthāya, na sattvotpalasya, na sattvapadmasya, na sattvasaṃkhyāyāḥ, na sattvopāgamasya, na sattvagatyāḥ na sattvāsaṃkhyeyasya, na sattvāsaṃkhyeyaparivartasya, na sattvāparimāṇasya, na sattvāparimāṇaparivartasya, na sattvāparyantasya,na sattvāparyantaoparivartasya, na sattvāsamantasya, na sattvāsamantaparivartasya, na sattvāgaṇeyasya,na sattvāgaṇeyaparivartasya, na sattvātulyasya, na sattvātulyaparivartasya, na sattvācintyasya, na sattvācintyaparivartasya, na sattvāparyantasya, na sattvāparyantaparivartasya, na sattvāmāpyasya, na sattvāmāpyaparivartasya, na sattvānabhilāpyasya, na sattvānabhilāpyaparivartasya, na sattvānabhilāpyānabhilāpyasya arthāya, na sattvānabhilāpyānabhilāpyaparivartasyārthāya| naikalokadhātuparyāpannānāṃ sattvānāmarthāya, na yāvadanabhilāpyānabhilāpyalokadhātuparyāpannānāṃ sattvānāmarthāya, na cāturdvīpakalokadhātuparamāṇurajaḥsamalokadhātuparyāpannānāṃ sattvānāmarthāya, na sahasralokadhātuparamāṇurajaḥsamalokadhātuparyāpannānāṃ sattvānāmarthāya, na dvisāhasralokadhātuparamāṇurajaḥsamalokadhātuparyāpannānāṃ sattvānāmarthāya, na trisāhasramahāsāhasralokadhātuparamāṇurajaḥsamalokadhātuparyāpannānāṃ sattvānāmarthāya, na yāvadanabhilāpyānabhilāpyatrisāhasramahāsāhasralokadhātuparamāṇurajaḥsamalokadhātuparyāpannānāṃ sattvānāmarthāya bodhisattvānāṃ bodhāya cittamutpadyate yaduta paripākavinayāya, api tu aśeṣaniḥśeṣānavaśeṣasarvalokadhātuparyāpannānāṃ sarvasattvānāmarthāya bodhisattvānāṃ bodhāya cittamutpadyate yaduta paripākavinayāya| naikabuddhārāgaṇatāyai bodhisattvānāṃ bodhāya cittamutpadyate yaduta ārāgaṇābhirādhanapūjopasthānatāyai| na daśabuddhārāgaṇābhirādhanapūjopasthānatāyai, na yāvadanabhilāpyānabhilāpyalokadhātuparamāṇurajaḥsamabuddhārāgaṇābhirādhanapūjopasthānatāyai bodhisattvānāṃ bodhāya cittamutpadyate| naikalokadhātuparyā pannabuddhavaṃśārāgaṇābhirādhanapūjopasthānatāyai, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātuparyāpannatathāgatavaṃśārāgaṇābhirādhanapūjopasthānatāyai bodhisattvānāṃ bodhāya cittamutpadyate| naikabuddhakṣetrapariśodhanāya, na yāvadanabhilāpyānabhilāpyalokadhātuparamāṇurajaḥsamabuddhakṣetrapariśodhanāya bodhisattvānāṃ bodhāya cittamutpadyate| naikatathāgataśāsanasaṃdhāraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥ samatathāgataśāsanasaṃdhāraṇāya bodhisattvānāṃ bodhāya cittamutpadyate| naikabuddhaprasthānapraṇidhānavimātratāvataraṇāya na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamabuddhaprasthānapraṇidhānavimātrāvaraṇāya bodhisattvānāṃ bodhāya cittamutpadyate| naikatathāgatabuddhakṣetravyūhāvataraṇatāyai, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamatathāgatabuddhakṣetravyūhāvataraṇāya, bodhisattvānāṃ bodhāya cittamutpadyate| naikabuddhaparṣanmaṇḍalavibhaktyavataraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamabuddhaparṣanmaṇḍalavibhaktyavataraṇāya bodhisattvānāṃ bodhāya cittamutpadyate| naikatathāgatadharmacakrasaṃdhāraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamatathāgatadharmacakrasaṃdhāraṇāya bodhisattvānāṃ bodhāya cittamutpadyate| naikasattvacittasamudrāvataraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamasattvacittasamudrāvataraṇāya bodhisattvānāṃ bodhāya cittamutpadyate| naikasattvendriyacakraparijñāyai, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamasattvendriyaparijñāyai bodhisattvānāṃ bodhāya cittamutpadyate| naikasattvendriyasāgarāvataraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamasattvendriyasāgarāvataraṇāya bodhisattvānāṃ bodhāya cittamutpadyate| naikalokadhātukalpaparaṃparāvataraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātukalpaparaṃparāvataraṇāya bodhisattvānāṃ bodhāya cittamutpadyate| naikalokadhātuparyāpannasarvasattvacaryāvāsanānusaṃdhyavataraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātuparyāpannasarvasattvacaryāvāsanānusaṃdhyavataraṇāya bodhisattvānāṃ bodhāya cittamutpadyate| naikalokadhātuparyāpannasarvasattvakleśasamudrāvataraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātuparyāpannasarvasattvasarvakleśasa-mudrāvataraṇāya bodhisattvānāṃ bodhāya cittamutpadyate| naikalokadhātuparyāpannasarvasattvasarvakarmasamudrāvataraṇāya, na yāvadanabhilāpyānabhilāpyānabhilāpyabuddhakṣetraparamāṇūrajasamalokadhātuparyāpannasarvasattvasarvakarmasamudrāvataraṇāya bodhisattvānāṃ bodhāya cittamutpadyate| naikalokadhātuparyāpannasarvasattvasarvacaryāsamudrāvataraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātuparyāpannasarvasattvasarvacaryāsamudrāvataraṇāya bodhisattvānāṃ bodhāya cittamutpadyate| api tu aśeṣaniḥśeṣānavaśeṣasarvasattvadhātuparipākavinayāya bodhisattvānāṃ bodhāya cittamutpadyate| anavaśeṣasarvabuddhārāgaṇābhirādhanapūjopasthānatāyai bodhisattvānāṃ bodhāya cittamutpadyate| anavaśeṣasarvalokadhātuparyāpannasarvabuddhavaṃśārāgaṇābhirādhanapūjopasthānatāyai bodhisattvānāṃ praṇidhyabhilāṣo bhavati| anavaśeṣasarvabuddhakṣetrapariśodhanāya bodhisattvānāmāśayo dṛḍhībhavati| anavaśeṣasarvabuddhaśāsanasaṃdhāraṇāya bodhisattvānāṃ prayogaḥ saṃbhavati| anavaśeṣasarvatathāgataprasthānapraṇidhivimātratānugamāya bodhisattvānāṃ cittavegāḥ prādurbhavanti| anavaśeṣasarvatathāgatasarvabuddhakṣetraguṇavyūhāvataraṇāya bodhisattvānāṃ vyavasāya utpadyate| anavaśeṣasarvatathāgataparṣanmaṇḍalasamudrāvataraṇāya bodhisattvānāmabhilāṣaḥ prabhavati| anavaśeṣasarvajagaccittasāgarāvagāhanatāyai bodhisattvānāṃ prārthanā saṃjāyate| anavaśeṣasarvasattvendriyacakraparijñāyai bodhisattvānāmabhikāṅkṣotpadyate| anavaśeṣasarvasattvendriyasāgarāvataraṇatāyai bodhisattvānāmutsoḍhirājāyate| anavaśeṣasarvalokadhātukalpaparaṃparāvataraṇāya bodhisattvānāṃ chandaḥ saṃbhavati| anavaśeṣasarvasattvakleśavāsanānusaṃdhisamucchedāya bodhisattvānāṃ parākrama ājāyate| anavaśeṣasarvasattvakarmakleśasamudrocchoṣaṇāya bodhisattvānāṃ mahājñānasūrya udāgacchati| anavaśeṣasarvasattvacaryāparijñāyai bodhisattvānāṃ prajñālokaḥ prādurbhavati| anavaśeṣasarvasattvaduḥkhāgniskandhapraśamanāya bodhisattvānāṃ mahākarūṇāmeghaḥ samudāgacchati| saṃkṣepaeṇa kulaputra etatpramukhāni daśa bodhisattvacaryānayamukhāsaṃkhyeyaśatasahasrāṇi, yāni bodhisattvena samudānayitavyāni| api tu khalu punaḥ kulaputra sarvadharmasamavasaraṇā bodhisattvānāṃ caryā yaduta jñānānugamāya| sarvakṣetrasamavasaraṇā bodhisattvānāṃ caryā yaduta pariśodhanatāyai| tasyā mama kulaputra evaṃpraṇidheryanniṣṭhā kāma dhātuviśuddhiḥ, tanniṣṭhāni mama praṇidhānāni bhavantu| yanniṣṭhā lokadhātuviśuddhiḥ, tanniṣṭhāni mama praṇidhānāni bhavantu| niṣṭhā sarvasattvakleśavāsanānusaṃdhyanuśayānām, tanniṣṭhāni mama praṇidhānāni bhavantu||

āha-ko nāma ārye eṣa vimokṣaḥ? āha-aśokakṣemadhvajo nāma kulaputra eṣa vimokṣaḥ| etamahaṃ kulaputra, ekaṃ bodhisattvavimokṣaṃ jānāmi| kiṃ mayā śakyaṃ sāgarasamacittānāṃ bodhisattvānāṃ sarvabuddhadharmasaṃpratīcchanatayā, merukalpānāṃ dṛḍhādhyāśayatayā, sudarśanabhaiṣajyarājopamānāṃ sarvasattvakleśavyādhipramokṣaṇatayā, ādityakalpānāṃ sarvasattvāvidyāndhakāravidhamanatayā, dharaṇīsamacittānāṃ sarvasattvāśrayapratiṣṭhānabhūtatayā, mārūtasadṛśānāṃ sarvajagadarthakaraṇatayā, pradīpabhūtānāṃ sarvasattvajñānālokakaraṇatayā, meghopamānāṃ śāntanirghoṣayathāvaddharmapravarṣaṇatayā, candropamānāṃ puṇyaraśmijālapramocanatayā, śakropamānāṃ sarvajagadārakṣāpratipannatayā caryā jñātuṃ guṇān vaktum, acintyā bodhisattvaśikṣāḥ prabhāvayitum, anantamadhyā bodhisattvapraṇidhivikalpāḥ saṃdarśayitum||

gaccha kulaputra ayamihaiva dakṣiṇāpathe samudravetālyāṃ nālayurnāma janapadaḥ| tatra bhīṣmottaranirghoṣo nāma ṛṣiḥ prativasati| tamupasaṃkramya paripṛccha| sa te kulaputra bodhisattvacaryāmupadekṣyati||

atha khalu sudhanaḥ śreṣṭhidāraka āśāyā upāsikāyāḥ pādau śirasābhivandya āśāmupāsikāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya praṇipatya aśrumukho rudan bodhiparamadurlabhatāmanuvicintayan, kalyāṇamitradurārāgaṇatāmanuvicintayan, satpuruṣasamavadhānasudurlabhatāmanuvicintayan, bodhisattvendriyapratilābhadurabhisaṃbhavatāmanuvicintayan, bodhisattvāśayaviśuddhidurlabhatāmanuvicintayan, sabhāgamitrasamavadhānadurlabhatāmanuvicintayan, yathāvadbodhyabhimukhacittanidhyaptidurlabhatāmanuvicintayan, aviṣamadharmanayānuśāsanīprayogadurlabhatāmanuvicintayan, asaṃhāryacittakalyāṇatāyogasaṃjananadurlabhatāmanuvicintayan, sarvajñatāvegavivardhanadharmālokasudurlabhatāmanuvicintayan, āśāyā upāsikāyā antikātprakrāntaḥ||8||
Like what you read? Consider supporting this website: