Satvata-samhita [sanskrit]

78,524 words

The Sanskrit text of the Satvata-samhita, one of the earliest available work from the Pancaratra tradition possibly dating as early as the 5th century A.D. Another text, the Ishvara-samhita, is supposed to be a shorter (simpler) version of this Satvatasamhita. This edition includes the nineteenth-century commentary (bhashya) by Alashinga-bhatta . Alternative titles: Sātvatasaṃhitā (सात्वतसंहिता, Satvatasamhita), Sātvata-saṃhitā (सात्वत-संहिता, Satvata-samhita), Sāttvatasaṃhitā (सात्त्वतसंहिता), Sāttvata-saṃhitā (सात्त्वत-संहिता), Alaśiṅgabhaṭṭaviracitabhāṣyopetā (अलशिङ्गभट्टविरचितभाष्योपेता) or Alaśiṅgabhaṭṭa (अलशिङ्गभट्ट, Alashingabhatta, Alasingabhatta, Alasinga)

caturdaśaḥ paricchedaḥ
nārada[1] uvāca[2]

akhaṇḍanāya nityasya tathā naimittikasya ca |
karmaṇaścodayāmāsa halī viṣṇuṃ munīśvarāḥ || 1 ||
atha caturdaśaḥ[3] paricchedo vyākhyāsyate| iha nityanaimittikakarmaṇāmakhaṇḍa[4]nāvahaṃ karma saṃkarṣaṇo vāsudevaṃ pṛcchatītyāha- akhaṇḍanāyeti || 1 ||
[1 bhagavān- mu. aṭī., nāradaḥ- baka. bakha.|]
[2 uvāca- u. vihāya kutrāpi nāsti|]
[3 rdaśapari- mu.|]
[4 khaṇḍānā- a.|]

saṅkarṣaṇa[1] uvāca
yairājīvāvadhiṃ kālaṃ nityamārādhanaṃ prati |
dhīḥ kṛtā puṇḍarīkākṣa[2] śraddhāpūtena cetasā || 2 ||

teṣāmākasmikāllopād bhogānāmapyasambhavāt |
yaḥ[3] syāt tasyopaśamanaṃ jñātumicchāmi sāmpratam || 3 ||
praśnaprakāramāha- yairiti dvābhyām| teṣāṃ bhāgavatānām, ākasmikāllopād abuddhipūrvakādāhnikavratādilopādityarthaḥ| bhogānāmasaṃbhavād aupacārikādīnāṃ lopādityarthaḥ| yaḥ syād yo doṣaḥ saṃbhavedityarthaḥ| tasyopaśamanaṃ jñātumicchāmīti [4]praśnaḥ || 2-3 ||

[1 nāsti- mu. aṭī.|]
[2 kākṣe- bakha.|]
[3 yat syā- mu. aṭī., yasya- baka. bakha. a.|]
[4 praśnam- mu.|]

śrībhagavānuvāca[1]
lo[2]bha[3]buddhiṃ vinā yasya bhogānāmapyasambhavaḥ |
sāmarthyena vinā yasya kṛcchrādīnāṃ paricyutiḥ || 4 ||

jvarādivyādhidoṣeṇa jāto[4] yasyāhnikakṣayaḥ |
cāturmāsyasya[5] [6]prāptiryasya svātantryato vinā || 5 ||

tasya tasya mahābuddhe śrṛṇu yadvihitaṃ hitam |
sāṃsparśikānāṃ bhogānāṃ mātrāvittaṃ hi pūraṇam || 6 ||

hṛdayaṅga[7]masaṃjñānāmantaṃ ca haviṣā plutam |
aupacārikabhogānāṃ bījāni vihitāni vai || 7 ||
evaṃ pṛṣṭo vāsudevastāṃstān doṣahetūn svayamapi vivicya tattadupaśāmakānāhalo[8]bhabuddhimityādibhiḥ| lobhabuddhiṃ vinā dravyalobhaṃ vinā| anupapattivināśāditi bhāvaḥ| yasya puruṣasya yatpuruṣakartṛka ityarthaḥ| bhogānām aupacārikasāṃsparśikābhyavahārikāṇām, asambhavo lopaḥ saṃbhavati| stātantryato vinā pāratantryādyasya puruṣasya cāturmāsyasya vratasya cāprāptirlopaḥ saṃbhavati, tasya tasya puruṣasya yaddhitaṃ prāyaścittarūpaṃ hitaṃ vihitaṃ śāstracoditaṃ tacchṛṇvityarthaḥ[9] sāṃsparśikānāṃ bhogānāṃ srakcandanādīnām, mātrāvittaṃ pratyahaṃ pūjākāle dīyamānaṃ sahiraṇyaśālitaṇḍulatilādikam, pūraṇaṃ bhogalopadoṣajanitacchidrapūrakamityarthaḥ| hṛdayaṃgamasaṃjñānām ābhyavahārikāṇām, haviṣāplutam ājyāktamannaṃ pūrakam| aupacārikabhogānāṃ chatracāmarādīnām, vividhāni bījāni mātrārthaṃ kalpitāni mudgādīni pūrakāṇi || 4-7 ||
[1 uvāca- u. vihāya kutrāpi nāsti|]
[2 paṅktitrayaṃ nāsti- u.|]
[3 lopa- baka. bakha. a.|]
[4 jātaṃ yasyāhnikaṃ kṣayam- baka. bakha. a.|]
[5 yasya- a. u.|]
[6 veti sārvatrikaḥ pāṭhaḥ|]
[7 hṛdaṅgamaṃ ca - baka. bakha.|]
[8 lopa- mu.|]
[9 rthaḥ saṃbandhaḥ- mu.|]

kṛcchracāndrāyaṇādīnāṃ vratānāṃ paripūrakaḥ |
viśeṣārcanasaṃyuktaścāturmāsyastu[1] saṃyamaḥ || 8 ||

sautraṃ pratisaraṃ citraṃ muktāhāropamaṃ śubham |
śamaṃ nayati bhaktānāṃ sarvadā lopamāhnikam || 9 ||
evaṃ bhogalopaprāyaścittamuktvā kṛcchrādilopaprāyaścittaṃ darśayati- kṛcchracāndrāyaṇādīnāmiti| kṛcchracāndrāyaṇādīnāṃ vratānāṃ viśeṣārcanasaṃyuktaścāturmāsyasya saṃyamaḥ aṣṭamaparicchedoktacāturmāsyavrataniyamaḥ[2] pūrakaḥ| atha kramaprāptamāhnikalopaprāyaścittaṃ darśayati- muktāhāropamaṃ citraṃ śubhaṃ sautraṃ[3] kṣaumādisūtrakṛtaṃ pratisaraṃ pavitrākhyaṃ bhūṣaṇaṃ bhaktānāmāhnikaṃ lopam āhnikalopajanyaṃ doṣaṃ śamaṃ nayati śāntiṃ prāpayatītyarthaḥ| cāturmāsyavratalopasyāpīdaṃ prāyaścittamiti jñeyam, tasyāhnikeṣvevāntarbhūtatvāt| ata eva tasya pratyekaṃ prāyaścittānukteḥ| evaṃ ca mantralopakriyālopadravyalopādi[4]saṃbhave hi kṛcchracāndrāyaṇādivratānyanuṣṭhīyante| teṣāmapi pūrakaścāturmāsyavrataḥ[5], tasyāpi pūrakaṃ pavitrāropaṇam| ato'sya sarvaprāyaścittatvamuktaṃ bhavati| tathā ca vakṣyati kaṇṭha[6]raveṇa-
tapodānavratānāṃ ca vihitasyāhnikasya ca |
niḥśeṣayāgabhogānāṃ kṛtvā saṃpūraṇakriyām || (15/1) iti || 8-9 ||
[1 sasya saṃyamam- baka. bakha. u.|]
[2 mapū- a.|]
[3 sūtraṃ- a. mu.|]
[4 lobhādi- mu.|]
[5 vratam- a.|]
[6 kaṇṭhī- a.|]

tacca māsacatuṣkasya madhye kuryācchubhe dine |
āṣāḍhapañcadaśyāstu yāvad vai kārtikasya ca || 10 ||

sampū[1]rṇacandradivasaṃ taṃ kālaṃ cāndramantimam |
ā karkaṭakasaṃkrāntestulābhoga[2]kṣayāvadhi[3] || 11 ||

kālaṃ[4] taṃ cāṣṭapakṣaṃ tu[5] sauraṃ madhyamasaṃjñitam |
ekādaśyādi [6]cānto yaścāturmāsyopalakṣitaḥ || 12 ||

kālaṃ taṃ vaiṣṇavaṃ viddhi tūttamaṃ[7] sarvasiddhidam |
aprāpterasya kālasya tvantarāyeṇa kenacit || 13 ||
tasmādasya vidhānaṃ vistareṇa darśayan prathamaṃ tadanuṣṭhānakālamāha- taccetyādibhiḥ| āṣāḍhapañcadaśyā āṣāḍha[8]pūrṇamā[9]sīmārabhya kārtikasya māsasya sampūrṇacandradivasaṃ paurṇamāsīti yāvat| tāvantaṃ kālaṃ cāndraṃ cāndramānasaṃjñam antimam adhamaṃ santaṃ viddhi| [10]ā karkaṭakasaṃkrāntestulābhogakṣayāvadhi sūryasya karkaṭakapraveśamārabhya tulādhiṣṭhānabhogāvasānaparyantam| athavā tulāyāṃ tulāmāse ye bhogāḥ śālivrīhyādīnāṃ phalāni teṣāṃ kṣayāvadhi tallavanasaṃgrahaṇaparyantamityarthaḥ| yadvā tulāmāsasyābhogo vistārastadavasānaparyantamityarthaḥ| aṣṭapakṣam aṣṭau pakṣā yasya taṃ tathoktaṃ kālaṃ sauraṃ sauramānasaṃjñaṃ madhyamaṃ viddhi| cāturmāsyopalakṣita ekādaśyādi cānto yaḥ kāla āṣāḍhaśuklaikādaśīmārabhya kārtikaśuklaikādaśyantaṃ māsacatuṣṭayātmaka[11] ityarthaḥ| taṃ kālaṃ vaiṣṇavaṃ vaiṣṇavamānasaṃjñam, [12]uttamaṃ taṃ viddhi| pārameśvaravyākhyāne- "ekādaśyādi cānto ya ityatra ekādaśyāmādirārambhastatra tīrthaṃ " iti vilikhitam tadvicāraṇīyam || 10-13 ||
[1 sampūrṇaścandradivasaḥ sa kālaścāndra ucyate- mu. aṭī.|]
[2 bhāgakṣayā - mu. aṭī., bhogakriyā- baka.|]
[3 itaḥ param- "pavitrāropaṇe cāndraṃ tvadhamaṃ parikīrtitam" iti ślokārdhaḥ prāyaḥ sarveṣu kośeṣu dṛśyate| eṣa ca bhāṣyakāreṇa na vyākhyātaḥ, na ca dṛśyata īśvarapārameśvarayoriti na mūle sthāpyate, pūrvaślokenaiva gatārthatvāt|]
[4 kālaḥ sa cāṣṭapakṣastu sauro madhyamasaṃjñitaḥ- mu. aṭī.|]
[5 ca - bakha. a. u.|]
[6 niśānta iti sārvatrikaḥ pāṭhaḥ|]
[7 uttamaṃ- baka. bakha. a.|]
[8 pūraṇa- mu.|]
[9 māsa- a.|]
[10 `ā' nāsti- a., ākasmika- mu.|]
[11 tmakami- a.|]
[12 uttamaṃ.....taṃ- mu.|]

aprāpterasya kālasya tvantarāyeṇa kenacit || 13 ||

nirvāhaṇīyo'pyaparaḥ kālaścāndrāyaṇādinā |
utta[1]makālālābhe'dhamādikāle vedamanuṣṭheyamityāha- aprāpteriti|| 13-14 ||
[1 ukta- a.|]

sampādyaṃ caiva tanmadhye vidhivad yāgapūrakam[1] || 14 ||

dinatraye tu pūrvokte pūrṇi[2]mādyupalakṣite |
sopavāsaiḥ kriyāpūrvaṃ karma prātisarīyakam || 15 ||
uttamakāleṣvanyatame dinatraye pavitrāropaṇaṃ kāryamityāha- saṃpādyamiti| saṃpādyaṃ kartavyamityarthaḥ| tanmadhye uttamādikālatrayamadhye, yāgapūrakaṃ bhagavadārādhanacchidra[3]pūrakamityarthaḥ| paurṇimādyupalakṣite paurṇamāsyā ekādaśyā saṃkrāntyā vā'nvita ityarthaḥ| prāti[4]sarīyakaṃ pāvitrakamityarthaḥ || 14-15 ||
[1 pūrva- mu. aṭī. u.|]
[2 paurṇimeti bhāṣyānusārī pāṭhaḥ|]
[3 `drapū' ityakṣaradvayaṃ truṭitam- a.|]
[4 prātisaryakamityubhayamātṛkāpāṭhaḥ | sa ca chandobhaṅgadoṣaduṣṭaḥ|]

daśamyāmarcanaṃ kṛtvā hutvāgniṃ ca niśāmukhe |
ānimantrya ca deveśaṃ dhūpaṃ datvā'rghyapūrvakam || 16 ||

nijānandamayairbhogairnityatṛptastvamavyayaḥ |
tathāpi bhaktyā tṛpto'haṃ tvāṃ yajāmyātmasiddhaye || 17 ||

nivedya mukhavāsādīnityuktvā dantadhāvanam |
sampūjyātha sugandhaistu sitasūtrasamūhajam[1] || 18 ||

śubhaṃ pratisaraṃ tvekaṃ tattulyāni bahūni |
kuṅkumādyairyathāśobhaṃ[2] rañjayitvā svaśaktitaḥ || 19 ||

jāmbūnadamayaiḥ puṣpairnānāratnopaśobhitaiḥ |
sanālairbhūṣaṇīyaṃ ca ramyairvā rajatotthitaiḥ || 20 ||

dhūpi[3]te'bhinave bhāṇḍe kṛtvācchādyā[4]stareṇa tu |
praṇavenārcayitvā tu saṃsthāpya purato vibhoḥ || 21 ||

devāgāraṃ bahiścāntarmandiraṃ yāgasaṃjñitam[5] |
saṃveṣṭya sitasūtreṇa caturdhā tadguṇena tu || 22 ||

tato|bhyarthya samūhaṃ tu pañcakālaparāyaṇam[6] |
ṣaṭkarmanirataṃ cāpi yativṛndaṃ tu vaiṣṇavam || 23 ||

samakṣaṃ bhavatāṃ bhaktyā śvaḥ prabhuṃ pūjayāmyaham |
sannidhānamataḥ kāryaṃ madanugrahakāmyayā || 24 ||

snānādyamekādaśyāṃ vai saviśeṣaṃ samācaret[7] |
hravanāntaṃ kriyākāṇḍaṃ japastutiparastataḥ[8] || 25 ||

ārādhyasyāgrataḥ sthitvā jāgareṇa nayenniśām |
atha daśamyekādaśyoḥ kartavyaṃ pavitra[9]divasākhyaṃ karmāha- daśamyāmityārabhya jāgareṇa nayenniśāmityantam| arcanaṃ kṛtvā kumbhamaṇḍalabimbeṣu yathāvidhi saṃpūjyetyarthaḥ| agniṃ ca hutvā agnau ca devaṃ saṃtarpyetyarthaḥ| evamadhivāsadinādiṣu catuḥsthānārcanasyeśvarapārameśvarādiṣu[10] pratipāditatvāt| yadvā'rcanaṃ kṛtvetyatra kevalabimbārcanameva vivakṣitam,
yadā tu kevalaṃ[11] bimbe pavitrāropaṇaṃ bhavet ||
tadā syād bimbakasyaiva[12] adhivāsoktapūjanam |
tathā vahnigatasyāpi varjayet kumbhamaṇḍale || (12/478-479)
iti pārameśvarokteḥ| itthaṃ dinadvaye'pyadhivāsakaraṇāśaktasyaikādaśyāmevādhivāsanam, tatrāpyaśaktasya sadyo'dhivāsanam, adhivāsāt pūrvamaṅgurārpaṇaṃ rakṣābandhanaṃ coktamīśvare-
pūrvaṃ daśamyekādaśyoḥ kuryāt karmādhivāsanam |
ekādaśyāṃ vānukalpe adhivāsanamācaret ||
sadyo'dhivāsaṃ dvādaśyāṃ kuryādvā śaktyabhāvataḥ |
adhivāsadināt pūrvadine kṛtvāṅkurārpaṇam ||
adhivāsadine kuryād rakṣābandhaṃ ca diśikaḥ | (14/167-169) iti| evamevoktaṃ pārameśvare'pi-
prāksapta(me) dine kṛtvā prāgvadaṅkuraropaṇam |
prāgvat kṛtvādhivāsaṃ tu purastād vāsaradvaye || (12/475) iti|
dravyābhāvo dvijaśreṣṭha! aśaktiryadi bhavet |
sadyo'dhivāsaṃ dvādaśyāṃ kṛtvā [13]śaktyanusārataḥ || (12/498-499) iti|
adhivāsadine catuḥsthānārcanānantaram "ānimantrya ca deveśam" (14/16) ityatraikaikaṃ pavitraṃ samarpaṇīyam| tathā coktamīśvare pārameśvare ca -
praṇamya devadeveśaṃ tatastvekaṃ pavitrakam |
dahanāpyāyasaṃśuddhaṃ prokṣitaṃ cārghyavāriṇā ||
vāsitaṃ gandhadhūpābhyāṃ catuḥsthānasthitasya ca |
nivedya ca krameṇaiva dhūpaṃ datvā'rghyapūrvakam || iti |
(ī. saṃ. 14/180-181; . saṃ. 12/261-262)
pavitranirmāṇaprakaraṇe'pi-
catuḥsthānāvatīrṇasya vibhorāmantraṇāya vai[14] |
pavitramādyasadṛśamekaikaṃ dvayaṃ dvayam || iti |
(ī. saṃ. 14.112-113; . saṃ. 12/141-142)
atra pavitrāṇāṃ tantusaṃkhyāgranthikalpanagarbharacanādikaṃ noktamapīśvarapārameśvarādyuktaṃ grāhyam| athavā-
yathecchākalpitaiḥ sūtrairgranthibhistu yathecchayā |
niśārocanayā vāpi pavitrāṇāṃ ca dhātunā ||
kenacid granthayo viprā[14] vidhivat parirañjayet |
puṣpapūrṇāni garbhāṇi kṛtvā kevalānyataḥ ||
(ī. saṃ. 14/267-268; . saṃ. 12/500-501)
itīśvarapārameśvarayorlaghupakṣasyāpyuktatvāt tantugranthiniyamādīnāmanyato grahaṇābhāve'pi na pratyavāyaḥ[15]|
nanu yathe[15]cchāgranthikalpanasyāpi mūle'nuktatvāt tadapi vā'nyatra grāhyaṃ khalviti cenna, "muktāhāropamam" (14/9) ityanenaiva granthikalpanasiddheḥ| "saṃveṣṭya sitasūtreṇa caturdhā tadguṇena tu" (14/22) ityatra tadguṇena caturguṇenetyarthaḥ,
caturguṇena saṃveṣṭya[16] hyantarād yāgamandiram[17]|
pradakṣiṇacatuṣkaṃ tu varmamantraṃ tu saṃsmaran || (12/269-270)
iti pārameśvaraspaṣṭo[18]kteḥ || 16-26 ||
[1 hanam- mu. aṭī.|]
[2 yogaṃ- mu. aṭī.|]
[3 dhūṣite- mu. ghuṣite- aṭī.|]
[4 cchānyā- mu., cānyā- aṭī.|]
[5 mandiram- mu. aṭī.|]
[6 yaṇaḥ- baka.|]
[7 samarcayet- a.|]
[8 paraḥ smṛtaḥ- baka. bakha. a. u.|]
[9 pavitrādivasākhyaṃ- mu.|]
[10 īśvare caturdaśādhyāye pārameśvare ca dvādaśādhyāye viṣayo'yaṃ draṣṭavyaḥ|]
[11 kevale- mu.|]
[12 gasyaiva- mu.|]
[13 śaktyā tu kārayet- mu.|]
[14 ca- mu.|]
[15 vipra- . |]
[16 itaḥ param- "nanu yathecchāgranthikalpanasyāpi mūloktatvāt tantugranthiniyamādīnāmanyato grahaṇābhāve'pi na pratyavāyaḥ" iti dvirāvṛttiprāyaḥ pāṭho dṛśyate- a.|]
[17 yatheccha- mu.|]
[18 ṣṭyābhya- mu.|]
[19 maṇḍapam- mu.|]
[20 śvare- mu.|]

punarabhyarcya deveśaṃ prabhāte vidhipūrvakam || 26 ||

bhūṣayed bhūṣaṇenaiva tvāmūrdhnaḥ praṇavena tu[1] |
yathārūpaiśca bahubhirbrūyād baddhāñjalistvidam || 27 ||

nāvalepānna mohācca karmatyāgo mayā kṛtaḥ |
tvameva sarvaṃ jānāsi sarveśaṃ[2] hṛdaye sthitaḥ || 28 ||

yathāśaktyā tvanicchātastatrāpi parameśvara |
tannimittamidaṃ karma kṛtaṃ tvatprītaye mayā || 29 ||

evamuktvā samabhyarcya caturaḥ pāñcarātrikān[3] |
bhagavatpratipattyā tu śaktyā prāvaraṇairdhanaiḥ || 30 ||

tathā pratisarāntaistu brahmacārīn[4] yatīn gurūn |
tarpayitvā'tha cānnena pūtena vividhena tu || 31 ||

kṣāntvā'nuvrajya naivedyapūrvaṃ kuryācca bhojanam |
atha dvādaśyāṃ prātarnityārcanacatuḥsthānārcanapūrvakaṃ pavitrasamarpaṇam, havirnivedanādyanantaraṃ nāvalepāditi ślokadvayena prārthanam, bhagavatpratipattyā caturṇāṃ kāriṇāṃ brahmacāryādīnāṃ bhāgavatānāṃ ca pavitrasamarpaṇahavirbhojanāntamarcanamaparādhakṣamāpaṇādikaṃ svānuyāgaṃ cāha- punarabhyarcya deveśamityādibhiḥ| prāvaraṇairvastrairityarthaḥ|| 26-32 ||
[1 ca- a. u.|]
[2 sarveṣāṃ - mu. aṭī.|]
[3 pañca- a. u.|]
[4 cāri- mu. aṭī.|]

apare'hani saṃnyāsamācared vidhipūrvakam || 32 ||

apanīya tu mālyādīn pradadyād [1] dine dine |
no yāti mlānatāṃ yāvaccaturthe'hani tyajet || 33 ||
tadaparedyureva pavitravisarjanamāha- apare'hanītyardhena |
athavā puṣpāṇāmeva pratyahaṃ[2] visarjanaṃ kurvan pavitrāṇāṃ visarjanaṃ tu caturthe'hani viśeṣeṇa kāripūjana[3]pūrvakaṃ kuryādityāha- apanīyeti sārdhena| etadūrdhvamapi pavitrasthāpanamuktamīśvarapārameśvarayoḥ-
ekarātraṃ trirātraṃ [4]pañca saptarātrakam |
pavitrakaṃ sthāpayitvā tataḥ saṃnyāsamācaret ||
athavīrcā[5] gataṃ vipra[6] tāvatsaṃsthāpya bhūṣaṇam |
yāvadekādaśī śuklā saṃvṛttā kārtikasya tu || iti |
(ī. saṃ. 14/250-251; . saṃ. 12/446-447)
anye ca bahavo viśeṣo atrāpekṣitā īśvarādiṣu[7] draṣṭavyāḥ || 32-33 ||
[1 vai- mu. aṭī.|]
[2 pratyaṅgaṃ- mu.|]
[3 pūjā- mu.|]
[4 saptarātraṃ tu dvija- .|]
[5 vārca- a., vārcana- mu.|]
[6 viprāḥ- ī.|]
[7 īśvare caturdaśādhyāye pārameśvare ca dvādaśādhyāye|]

viśeṣayāgapūrvaṃ tu kāribhyo'vasare svake |
evaṃ kṛte sati tadā[1] siddhirbhavati śāśvatī ||
sarvathā[2]''rādhakānāṃ tu cetaso'bhīpsitaṃ tathā[3] || 34 ||
etatphalamāha- evamiti || 34 ||
[1 sadā- a.|]
[2 sarvārthā- baka. u.|]
[3 tadā- baka. bakha. a. u.|]

iti śrīpāñcarātre[1] śrīsātvatasaṃhitāyāṃ pavitrāropaṇa[2]vidhirnāma caturdaśaḥ paricchedaḥ ||
iti śrīmauñjyāyanakulatilakasya yadugirīśacaraṇakamalārcakasya yogānandabhaṭṭācāryasya tanayena alaśiṅgabhaṭṭena viracite sātvatatantrabhāṣye caturdaśaḥ paricchedaḥ ||
[1 pañca- a. u.|]
[2 rohaṇaṃ nāma- a. u.|]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sattvata-samhita Chapter 14

Cover of edition (2009)

Isvarasamhita in Five Volumes
by V. Varadachari and G. C. Tripathi (2009)

1598 pages; [Publisher: Indira Gandhi National Centre for the Arts and Motilal Banarsidass Publishers Pvt. Ltd.] Sanskrit Text with English Translation

Buy now!
Cover of edition (2009)

Satvata Samhita with the Commentary of Alashinga Bhatta
by (2009)

715 pages; [Volume II] सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]

Buy now!
Cover of edition (2007)

Satvata Samhita: A Pancaratra Agama
by Sudhakar Malaviya (2007)

775 pages; Sanskrit Text with Hindi Translation; सात्वतसंहिता (संस्कृत एवम् हिन्दी अनुवाद) [Publisher: Chowkhamba Sanskrit Series Office]; ISBN: 978817080244x

Buy now!
Like what you read? Consider supporting this website: