Satvata-samhita [sanskrit]

78,524 words

The Sanskrit text of the Satvata-samhita, one of the earliest available work from the Pancaratra tradition possibly dating as early as the 5th century A.D. Another text, the Ishvara-samhita, is supposed to be a shorter (simpler) version of this Satvatasamhita. This edition includes the nineteenth-century commentary (bhashya) by Alashinga-bhatta . Alternative titles: Sātvatasaṃhitā (सात्वतसंहिता, Satvatasamhita), Sātvata-saṃhitā (सात्वत-संहिता, Satvata-samhita), Sāttvatasaṃhitā (सात्त्वतसंहिता), Sāttvata-saṃhitā (सात्त्वत-संहिता), Alaśiṅgabhaṭṭaviracitabhāṣyopetā (अलशिङ्गभट्टविरचितभाष्योपेता) or Alaśiṅgabhaṭṭa (अलशिङ्गभट्ट, Alashingabhatta, Alasingabhatta, Alasinga)

caturdaśaḥ paricchedaḥ
nārada[1] uvāca[2]

akhaṇḍanāya nityasya tathā naimittikasya ca |
karmaṇaścodayāmāsa halī viṣṇuṃ munīśvarāḥ || 1 ||
atha caturdaśaḥ[3] paricchedo vyākhyāsyate| iha nityanaimittikakarmaṇāmakhaṇḍa[4]nāvahaṃ karma saṃkarṣaṇo vāsudevaṃ pṛcchatītyāha- akhaṇḍanāyeti || 1 ||
[1 bhagavān- mu. aṭī., nāradaḥ- baka. bakha.|]
[2 uvāca- u. vihāya kutrāpi nāsti|]
[3 rdaśapari- mu.|]
[4 khaṇḍānā- a.|]

saṅkarṣaṇa[1] uvāca
yairājīvāvadhiṃ kālaṃ nityamārādhanaṃ prati |
dhīḥ kṛtā puṇḍarīkākṣa[2] śraddhāpūtena cetasā || 2 ||

teṣāmākasmikāllopād bhogānāmapyasambhavāt |
yaḥ[3] syāt tasyopaśamanaṃ jñātumicchāmi sāmpratam || 3 ||
praśnaprakāramāha- yairiti dvābhyām| teṣāṃ bhāgavatānām, ākasmikāllopād abuddhipūrvakādāhnikavratādilopādityarthaḥ| bhogānāmasaṃbhavād aupacārikādīnāṃ lopādityarthaḥ| yaḥ syād yo doṣaḥ saṃbhavedityarthaḥ| tasyopaśamanaṃ jñātumicchāmīti [4]praśnaḥ || 2-3 ||

[1 nāsti- mu. aṭī.|]
[2 kākṣe- bakha.|]
[3 yat syā- mu. aṭī., yasya- baka. bakha. a.|]
[4 praśnam- mu.|]

śrībhagavānuvāca[1]
lo[2]bha[3]buddhiṃ vinā yasya bhogānāmapyasambhavaḥ |
sāmarthyena vinā yasya kṛcchrādīnāṃ paricyutiḥ || 4 ||

jvarādivyādhidoṣeṇa jāto[4] yasyāhnikakṣayaḥ |
cāturmāsyasya[5] [6]prāptiryasya svātantryato vinā || 5 ||

tasya tasya mahābuddhe śrṛṇu yadvihitaṃ hitam |
sāṃsparśikānāṃ bhogānāṃ mātrāvittaṃ hi pūraṇam || 6 ||

hṛdayaṅga[7]masaṃjñānāmantaṃ ca haviṣā plutam |
aupacārikabhogānāṃ bījāni vihitāni vai || 7 ||
evaṃ pṛṣṭo vāsudevastāṃstān doṣahetūn svayamapi vivicya tattadupaśāmakānāhalo[8]bhabuddhimityādibhiḥ| lobhabuddhiṃ vinā dravyalobhaṃ vinā| anupapattivināśāditi bhāvaḥ| yasya puruṣasya yatpuruṣakartṛka ityarthaḥ| bhogānām aupacārikasāṃsparśikābhyavahārikāṇām, asambhavo lopaḥ saṃbhavati| stātantryato vinā pāratantryādyasya puruṣasya cāturmāsyasya vratasya cāprāptirlopaḥ saṃbhavati, tasya tasya puruṣasya yaddhitaṃ prāyaścittarūpaṃ hitaṃ vihitaṃ śāstracoditaṃ tacchṛṇvityarthaḥ[9] sāṃsparśikānāṃ bhogānāṃ srakcandanādīnām, mātrāvittaṃ pratyahaṃ pūjākāle dīyamānaṃ sahiraṇyaśālitaṇḍulatilādikam, pūraṇaṃ bhogalopadoṣajanitacchidrapūrakamityarthaḥ| hṛdayaṃgamasaṃjñānām ābhyavahārikāṇām, haviṣāplutam ājyāktamannaṃ pūrakam| aupacārikabhogānāṃ chatracāmarādīnām, vividhāni bījāni mātrārthaṃ kalpitāni mudgādīni pūrakāṇi || 4-7 ||
[1 uvāca- u. vihāya kutrāpi nāsti|]
[2 paṅktitrayaṃ nāsti- u.|]
[3 lopa- baka. bakha. a.|]
[4 jātaṃ yasyāhnikaṃ kṣayam- baka. bakha. a.|]
[5 yasya- a. u.|]
[6 veti sārvatrikaḥ pāṭhaḥ|]
[7 hṛdaṅgamaṃ ca - baka. bakha.|]
[8 lopa- mu.|]
[9 rthaḥ saṃbandhaḥ- mu.|]

kṛcchracāndrāyaṇādīnāṃ vratānāṃ paripūrakaḥ |
viśeṣārcanasaṃyuktaścāturmāsyastu[1] saṃyamaḥ || 8 ||

sautraṃ pratisaraṃ citraṃ muktāhāropamaṃ śubham |
śamaṃ nayati bhaktānāṃ sarvadā lopamāhnikam || 9 ||
evaṃ bhogalopaprāyaścittamuktvā kṛcchrādilopaprāyaścittaṃ darśayati- kṛcchracāndrāyaṇādīnāmiti| kṛcchracāndrāyaṇādīnāṃ vratānāṃ viśeṣārcanasaṃyuktaścāturmāsyasya saṃyamaḥ aṣṭamaparicchedoktacāturmāsyavrataniyamaḥ[2] pūrakaḥ| atha kramaprāptamāhnikalopaprāyaścittaṃ darśayati- muktāhāropamaṃ citraṃ śubhaṃ sautraṃ[3] kṣaumādisūtrakṛtaṃ pratisaraṃ pavitrākhyaṃ bhūṣaṇaṃ bhaktānāmāhnikaṃ lopam āhnikalopajanyaṃ doṣaṃ śamaṃ nayati śāntiṃ prāpayatītyarthaḥ| cāturmāsyavratalopasyāpīdaṃ prāyaścittamiti jñeyam, tasyāhnikeṣvevāntarbhūtatvāt| ata eva tasya pratyekaṃ prāyaścittānukteḥ| evaṃ ca mantralopakriyālopadravyalopādi[4]saṃbhave hi kṛcchracāndrāyaṇādivratānyanuṣṭhīyante| teṣāmapi pūrakaścāturmāsyavrataḥ[5], tasyāpi pūrakaṃ pavitrāropaṇam| ato'sya sarvaprāyaścittatvamuktaṃ bhavati| tathā ca vakṣyati kaṇṭha[6]raveṇa-
tapodānavratānāṃ ca vihitasyāhnikasya ca |
niḥśeṣayāgabhogānāṃ kṛtvā saṃpūraṇakriyām || (15/1) iti || 8-9 ||
[1 sasya saṃyamam- baka. bakha. u.|]
[2 mapū- a.|]
[3 sūtraṃ- a. mu.|]
[4 lobhādi- mu.|]
[5 vratam- a.|]
[6 kaṇṭhī- a.|]

tacca māsacatuṣkasya madhye kuryācchubhe dine |
āṣāḍhapañcadaśyāstu yāvad vai kārtikasya ca || 10 ||

sampū[1]rṇacandradivasaṃ taṃ kālaṃ cāndramantimam |
ā karkaṭakasaṃkrāntestulābhoga[2]kṣayāvadhi[3] || 11 ||

kālaṃ[4] taṃ cāṣṭapakṣaṃ tu[5] sauraṃ madhyamasaṃjñitam |
ekādaśyādi [6]cānto yaścāturmāsyopalakṣitaḥ || 12 ||

kālaṃ taṃ vaiṣṇavaṃ viddhi tūttamaṃ[7] sarvasiddhidam |
aprāpterasya kālasya tvantarāyeṇa kenacit || 13 ||
tasmādasya vidhānaṃ vistareṇa darśayan prathamaṃ tadanuṣṭhānakālamāha- taccetyādibhiḥ| āṣāḍhapañcadaśyā āṣāḍha[8]pūrṇamā[9]sīmārabhya kārtikasya māsasya sampūrṇacandradivasaṃ paurṇamāsīti yāvat| tāvantaṃ kālaṃ cāndraṃ cāndramānasaṃjñam antimam adhamaṃ santaṃ viddhi| [10]ā karkaṭakasaṃkrāntestulābhogakṣayāvadhi sūryasya karkaṭakapraveśamārabhya tulādhiṣṭhānabhogāvasānaparyantam| athavā tulāyāṃ tulāmāse ye bhogāḥ śālivrīhyādīnāṃ phalāni teṣāṃ kṣayāvadhi tallavanasaṃgrahaṇaparyantamityarthaḥ| yadvā tulāmāsasyābhogo vistārastadavasānaparyantamityarthaḥ| aṣṭapakṣam aṣṭau pakṣā yasya taṃ tathoktaṃ kālaṃ sauraṃ sauramānasaṃjñaṃ madhyamaṃ viddhi| cāturmāsyopalakṣita ekādaśyādi cānto yaḥ kāla āṣāḍhaśuklaikādaśīmārabhya kārtikaśuklaikādaśyantaṃ māsacatuṣṭayātmaka[11] ityarthaḥ| taṃ kālaṃ vaiṣṇavaṃ vaiṣṇavamānasaṃjñam, [12]uttamaṃ taṃ viddhi| pārameśvaravyākhyāne- "ekādaśyādi cānto ya ityatra ekādaśyāmādirārambhastatra tīrthaṃ " iti vilikhitam tadvicāraṇīyam || 10-13 ||
[1 sampūrṇaścandradivasaḥ sa kālaścāndra ucyate- mu. aṭī.|]
[2 bhāgakṣayā - mu. aṭī., bhogakriyā- baka.|]
[3 itaḥ param- "pavitrāropaṇe cāndraṃ tvadhamaṃ parikīrtitam" iti ślokārdhaḥ prāyaḥ sarveṣu kośeṣu dṛśyate| eṣa ca bhāṣyakāreṇa na vyākhyātaḥ, na ca dṛśyata īśvarapārameśvarayoriti na mūle sthāpyate, pūrvaślokenaiva gatārthatvāt|]
[4 kālaḥ sa cāṣṭapakṣastu sauro madhyamasaṃjñitaḥ- mu. aṭī.|]
[5 ca - bakha. a. u.|]
[6 niśānta iti sārvatrikaḥ pāṭhaḥ|]
[7 uttamaṃ- baka. bakha. a.|]
[8 pūraṇa- mu.|]
[9 māsa- a.|]
[10 `ā' nāsti- a., ākasmika- mu.|]
[11 tmakami- a.|]
[12 uttamaṃ.....taṃ- mu.|]

aprāpterasya kālasya tvantarāyeṇa kenacit || 13 ||

nirvāhaṇīyo'pyaparaḥ kālaścāndrāyaṇādinā |
utta[1]makālālābhe'dhamādikāle vedamanuṣṭheyamityāha- aprāpteriti|| 13-14 ||
[1 ukta- a.|]

sampādyaṃ caiva tanmadhye vidhivad yāgapūrakam[1] || 14 ||

dinatraye tu pūrvokte pūrṇi[2]mādyupalakṣite |
sopavāsaiḥ kriyāpūrvaṃ karma prātisarīyakam || 15 ||
uttamakāleṣvanyatame dinatraye pavitrāropaṇaṃ kāryamityāha- saṃpādyamiti| saṃpādyaṃ kartavyamityarthaḥ| tanmadhye uttamādikālatrayamadhye, yāgapūrakaṃ bhagavadārādhanacchidra[3]pūrakamityarthaḥ| paurṇimādyupalakṣite paurṇamāsyā ekādaśyā saṃkrāntyā vā'nvita ityarthaḥ| prāti[4]sarīyakaṃ pāvitrakamityarthaḥ || 14-15 ||
[1 pūrva- mu. aṭī. u.|]
[2 paurṇimeti bhāṣyānusārī pāṭhaḥ|]
[3 `drapū' ityakṣaradvayaṃ truṭitam- a.|]
[4 prātisaryakamityubhayamātṛkāpāṭhaḥ | sa ca chandobhaṅgadoṣaduṣṭaḥ|]

daśamyāmarcanaṃ kṛtvā hutvāgniṃ ca niśāmukhe |
ānimantrya ca deveśaṃ dhūpaṃ datvā'rghyapūrvakam || 16 ||

nijānandamayairbhogairnityatṛptastvamavyayaḥ |
tathāpi bhaktyā tṛpto'haṃ tvāṃ yajāmyātmasiddhaye || 17 ||

nivedya mukhavāsādīnityuktvā dantadhāvanam |
sampūjyātha sugandhaistu sitasūtrasamūhajam[1] || 18 ||

śubhaṃ pratisaraṃ tvekaṃ tattulyāni bahūni |
kuṅkumādyairyathāśobhaṃ[2] rañjayitvā svaśaktitaḥ || 19 ||

jāmbūnadamayaiḥ puṣpairnānāratnopaśobhitaiḥ |
sanālairbhūṣaṇīyaṃ ca ramyairvā rajatotthitaiḥ || 20 ||

dhūpi[3]te'bhinave bhāṇḍe kṛtvācchādyā[4]stareṇa tu |
praṇavenārcayitvā tu saṃsthāpya purato vibhoḥ || 21 ||

devāgāraṃ bahiścāntarmandiraṃ yāgasaṃjñitam[5] |
saṃveṣṭya sitasūtreṇa caturdhā tadguṇena tu || 22 ||

tato|bhyarthya samūhaṃ tu pañcakālaparāyaṇam[6] |
ṣaṭkarmanirataṃ cāpi yativṛndaṃ tu vaiṣṇavam || 23 ||

samakṣaṃ bhavatāṃ bhaktyā śvaḥ prabhuṃ pūjayāmyaham |
sannidhānamataḥ kāryaṃ madanugrahakāmyayā || 24 ||

snānādyamekādaśyāṃ vai saviśeṣaṃ samācaret[7] |
hravanāntaṃ kriyākāṇḍaṃ japastutiparastataḥ[8] || 25 ||

ārādhyasyāgrataḥ sthitvā jāgareṇa nayenniśām |
atha daśamyekādaśyoḥ kartavyaṃ pavitra[9]divasākhyaṃ karmāha- daśamyāmityārabhya jāgareṇa nayenniśāmityantam| arcanaṃ kṛtvā kumbhamaṇḍalabimbeṣu yathāvidhi saṃpūjyetyarthaḥ| agniṃ ca hutvā agnau ca devaṃ saṃtarpyetyarthaḥ| evamadhivāsadinādiṣu catuḥsthānārcanasyeśvarapārameśvarādiṣu[10] pratipāditatvāt| yadvā'rcanaṃ kṛtvetyatra kevalabimbārcanameva vivakṣitam,
yadā tu kevalaṃ[11] bimbe pavitrāropaṇaṃ bhavet ||
tadā syād bimbakasyaiva[12] adhivāsoktapūjanam |
tathā vahnigatasyāpi varjayet kumbhamaṇḍale || (12/478-479)
iti pārameśvarokteḥ| itthaṃ dinadvaye'pyadhivāsakaraṇāśaktasyaikādaśyāmevādhivāsanam, tatrāpyaśaktasya sadyo'dhivāsanam, adhivāsāt pūrvamaṅgurārpaṇaṃ rakṣābandhanaṃ coktamīśvare-
pūrvaṃ daśamyekādaśyoḥ kuryāt karmādhivāsanam |
ekādaśyāṃ vānukalpe adhivāsanamācaret ||
sadyo'dhivāsaṃ dvādaśyāṃ kuryādvā śaktyabhāvataḥ |
adhivāsadināt pūrvadine kṛtvāṅkurārpaṇam ||
adhivāsadine kuryād rakṣābandhaṃ ca diśikaḥ | (14/167-169) iti| evamevoktaṃ pārameśvare'pi-
prāksapta(me) dine kṛtvā prāgvadaṅkuraropaṇam |
prāgvat kṛtvādhivāsaṃ tu purastād vāsaradvaye || (12/475) iti|
dravyābhāvo dvijaśreṣṭha! aśaktiryadi bhavet |
sadyo'dhivāsaṃ dvādaśyāṃ kṛtvā [13]śaktyanusārataḥ || (12/498-499) iti|
adhivāsadine catuḥsthānārcanānantaram "ānimantrya ca deveśam" (14/16) ityatraikaikaṃ pavitraṃ samarpaṇīyam| tathā coktamīśvare pārameśvare ca -
praṇamya devadeveśaṃ tatastvekaṃ pavitrakam |
dahanāpyāyasaṃśuddhaṃ prokṣitaṃ cārghyavāriṇā ||
vāsitaṃ gandhadhūpābhyāṃ catuḥsthānasthitasya ca |
nivedya ca krameṇaiva dhūpaṃ datvā'rghyapūrvakam || iti |
(ī. saṃ. 14/180-181; . saṃ. 12/261-262)
pavitranirmāṇaprakaraṇe'pi-
catuḥsthānāvatīrṇasya vibhorāmantraṇāya vai[14] |
pavitramādyasadṛśamekaikaṃ dvayaṃ dvayam || iti |
(ī. saṃ. 14.112-113; . saṃ. 12/141-142)
atra pavitrāṇāṃ tantusaṃkhyāgranthikalpanagarbharacanādikaṃ noktamapīśvarapārameśvarādyuktaṃ grāhyam| athavā-
yathecchākalpitaiḥ sūtrairgranthibhistu yathecchayā |
niśārocanayā vāpi pavitrāṇāṃ ca dhātunā ||
kenacid granthayo viprā[14] vidhivat parirañjayet |
puṣpapūrṇāni garbhāṇi kṛtvā kevalānyataḥ ||
(ī. saṃ. 14/267-268; . saṃ. 12/500-501)
itīśvarapārameśvarayorlaghupakṣasyāpyuktatvāt tantugranthiniyamādīnāmanyato grahaṇābhāve'pi na pratyavāyaḥ[15]|
nanu yathe[15]cchāgranthikalpanasyāpi mūle'nuktatvāt tadapi vā'nyatra grāhyaṃ khalviti cenna, "muktāhāropamam" (14/9) ityanenaiva granthikalpanasiddheḥ| "saṃveṣṭya sitasūtreṇa caturdhā tadguṇena tu" (14/22) ityatra tadguṇena caturguṇenetyarthaḥ,
caturguṇena saṃveṣṭya[16] hyantarād yāgamandiram[17]|
pradakṣiṇacatuṣkaṃ tu varmamantraṃ tu saṃsmaran || (12/269-270)
iti pārameśvaraspaṣṭo[18]kteḥ || 16-26 ||
[1 hanam- mu. aṭī.|]
[2 yogaṃ- mu. aṭī.|]
[3 dhūṣite- mu. ghuṣite- aṭī.|]
[4 cchānyā- mu., cānyā- aṭī.|]
[5 mandiram- mu. aṭī.|]
[6 yaṇaḥ- baka.|]
[7 samarcayet- a.|]
[8 paraḥ smṛtaḥ- baka. bakha. a. u.|]
[9 pavitrādivasākhyaṃ- mu.|]
[10 īśvare caturdaśādhyāye pārameśvare ca dvādaśādhyāye viṣayo'yaṃ draṣṭavyaḥ|]
[11 kevale- mu.|]
[12 gasyaiva- mu.|]
[13 śaktyā tu kārayet- mu.|]
[14 ca- mu.|]
[15 vipra- . |]
[16 itaḥ param- "nanu yathecchāgranthikalpanasyāpi mūloktatvāt tantugranthiniyamādīnāmanyato grahaṇābhāve'pi na pratyavāyaḥ" iti dvirāvṛttiprāyaḥ pāṭho dṛśyate- a.|]
[17 yatheccha- mu.|]
[18 ṣṭyābhya- mu.|]
[19 maṇḍapam- mu.|]
[20 śvare- mu.|]

punarabhyarcya deveśaṃ prabhāte vidhipūrvakam || 26 ||

bhūṣayed bhūṣaṇenaiva tvāmūrdhnaḥ praṇavena tu[1] |
yathārūpaiśca bahubhirbrūyād baddhāñjalistvidam || 27 ||

nāvalepānna mohācca karmatyāgo mayā kṛtaḥ |
tvameva sarvaṃ jānāsi sarveśaṃ[2] hṛdaye sthitaḥ || 28 ||

yathāśaktyā tvanicchātastatrāpi parameśvara |
tannimittamidaṃ karma kṛtaṃ tvatprītaye mayā || 29 ||

evamuktvā samabhyarcya caturaḥ pāñcarātrikān[3] |
bhagavatpratipattyā tu śaktyā prāvaraṇairdhanaiḥ || 30 ||

tathā pratisarāntaistu brahmacārīn[4] yatīn gurūn |
tarpayitvā'tha cānnena pūtena vividhena tu || 31 ||

kṣāntvā'nuvrajya naivedyapūrvaṃ kuryācca bhojanam |
atha dvādaśyāṃ prātarnityārcanacatuḥsthānārcanapūrvakaṃ pavitrasamarpaṇam, havirnivedanādyanantaraṃ nāvalepāditi ślokadvayena prārthanam, bhagavatpratipattyā caturṇāṃ kāriṇāṃ brahmacāryādīnāṃ bhāgavatānāṃ ca pavitrasamarpaṇahavirbhojanāntamarcanamaparādhakṣamāpaṇādikaṃ svānuyāgaṃ cāha- punarabhyarcya deveśamityādibhiḥ| prāvaraṇairvastrairityarthaḥ|| 26-32 ||
[1 ca- a. u.|]
[2 sarveṣāṃ - mu. aṭī.|]
[3 pañca- a. u.|]
[4 cāri- mu. aṭī.|]

apare'hani saṃnyāsamācared vidhipūrvakam || 32 ||

apanīya tu mālyādīn pradadyād [1] dine dine |
no yāti mlānatāṃ yāvaccaturthe'hani tyajet || 33 ||
tadaparedyureva pavitravisarjanamāha- apare'hanītyardhena |
athavā puṣpāṇāmeva pratyahaṃ[2] visarjanaṃ kurvan pavitrāṇāṃ visarjanaṃ tu caturthe'hani viśeṣeṇa kāripūjana[3]pūrvakaṃ kuryādityāha- apanīyeti sārdhena| etadūrdhvamapi pavitrasthāpanamuktamīśvarapārameśvarayoḥ-
ekarātraṃ trirātraṃ [4]pañca saptarātrakam |
pavitrakaṃ sthāpayitvā tataḥ saṃnyāsamācaret ||
athavīrcā[5] gataṃ vipra[6] tāvatsaṃsthāpya bhūṣaṇam |
yāvadekādaśī śuklā saṃvṛttā kārtikasya tu || iti |
(ī. saṃ. 14/250-251; . saṃ. 12/446-447)
anye ca bahavo viśeṣo atrāpekṣitā īśvarādiṣu[7] draṣṭavyāḥ || 32-33 ||
[1 vai- mu. aṭī.|]
[2 pratyaṅgaṃ- mu.|]
[3 pūjā- mu.|]
[4 saptarātraṃ tu dvija- .|]
[5 vārca- a., vārcana- mu.|]
[6 viprāḥ- ī.|]
[7 īśvare caturdaśādhyāye pārameśvare ca dvādaśādhyāye|]

viśeṣayāgapūrvaṃ tu kāribhyo'vasare svake |
evaṃ kṛte sati tadā[1] siddhirbhavati śāśvatī ||
sarvathā[2]''rādhakānāṃ tu cetaso'bhīpsitaṃ tathā[3] || 34 ||
etatphalamāha- evamiti || 34 ||
[1 sadā- a.|]
[2 sarvārthā- baka. u.|]
[3 tadā- baka. bakha. a. u.|]

iti śrīpāñcarātre[1] śrīsātvatasaṃhitāyāṃ pavitrāropaṇa[2]vidhirnāma caturdaśaḥ paricchedaḥ ||
iti śrīmauñjyāyanakulatilakasya yadugirīśacaraṇakamalārcakasya yogānandabhaṭṭācāryasya tanayena alaśiṅgabhaṭṭena viracite sātvatatantrabhāṣye caturdaśaḥ paricchedaḥ ||
[1 pañca- a. u.|]
[2 rohaṇaṃ nāma- a. u.|]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sattvata-samhita Chapter 14

Cover of edition (2009)

Isvarasamhita in Five Volumes
by V. Varadachari and G. C. Tripathi (2009)

1598 pages; [Publisher: Indira Gandhi National Centre for the Arts and Motilal Banarsidass Publishers Pvt. Ltd.] Sanskrit Text with English Translation

Buy now!
Cover of edition (2009)

Satvata Samhita with the Commentary of Alashinga Bhatta
by (2009)

715 pages; [Volume II] सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]

Buy now!
Cover of edition (2007)

Satvata Samhita: A Pancaratra Agama
by Sudhakar Malaviya (2007)

775 pages; Sanskrit Text with Hindi Translation; सात्वतसंहिता (संस्कृत एवम् हिन्दी अनुवाद) [Publisher: Chowkhamba Sanskrit Series Office]; ISBN: 978817080244x

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: