Satvata-samhita [sanskrit]

78,524 words

The Sanskrit text of the Satvata-samhita, one of the earliest available work from the Pancaratra tradition possibly dating as early as the 5th century A.D. Another text, the Ishvara-samhita, is supposed to be a shorter (simpler) version of this Satvatasamhita. This edition includes the nineteenth-century commentary (bhashya) by Alashinga-bhatta . Alternative titles: Sātvatasaṃhitā (सात्वतसंहिता, Satvatasamhita), Sātvata-saṃhitā (सात्वत-संहिता, Satvata-samhita), Sāttvatasaṃhitā (सात्त्वतसंहिता), Sāttvata-saṃhitā (सात्त्वत-संहिता), Alaśiṅgabhaṭṭaviracitabhāṣyopetā (अलशिङ्गभट्टविरचितभाष्योपेता) or Alaśiṅgabhaṭṭa (अलशिङ्गभट्ट, Alashingabhatta, Alasingabhatta, Alasinga)

pañcadaśaḥ paricchedaḥ
śrībhagavānuvāca[1]

tapodānavratānāṃ ca vihitasyāhnikasya ca |
niśśeṣayāgabhogānāṃ kṛtvā sampūraṇakriyām || 1 ||

apare'hani vai kuryāccaturthe saptame tu |
snapanaṃ pūjyamantrasya tīrthoddeśe[2] ca saṅgame || 2 ||

nadyāṃ samudragāminyāṃ devakhāte hrade[3] tu |
prītaye parameśasya[4] tvātmano duḥkhaśāntaye || 3 ||

āhlādāyāmarāṇāṃ ca pitṝṇāṃ tṛptaye tu vai |
āpyāyanārthaṃ bhūtānāṃ bhuvanānāṃ ca bhūtaye || 4 ||

deśa[5]doṣapraśāntyarthaṃ gobrāhmaṇahitāya ca |
atha pañcadaśaparicchedo vyākhyāsyate| evaṃ sarvacchidrapūrakaṃ pavitrāropaṇākhyaṃ karma kṛtvā tadavaropaṇadine tadanantaraṃ devasyārvabhṛthaṃ kāryamityāha- tapa ityādibhiḥ || 1-5 ||
[1 bhagavānityeva- mu. aṭī. baka. bakha.|]
[2 śe'tha- a.|]
[3 hrade tathā- mu. aṭī., te'thavā taṭe- a., tavātale- u.|]
[4 śāya - baka. bakha. a. u.|]
[5 deśe - bakha.|]

bahuśākhamabhagnāgraṃ samūlaṃ yadapuṣpitam || 5 ||

prāṅmukho darbhamādāya praṇavena purā kṣiteḥ[1] |
tatastenaiva tanmūlaṃ prāgvat kuryādadhiṣṭhitam || 6 ||

tasya madhyamanālaṃ yannyagbhūtamavatiṣṭhate |
ārādhya mantranāthena smared vyāptaṃ mahātmanā || 7 ||

vivartaṃ paramātmī[1]yamadhya[2]kṣākhyaṃ ca viddhi tam |
anekagarbhamuccaṃ yatkāṇḍaṃ kāṇḍeṣu cottamam || 8 ||

aṇimādiguṇairyuktaṃ [3]puṃstattvaṃ tena kalpyate |
vācakaṃ tasya yoktavyaṃ haṃsayuktaṃ dvilakṣaṇam || 9 ||

bahiḥkāṇḍacatuṣkeṇa cittapūrvaṃ[4] catuṣṭayam |
gratha[5]nīyamadhovaktramavyaktāntaṃ svakaiḥ padaiḥ || 10 ||

praṇavādinamo'ntaistu vyāpakaṃ sūkṣmalakṣaṇam |
evaṃ śrotrādikān pañca svanāmnā grathayet tathā || 11 ||

karmendriyāṇi tadanu tatastanmātrapañcakam |
pañcakaṃ tvatha bhūtānāṃ baddhvā vai kṣmā'vasānikam || 12 ||

ava[6]śiṣṭaistu tatkāṇḍairbadhnīyāt tat [7]taraṇḍavat |
vinā śikhāsamūhena samuttā[8]nāvadheratha || 13 ||

kiñcit tadūrdhvadeśācca yathā no yāti vai punaḥ |
bahudhā kāṇḍasaṃghastu[9] kalpitastattvasaṃkhyayā || 14 ||

vibhinnānāṃ ca kāṇḍānāṃ bhaṅgādekatamasya ca |
utpadyate'nyathātvaṃ ca tasmāt tad[10] grathayed dṛḍham || 15 ||
tadarthaṃ kuśakūrcanirmāṇaprakāramāha- bahuśākhamityādibhiḥ| bahuśākham anekakāṇḍānvitamityarthaḥ| tenaiva praṇavena, tanmūlaṃ darbhamañjarīmūlam, adhiṣṭhitaṃ kuryād vyāptaṃ bhāvayedityarthaḥ| paramātmīyaṃ vivartaṃ bhagavadākārāntamityarthaḥ| adhyakṣākhyamiti vivartasya viśeṣaṇam| adhyakṣaṃ nāma bhagavatsūkṣmarūpabhedaḥ| tathā coktaṃ jayākhye-
tanmahā[11]vigrahaṃ sthūlaṃ sarvamantrāspadaṃ dvija |
praviṣṭaṃ bhāvayet sūkṣme hyadhyakṣe[12] hyubhayātmake ||
pare prāguktarūpe tu taṃ sūkṣmamubhayātmakam |
taṃ paraṃ prasphuradrūpaṃ nirādhārapadāśritam ||
[13]siddhimārgeṇa[14] hṛtpadme saṃpraviṣṭaṃ tu bhāvayet | (15/235-237) iti|
prastattvaṃ jīvātmetyartaḥ| tasya vācakaṃ jīvamantramityarthaḥ| haṃsayuktaṃ haṃsākṣarayuktamityarthaḥ| dvilakṣaṇaṃ padadvayātmakamityarthaḥ| tathā ca tanmantroddhāro jayākhye-
aprameyeṇa [15]sūtreṇa vyomākhyenāmṛtena ca |
[16]parameśvarayuktena [17]tritāroktātmanā tu || (7/25) iti|
ayamevārthaḥ suspaṣṭamupabṛṃhito lakṣmītantre- "pratyagātmaparāmarśi[18]śabdaḥ somo'tha sargavān" (33/47) iti| evaṃ ca `ahaṃ saḥ' iti jīvavācakamantro jñeyaḥ| cittapūrvakamavyaktāntaṃ catuṣṭayaṃ manobuddhyahaṅkāraprakṛtyākhyaṃ tattvacatuṣṭayamityarthaḥ| praṇavādinamontaiḥ svakaiḥ padaiḥ oṃkāranamaskārasaṃpuṭitaiścaturthyantaistattannāmabhirityarthaḥ| karmendriyāṇi vākpāṇipādavāyūpasthāni| tanmātrapañcakaṃ śabdatanmātrādipañcakam| bhūtānāṃ pañcakam ākāśādibhūtapañcakam| kṣmāvasāni(?kaṃ)pṛthivyantamiti tadviśeṣaṇam| avaśiṣṭaistatkāṇḍaiḥ pañcaviśatikāṇḍebhyo'tiriktaiḥ kuśakāṇḍairityarthaḥ || 5-15 ||
[1 kṣitaiḥ - baka. bakha., kṣite- a.|]
[2 pāra- mu. aṭī., paramārthī- baka.|]
[3 dhyakṣaṃ cāpi- mu. aṭī.|]
[4 puṃskatvaṃ- mu., pūtatvaṃ- baka.|]
[5 pūrva- mu. aṭī. baka. bakha.|]
[6 katha- mu. aṭī.|]
[7 atha- a. u.|]
[8 tadaṇḍa- mu. baka., tatra daṇḍa- aṭī.|]
[9 tthānā- a. u.|]
[10 saṃghaḥ saṃka- a., saṃghaḥ sa ka- u.|]
[11 taṃ gratha- a. u.|]
[12 viddhi- a.|]
[13 mārgaṇa- mu.|]
[14 sūryeṇa- mu.|]
[15 pāra- a. |]
[16 dhāro- a.|]
[17 marśa- a., marśī- mu.|]

darbhamañjarijaṃ tvevaṃ[1] spādyādau pavitrakam |
anusandhīyate tatra mantradhyānaṃ yathāsthitam || 16 ||

pūjayitvā'rghyapuṣpādyairalaṅkṛtya paṭhedidam |
evaṃvidhaṃ pavitraṃ parikalpya tatra dhyānapūrvakaṃ bhagavantamabhyarcya prārthayedityāha- darbhamañjarijamiti sārdhena| tīrthabimbādyabhāve tvevaṃ darbhapavitrakalpanaṃ kāryam| tatsattve tasyaiva tīrthasnānaṃ bodhyam| tathā ceśvarapārameśvarayoḥ-
yathāvat snapanaṃ kuryāt tīrthabimbe viśeṣataḥ |
nityasnapanabimbe kuryāttattadasannidhau ||
nityotsavapare bimbe hyācarettadasannidhau |
tadabhāve pavitre tu darbhamañjarije śubhe || iti || 16-17 ||
(ī. saṃ. 14/280-281; . saṃ. 12/535-537)
[1 devaṃ- a.|]

tvameva tīrthaṃ bhagavaṃstvamevāyatanaṃ param || 17 ||

tvayyevādhiṣṭhitaṃ sarvamiti jānāmi tattvataḥ |
tatrāpi ca tvayā''diṣṭaṃ kriyākāṇḍaṃ śubhapradam || 18 ||

yattannirvāhayāmyadya tvadanugrahakāmyayā |
prārthanāślokadvayamāha- tvamiti || 17-19 ||

evaṃ [1]vijñāpya bhagavan! mantramūrtiṃ parāvaram || 19 ||

taṃ patrapātragaṃ kṛtvā brahmayānagataṃ tu |
vedageyadhvanīśaṅkhaśabdamaṅgalapūrvakam || 20 ||

nītvā tīrthāntikaṃ tatra tīradeśe nidhāya ca |
pūrvāmukhaṃ ca taṃ yānamathādāya pavitrakam || 21 ||

vāmahastatale[2] kuryāt kṣmāmaṇḍalagataṃ tviva[3] |
vidhṛyānmadhyabhāgācca pāṇinā dakṣiṇena tu || 22 ||

avatīryāmbhaso madhye nimajjet saha tena vai |
evaṃ vijñāpya tatpavitraṃ pātre brahmayāne samāropya vedavādyaghoṣaiḥ saha tīrthasamīpaṃ nītvā tatra prāṅmukhamavaropya pavitramādāya vāmakaratale bhūmaṇḍalagatamiva nidhāya tanmadhyaṃ dakṣiṇapāṇinā gṛhītvā tīrthamadhye'vatīrya tena saha snāyādityāha- evamiti caturbhiḥ || 19-23 ||
[1 vijñāpya eva bhagavān mantramūrtiḥ parāvaraḥ- mu. aṭī.|]
[2 haste- mu. aṭī. baka. bakha.|]
[3 tviha- aṭī.|]

sannidhiṃ tatra tatkālaṃ prakurvantyacirāt tu vai || 23 ||

niśśeṣāṇi ca tīrthāni lokatrayagatāni ca |
mantrātmā yatra rakṣārthaṃ kṣaṇamāste jalāśaye || 24 ||

tatrāyatanatīrthānāṃ sarveṣāṃ syāt samāgamaḥ |
kiṃ punaryatra bhagavān mantramūrtiradhokṣajaḥ || 25 ||

sādhakābhyarthitaḥ snāyāt sarvānugrahayā dhiyā |
tatkāle tattīrthe sarvatīrthasānnidhyaprabhāvamāha- sannidhimiti tribhiḥ || 23-26 ||

vidvān yo'nena vidhinā tīrthamāsādya tattvavit || 26 ||

snāpayed [1]bandhumitrādīn prāpnuvantyacirācca te |
tairthaṃ phalamanāyāsānmantramūrteḥ prasādataḥ || 27 ||
evaṃ kūrcadvārā dūradeśagatānāṃ janānāmapi tīrthasnānaṃ phalādhāyakamityāha- vidvāniti sārdhena| bāndhavādīnāmiti karmaṇi ṣaṣṭhī| te bāndhavādaya ityarthaḥ || 26-27 ||
[1 bāndhavādīnāmiti bhāṣyakārasaṃmataḥ pāṭhaḥ|]

kintu tadyānavāditravarjitastu bhaved vidhiḥ |
imaṃ viddhi mahābuddhe viśeṣaṃ cātra karmaṇi || 28 ||
atra viśeṣamāha- kintviti| yānāropaṇaṃ maṅgalavādyānvitatvaṃ ca bhagavata evārham, nānyasyeti bhāvaḥ || 28 ||

sāmānyamavināśaṃ yaccinmayaṃ rūpamaiśvaram |
viśeṣasaṃjñāsambandhaṃ[1] jīvahaṃsaṃ vibhāvya[2] tam || 29 ||

pavitrakaṃ tadākāraṃ[3] smṛtvā snāpyastato[4]'mbhasā |
evaṃ tenaiva cānyeṣāṃ bahūnāṃ bahubhistu || 30 ||
asya śarīrasya[5] bhagavaccharīrabhūtatvādenamapi bhagavadātmakaṃ smṛtvā pavitradvārā snānaṃ kārayedityāha- sāmānyamiti sārdhena || 29-30 ||
[1 sambandha- a. u.|]
[2 vibhāvyatām- mu. aṭī.|]
[3 tathā- mu. aṭī. baka. bakha.|]
[4 snāpyasta- mu. aṭī. baka. bakha. u.|]
[5 cetanasya- a.|]

sampādyaṃ viṣṭaraiḥ snānaṃ dūrasthānāṃ sadaiva hi |
sampanne snapane tvevaṃ dvitīye'hni mahāmate || 31 ||
tenaikenaiva pavitreṇa bahūnāṃ bāndhavādīnāṃ yadvā pṛthak pavitraiḥ snānaṃ kārayedityāha- evamiti| dūrasthānāṃ grāmāntaragatānāṃ lokāntaragatānāṃ vetyarthaḥ || 31 ||

sampanne snapane tvevaṃ dvitīye'hni mahāmate || 31 ||

rathe kṛtvārcite taṃ vai prapūjya ca yathāvidhi |
yātrākhyamutsavaṃ kuryādannadānapurassaram || 32 ||

sanṛttageyavāditraṃ jāgareṇa samanvitam |
ekarātraṃ dvirātraṃ trirātraṃ bhaktipūrvakam || 33 ||
evamavabhṛthānantaraṃ brahmarathe pavitrasthaṃ devamāropyābhyarcya tadīyārādhanapūrvakaṃ grāmaprādakṣiṇyena yātrotsavaṃ kuryādityāha- sampanna iti sārdhadvābhyām| utsavānantaraṃ tadrātrau jāgaraṇaṃ ca kāryamiti bhāvaḥ| dvirātraṃ tri[1]rātramāvṛttirutsavasyaiva na tu snānasya || 31-33 ||
[1 trirātraṃ trirātra- mu.|]

sakṛt saṃvatsarasyānte utsavaṃ[1] snapanādikam |
kuryād yo mantranāthasya sa siddhiṃ labhate parām || 34 ||
pavitrotsavaprakaraṇe phalamāha- sakṛditi || 34 ||
[1 ṣūtsava- mu., utsava- aṭī., hyutsavaṃ- baka. bakha. u.|]

iti śrīpāñcarātre[1] śrīsātvatasaṃhitāyāṃ pavitrasnānavidhirnāma pañcadasaḥ paricchedaḥ ||
iti śrīmauñjyāyanakulatilakasya yadugirīśacaraṇakamalārcakasya yogānandabhaṭṭācāryasya tanayena alaśiṅgabhaṭṭena viracite sātvatatantrabhāṣye pañcadaśaḥ paricchedaḥ ||
[1 pañca- u.|]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sattvata-samhita Chapter 15

Cover of edition (2009)

Isvarasamhita in Five Volumes
by V. Varadachari and G. C. Tripathi (2009)

1598 pages; [Publisher: Indira Gandhi National Centre for the Arts and Motilal Banarsidass Publishers Pvt. Ltd.] Sanskrit Text with English Translation

Buy now!
Cover of edition (2009)

Satvata Samhita with the Commentary of Alashinga Bhatta
by (2009)

715 pages; [Volume II] सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]

Buy now!
Cover of edition (2007)

Satvata Samhita: A Pancaratra Agama
by Sudhakar Malaviya (2007)

775 pages; Sanskrit Text with Hindi Translation; सात्वतसंहिता (संस्कृत एवम् हिन्दी अनुवाद) [Publisher: Chowkhamba Sanskrit Series Office]; ISBN: 978817080244x

Buy now!
Like what you read? Consider supporting this website: