Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 86 - Aupapāduka

aupapāduka iti 86|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ deveṣu trayastriṃśeṣu varṣā upagataḥ pāṇḍukambalaśilāyāṃ pārijātasya kovidārasya nātidūre māturjanitryā dharmaṃ deśayatyanyeṣāṃ ca devānām| tena khalu samayenāyuṣmānmahāmaudgalyāyanaḥ śrāvastyāṃ varṣā upagato jetavane 'nāthapiṇḍadasyārāme| atha catasraḥ parṣado yenāyuṣmānmahāmaudgalyāyanastenopasaṃkrāttā mahāmaudgalyāyanapādau śirasā vanditvā ekātte niṣaṇāḥ| catasraḥ parṣada āyuṣmānmahāmaudgalyāyano dharmakathayā saṃdarśayati samuttejayati saṃpraharṣayati| anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm| atha catasraḥ parṣada utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānmahāmaudgalyāyanastenāñjaliṃ praṇamayyāyuṣmattaṃ mahāmaudgalyāyanamidamavocan| kaccitte bhadatta mahāmaudgalyāyana śrutaṃ kutra bhagavānetarhi varṣā upagata iti||
mahāmaudgalyāyana āha| śrutaṃ me bhavatto bhagavāndeveṣu trayastriṃśeṣu varṣā upagataḥ pāṇḍukambalaśilāyāṃ pārijātasya kovidārasya nātidūre māturjanitryā dharmaṃ deśayatyanyeṣāṃ ca devānāṃ trayastriṃśāmiti|| atha catasraḥ parṣada āyuṣmato mahāmaudgalyāyanasya bhāṣitamabhinandyānumodya pādau śirasā vanditvotthāyāsanebhyaḥ prakrāttāḥ||

atha catasraḥ parṣadastrayāṇāṃ vārṣikāṇāmatyayādyenāyuṣmānmahāmaudgalyāyanastenopasaṃkrāttāḥ| upasaṃkramyāyuṣmato mahāmaudgalyāyanasya pādau śirasā vanditvā ekātte niṣaṇṇāḥ| catasraḥ parṣada āyuṣmānmahāmaudgalyāyano dharmyayā kathayā saṃpradarśayati samādāpayati samuttejayati saṃpraharṣayati| anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm| atha catasraḥ parṣada utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānmahāmaudgalyāyanastenāñjaliṃ praṇamayyāyuṣmattaṃ mahāmaudgalyāyanamidamavocan| yatkhalu bhadattamahāmaudgalyāyano jānāyācciradṛṣṭo 'smābhirbhagavānparitṛṣitāḥ smo vayaṃ bhagavato darśanena ichāmo vayaṃ bhagavattaṃ draṣṭum| sacedbhadattamahāmaudgalyāyanasyāguru sādhu bhadattamahāmaudgalyāyano yena bhagavāṃstenopasaṃkrāmet| upasaṃkramyāsmākaṃ vacanena bhagavataḥ pādau śirasā vandasvālpābādhatāṃ ca pṛcchālpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ cānavadyatāṃ ca evaṃ ca vada| jambūdvīpe bhadatta canasraḥ parṣada ākāṅkṣatti bhagavato darśanamevaṃ cāhuḥ| nāsti khalu bhadatta jambūdvīpakānāṃ manuṣyāṇāṃ tadrūpā ṛddhirvā anubhāvo yena jambūdvīpakā manuṣyā devāṃstrayastriṃśānabhiroheyurbhagavattaṃ darśanāyopasaṃkramaṇāya paryupāsanāya| asti khalu devānāṃ trayastriṃśānāṃ tadrūpā ṛddhiścānubhāvaśca yena devāstrayastriṃśā jambūdvīpamavatareyurbhagavattaṃ darśanāyopasaṃkramaṇāya paryupāsanāya| sādhu bhagavāndevebhyastrayastriṃśebhyo jambūdvīpamavataredanukampāmupādāyeti|| adhivāsayatyāyuṣmānmahāmaudgalyāyanaścatasṛṇāṃ parṣadāṃ tūṣṇībhāvena| atha catasraḥ parṣada āyuṣmato mahāmaudgalyāyanasya tūṣṇībhāvenādhivāsanāṃ viditvā āyuṣmato mahāmaudgalyāyanasya pādau śirasā vanditvotthāyāsanebhyaḥ prakrāttāḥ||

athāyuṣmānmahāmaudgalyāyano 'ciraprakrāttāścatasraḥ parṣado viditvā tadrūpaṃ samādhiṃ samāpanno yathā samāhite citte tadyathā balavānpuruṣaḥ saṃkuñcitaṃ bāhuṃ prasārayetprasāritaṃ saṃkuñcayedevamevāyuṣmānmahāmaudgalyāyanaḥ śrāvastyāmattarhito deveṣu trayastriṃśeṣu pratyaṣṭhātpāṇḍukambalaśilāyāṃ pārijātasya kovidārasya nātidūre|| tena khalu samayena bhagavāna nekaśatāyā devaparṣadaḥ purastānniṣaṇaṃ dharmaṃ deśayattaṃ dṛṣṭvā ca punaḥ smitaṃ prāvirakārṣīt| ihāpi bhagavānākīrṇo viharati tadyathā jambūdvīpe catasṛbhiḥ parṣadbhiriti|| atha bhagavānāyuṣmato mahāmaudgalyāyanasya cetasā cittamājñāyāyuṣmattaṃ mahāmaudgalyāyanamidamavocat| na khalu maudgalyāyana svairatvame<ṣāṃ> api tu yadā me evaṃ bhavati āgacchattviti tadā āgacchatti yadā me evaṃ bhavati gacchattviti tadā gacchatti| iti me cetasā cittamājñāya āgacchatti ca gacchatti ca||

athāyuṣmānmahāmaudgalyāyano yena bhagavāṃstenopasaṃkrāttaḥ| upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekātte niṣaṇaḥ| āyuṣmānmaudgalyāyanaḥ sarvāṃ devaparṣadamavalokya bhagavattamidamavocat| vicitrā bateyaṃ devaparṣatsaṃniṣaṇṇā saṃnipatitā| sattyasyāṃ devaparṣadi devatā buddhe 'vetya prasādena samanvāgatāḥ kāyasya bhedādihopapannāḥ| satti dharme satti saṅghe satti āryakāttaiḥ śīlaiḥ samanvāgatāḥ kāyasya bhedādihopapannāḥ|| atha bhagavānāyuṣmato mahāmaudgalyāyanasya bhāṣitamanuvarṇayannāyuṣmattaṃ mahāmaudgalyāyanamidamavocat| evametanmaudgalyāyana evamevametat| vicitrā bateyaṃ devaparṣatsaṃniṣaṇā saṃnipatitā| sattya syāṃ devatā buddhe 'vetya prasādena samanvāgatāḥ kāyasya bhedādihopapannāḥ| satti dharme satti saṅghe satti āryakāttaiḥ śīlaiḥ samanvāgatāḥ kāyasya bhedādihopapannāḥ||

atha śakro devānāmindro bhagavata āyuṣmataśca mahāmaudgalyāyanasya bhāṣitamanuvarṇayannāyuṣmattaṃ mahāmaudgalyāyanamidamavocat| evametadbhadattamahāmaudgalyāyana evametat| vicitrā bateyaṃ devaparṣatsaṃniṣaṇṇā saṃnipatitā| sattyasyāṃ devaparṣadi devatā buddhe 'vetya prasādena samanvāgatāḥ kāyasya bhedādihopapannāḥ| satti dharme satti saṅghe sattyāryakāttaiḥ śīlaiḥ samanvāgatāḥ kāyasya bhedādihopapannāḥ||

athānyatamo devaputro bhagavata āyuṣmataśca mahāmaudgalyāyanasya śakrasya devānāmindrasya bhāṣitamanuvarṇayannāyuṣmattaṃ mahāmaudgalyāyanamidamavocat| evametadbhadattamahāmaudgalyāyana evametat| vicitrā bateyaṃ devaparṣatsaṃniṣaṇṇā saṃnipatitā| sattyasyāṃ devaparṣadi devatā buddhe 'vetya prasādena samanvāgatāḥ kāyasya bhedādihopapannāḥ| satti dharme satti saṅghe| * * * * vayamāryakāttaiḥ śīlaiḥ samanvāgatāḥ kāyasya bhedādihopapannā iti||

tatrānekāni devatāni anekāni devatāsahasrāṇyanekāni devatāśatasahasrāṇi bhagavataḥ purastātpratyekaṃ pratyekaṃ srotāpattiphalaṃ sākṣātkṛtya tatraivāttarhitāni||

athāyuṣmānmahāmaudgalyāyanaḥ praviviktāṃ devaparṣadaṃ viditvā ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamayya bhagavattamidamavocat| jambūdvīpe bhadatta catasraḥ parṣado bhagavataḥ pādau śirasā vandatte alpābādhatāṃ ca pṛcchattyalpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ cānavadyatāṃ ca sparśavihāratāṃ ca|| bhagavānāha| sukhino maudgalyāyana bhavattu jambūdvīpe catasraḥ parṣadastvaṃ ca|| mahāmaudgalyāyana āha| jambūdvīpe bhadatta catasraḥ parṣada ākāṅkṣatti bhagavato darśanamevaṃ cāhuḥ| nāsti bhadatta jāmbūdvīpakānāṃ manuṣyāṇāṃ tadrūpā ṛddhirvā anubhāvo yena jāmbūdvīpakā manuṣyā devāṃstrayastriṃśānabhiroheyurbhagavattaṃ darśanāyopasaṃkramituṃ paryupāsanāya| asti tu bhadatta devānāṃ trayastriṃśānāṃ tadrūpā ṛddhiścānubhāvaśca yena devāstrayastriṃśā jambūdvīpamavatareyurbhagavattaṃ darśanāyopasaṃkramituṃ paryupāsanāya| sādhu bhagavāndevebhyastrayastriṃśebhyo 'vataredanukampāmupādāya|| bhagavānāha| tena hi tvaṃ gaccha maudgalyāyana jambūdvīpaṃ gatvā catasṛṇāṃ parṣadāmārocaya| avatariṣyati bhavatto bhagavānitassaptame divase devebhyastrayastriṃśebhyo jambūdvīpaṃ sāṃkāśye nagare āpajjure dāve udambaramūla iti||

athāyuṣmānmahāmaudgalyāyano bhagavataḥ pratiśrutya pādau śirasā vanditvā tadrūpaṃ samādhiṃ saṃpanno yathā samāhite citte tadyathā balavānpuruṣaḥ saṃkuñcitaṃ bāhuṃ prasārayedevamevāyuṣmānmahāmaudgalyāyano deveṣu trayastriṃśeṣvattarhito jambūdvīpe pratyaṣṭhāt|| athāyuṣmānmahāmaudgalyāyano jambūdvīpamāgatya catasṛṇāṃ parṣadāmārocayati| avatariṣyati bhavatto bhagavānitaḥ saptame divase devebhyastrayastriṃśebhyo jambūdvīpaṃ sāṃkāśye nagare āpajjure dāve udumbaramūla iti||

avatīrṇo bhagavāṃstataḥ saptame divase devebhyastrayastriṃśebhyaḥ sāṃkāśye nagare āpajjure dāve udumbaramūle| yadā bhagavānsāṃkāśyaṃ nagaramavatīrṇastadānekāni prāṇiśatasahasrāṇi bhagavato darśanāya saṃnipatitāni|| tatropapāduko bhikṣuḥ prādurbhūtaḥ| tena bhagavānsaśrāvakasaṅghaste ca devāsuragaruḍakinnaramahoragā bhaktenopanimantritāḥ|| yāvadgaṇḍīdeśanākāle sahacittotpādāddivyānyāsanānyudārapaṭācchāditāni prādurbhūtāni divyāni ca bhakṣyabhojyāni| tata upapādukena bhagavāndivyenāhāreṇa saṃtarpitaste ca devāsuragaruḍakinnaramahoragāḥ samyagupasthitāḥ| tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvopapādukena bhikṣuṇā idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ|

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta upapādukena karmāṇi kṛtāni yenopapādukaḥ saṃvṛttaḥ sacittotpādāccāsya yaccittayati yatprārthayate tatsarvaṃ samṛdhyatīti|| bhagavānāha| upapādukenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| upapādukenaiva karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi api kalpaśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvanyekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi tathāgato 'rhansamyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa bandhumatīṃ rājadhānīmupaniśritya viharati| yāvadanyarasmingrāmake 'raṇyāyatane pañca bhikṣavo varṣā upagatāḥ| tatraikena bhikṣuṇā caturṇā bhikṣūṇāṃ vaiyāvṛtyaṃ kṛtam| tairyujyamānairghaṭamānairvyāyacchamānaiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| pañcamena pādayornipatya praṇidhānaṃ kṛtam| yathaibhirmāmāgamyārhattvaṃ sākṣātkṛtamanena me kuśalamūlena cittotpādena deyadharmaparityāgena ca pravrajitasya upakaraṇaviśeṣairavaikalyaṃ syāditi||

kiṃ karma kṛtaṃ yenopapādukaḥ saṃvṛttaḥ|| bhagavānāha| bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani viṃśatisahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhansamyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| tatrānyataraḥ śreṣṭhī| tasya bhāryā prasavakāle duḥkhavedanābhibhūtā ārtasvarā krandati| sa taṃ śabdaṃ śrutvā paraṃ saṃvegamāpannaḥ| sa śokāgāraṃ praviśya kare kapolaṃ dattvā cittāparo vyavasthitaḥ| tasya buddhirutpannā| yannvahaṃ bhagavacchāsane pravrajya praṇidhānaṃ kuryā yena na kadācidgarbhaśayyāṃ pratyanubhavāmīti|| sa tenaiva saṃvegena bhagavataḥ kāśyapasya pravacane pravrajitaḥ| tena praṇidhānaṃ kṛtam| anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca yatra yatra jāyeya tatra tatropapāduko bhaveyaṃ kadācidgarbhaśayyāṃ pratyanubhaveyamiti||

kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena sārthavāha āsīdayaṃ sa upapādukaḥ| yatpraṇidhānaṃ kṛtaṃ tenopapādukaḥ saṃvṛttaḥ| yattatrānenendriyāṇi paripācitāni tenedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhāṣitamabhyanandan|
Like what you read? Consider supporting this website: