Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 85 - Yaśomitra

yaśomitra iti 85|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamassārthavāha āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati|| tena khalu samayena durbhikṣamabhūtkṛcchram| kāttāradurlambhaḥ piṇḍako yācanakena| naimittikaiśca nirdiṣṭaṃ devo na varṣiṣyatīti|| yāvatsārthavāhapatnī āpannasattvā saṃvṛttā| sāṣṭānāṃ navānāṃ māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādikaḥ sarvāṅgopataḥ| yatra ca divase dārako jātastatraiva divase 'nāvṛṣṭirbhagnā| tasya yaśasā sarvā śrāvastī āpūritā|| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya samattādyaśo visṛtaṃ tasmādbhavatu dārakasya yaśomitra iti nāmeti|| yaśomitro dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||

yadā yaśomitro mahānsaṃvṛttastadā jetavanaṃ nirgataḥ kenacideva karaṇīyena| athāsau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanāccāsya prasādo jātaḥ| prasādajāto bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasya bhagavatā tādṛśī saṃsāravairāgyikī dharmadeśanā kṛtā yāṃ śrutvā saṃsāradoṣadarśī nirvāṇaguṇadarśī bhūtvā mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhatvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ| tasya daṃṣṭrābhyāmaṣṭāṅgopetaṃ pānīyaṃ prasravati yenāsya tṛṣā na bādhate| yadā nidāghakāle bhikṣavastṛṣārtāḥ pānakasyārthe saṅghamavataratti tadāpyasau nāvatarati|| tato 'sya supremakā bhikṣavaḥ pṛcchatti kena hetunā bhavatastṛṣā na bādhata iti|| sa kathayati| mamaitābhyāṃ daṃṣṭrābhyāmaṣṭāṅgopetaṃ pānīyaṃ prasravati yena na me tṛṣā bādhata iti||

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta yaśomitreṇa karmāṇi kṛtāni yenābhinūpo darśanīyaḥ prāsādikaḥ daṃṣṭrāttarāccāṣṭaṅgopetaṃ pānīyaṃ prasravati pravrajya cārhattvaṃ sākṣātkṛtamiti|| bhagavānāha| yaśomitreṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni| yaśomitreṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| yāvadanyataraḥ śreṣṭhiputro 'nyatarasya vṛddhabhikṣoḥ sakāśe pravrajitaḥ| so 'laso necchati samacārikāṃ caritum| tataḥ sabrahmacāribhiḥ sthavirasyopasthāpako dattaḥ| sa upasthāpakamātmānaṃ matvā vṛddhatarāṇāṃ bhikṣūṇāṃ sakāśādupasthānaṃ svīkaroti| tasyākuśalamūlānyaparyattāni||

yāvadapareṇa samayena glānyaṃ patitaḥ| sthavireṇāsya vaidyopadeśāddhṛtaṃ pānāya dattam| sa rātrau tṛṣā trāsitaḥ svakaṃ kamaṇḍalukamupagṛhya pānīyaṃ pāsyāmīti paśyati nirudakam| evamācāryopādhyāyānām| yāvatsāṅghikaṃ pānīyamaṇḍapamavatīrṇaḥ| tadapi nirudakaṃ paśyati| yāvannadīcārikāmavatīrṇaḥ| sāpi nirudakā saṃvṛttā|| sa udvignaḥ svakānāṃ sabrahmacāriṇāmudvejanārthaṃ śraddhādeyasya ca gurutvasaṃdarśanārthaṃ nadīcārikāyāḥ pāre vṛkṣaḥ tatra śāṭakaṃ baddhvā samabhinūḍhaḥ svakarmāṇi mametyavetya karmapratisaraṇāvasthitaḥ|| yāvaddvitīye divase prabhātāyāṃ rajanyāmetadvṛttāttaṃ sabrahmacāriṇāmārocayati| tato 'sya brahmacāriṇaḥ pretakaraṇaṃ śrutvodvignā itaścāmutaścārocayitumārabdhāḥ|| tato 'sya upādhyāyena pānīyamupanāmitam| tadapi na paśyati| tenāpi saṃvignena bhagavataḥ kāśyapasya niveditam| bhagavatā kāśyapenokto gaṇḍīrākoṭyatāmiti|| tata upadhivārikeṇa gaṇḍīrākoṭitā| buddhapramukho bhikṣusaṅghaḥ saṃnipatitaḥ||

eṣa vṛttātto vārāṇasyāṃ nagaryāṃ samattato visṛtaḥ| tato 'nekāni prāṇiśatasahasrāṇi saṃnipatitāni|| yāvadupādhyāyena vṛddhātte niṣādayitvā udakapūrṇā kuṇḍikā dattā| vatsaitatpānīyaṃ saṅghe cārayeti|| sa pratyakṣaphaladarśī tenaiva saṃvegena buddhe bhagavati śrāvakeṣu ca prasādamutpādya tīvreṇāśayena tadudakaṃ saṅghe cāritavān| tato bhagavatā tasyānugrahārthaṃ gajabhujasadṛśaṃ bāhumabhiprasārya bhītānāmāśvāsanakareṇa tadudakaṃ gṛhītaṃ mahāśrāvakaiśca na ca kṣīyate| yāvatsarvasaṅghe cāritaṃ tadāpi ca kṣīyate|| tadatyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvānekaiḥ prāṇiśatasahasraiḥ satyadarśanaṃ kṛtam| tasyāpi saṃtāne 'kuśalamūlāni pratisaṃhṛtāni|| yadā tasmādglānyādyutthitastadā tena buddhapramukho bhikṣusaṅghaḥ pānīyenālpotsukaḥ kṛtaḥ| dvādaśa varṣasahasrāṇi tena saṅghe pānīyaṃ cāritam| yāvanmaraṇakālasamaye praṇidhānaṃ kṛtavān| anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca yo 'sau bhagavatā kāśyapena uttaro nāma māṇavo vyākṛto bhaviṣyasi tvaṃ mānavavarṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhansamyaksaṃbuddhastamahamārāgayeyaṃ virāgayeyaṃ daṃṣṭrāttarācca me 'ṣṭāṅgopetaṃ pānīyaṃ nirgacchediti||

bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena bhikṣurāsīdayaṃ saḥ| yattena varṣasahasrāṇi saṅghe pānīyaṃ cāritaṃ praṇidhānaṃ ca kṛtaṃ teneha janmani daṃṣṭrāttarādaṣṭāṅgopetaṃ pānīyaṃ nirgacchati| tenaiva hetunārhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan|
Like what you read? Consider supporting this website: