Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 10 - Rāja

rājeti 10

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣagandharvāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme|| tena khalu samayena rājā prasenajitkauśalo rājā cājātaśatrurubhāvapyetau parasparaṃ viruddhau babhūvatuḥ|| atha rājā 'jātaśatruścaturaṅgabalakāyaṃ saṃnahya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ rājānaṃ prasenajitaṃ kauśalamabhiniryāto yuddhāya||

aśrauṣīdrājā prasenajitkauśalo rājā ajātaśatruścaturaṅgabalakāyaṃ saṃnahya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ ca * * * * rājānamajātaśatruṃ pratyabhiniryāto yuddhāya|| atha rājñā 'jātaśatruṇā rājñaḥ prasenajitaḥ kauśalasya sarvo hastikāyaḥ paryasto 'śvakāyo rathakāyaḥ pattikāyaḥ paryastaḥ| rājā prasenajitkauśalo jito bhīto bhagraḥ parājitaḥ parāpṛṣṭhīkṛta ekarathena śrāvastīṃ praviṣṭaḥ| evaṃ yāvatrirapi||

atha rājā prasenajitkauśalaḥ śokāgāraṃ praviśyakare kapolaṃ dattvā cittāparo vyavasthitaḥ| tatra ca śrāvastyāmanyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena śrutaṃ yathā rājā prasenajitkauśalo jito bhagnaḥ parāpṛṣṭhīkṛta ekaratheneha praviṣṭa iti śrutvā ca punaryena rājā prasenajitkauśalastenopasaṃkrātta upasaṃkramya rājā prasenajitaṃ kauśalaṃ jayenāyuṣā ca vardhayitvovāca| kimarthaṃ deva śokaḥ kriyate 'haṃ devasya tāvatsuvarṇamanuprayacchāmi yena devaḥ punarapi yatheṣṭapracāraṇaṃ kariṣyatīti| tena tasya mahānsuvarṇarāśiḥ kṛto yatropaviṣṭaḥ puruṣa utthitaṃ puruṣaṃ na paśyati utthito upaviṣṭam||

atha rājñā prasenajitkauśalyena svaviṣaye carapuruṣāḥ samattata utsṛṣṭāḥ śṛṇuta janapravādāniti| yāvajjetavane dvau mallāvanyonyaṃ saṃjalpaṃ kurutaḥ| asti kesarī nāma saṃgrāmaḥ tatra ye kātarāḥ puruṣāste saṃgrāmaśirasi sthāpyatte ye madhyāste madhye ye utkṛṣṭāḥ śūrapuruṣāste pṛṣṭhata iti|| tataste rājñe iti veditavattaḥ śrutvā rājā prasenajitkauśalastathā caturaṅgabalakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ ca rājānamajātaśatrubhiniryāto yuddhāya|| tato rājā prasenajitā kauśalena rājño 'jātaśatrorvaidehīputrasya sarvo hastikāyaḥ paryasto 'śvakāyo rathakāyaḥ pattikāyaḥ paryasto rājānamapyajātaśatruṃ vaidehīputraṃ jitaṃ bhītabhagnaparājitaṃ parāpṛṣṭhīkṛtaṃ jīvagrāhaṃ gṛhītvā ekarathe 'bhiropya yena bhagavāṃstenopasaṃkrāttaḥ| upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekātte niṣīdatti| ekāttaniṣaṇṇo rājā prasenajitkauśalo bhagavattamityavocat| ayaṃ hi bhadatta rājā ajātaśatrudīrgharātramavairasya me vairī amapatrasya sapatno na cecchāmyenaṃ jīvitādyaparopayituṃ yasmādvayasyaputro 'yaṃ bhavati muñcāmyenamiti|| muñca mahārājetyuktvā bhagavāṃstasyāṃ velāyāṃ gāthāṃ bhāṣate|

jayo vairaṃ prasavati duḥkhaṃ śete parājitaḥ|
sukhaṃ śete hitvā jayaparājayam||

atha rājñaḥ prasenajitaḥ kauśasyaitadabhavat| yanmayā rājyaṃ pratilabdhaṃ tadasya śreṣṭhinaḥ prasādāt| yannvahamenaṃ vareṇa pravārayeyamiti|| atha rājā prasenajitkauśalastaṃ śreṣṭhinaṃ vareṇa pravārayati|| sa kathayati| ākāṅkṣāmi varaṃ saptāhaṃ me yathābhirucitaṃ rājyamanuprayacchateti|| tato rājā sarvavijite ghaṇṭhāvaghoṣaṇaṃ kāritaṃ dattaṃ me śreṣṭhine saptāhamekaṃ rājyamiti|| yāvattena śreṣṭhinā buddhapramukho bhikṣusaṅghassaptāhaṃ bhaktenopanimantritaḥ rājā ca prasenajitsaparivāraḥ yāvattaśca kāśikośaleṣu janakāyāḥ prativasatti teṣāṃ dūtasaṃpreṣaṇaṃ kṛtam| saptāhaṃ yūyaṃ sakalā yatheṣṭacāriṇaḥ sukhasparśaṃ viharata kiṃcidāgatya buddhaṃ śaraṇaṃ gacchata dharmaṃ ca bhikṣusaṅghaṃ ca māmakañca bhojanaṃ bhuñjānāstathāgataṃ paryupāsadhvamiti|| tena saptāhaṃ bhagavānsaśrāvakasaṅgho mahatā satkāreṇā satkṛtaḥ bahūni ca prāṇiśatasahasrāṇi kuśale niyojitāni|| saptāhasyātyayena bhagavataḥ pādayornipatya cetanāṃ puṣṇāti praṇidhiṃ cakāra| anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena cāndhe loke anāyake apariṇāyake buddho bhūpāsamatīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti||

atha bhagavāṃstasya śreṣṭhino hetuparamparāṃ karmaparamparāṃ ca jñātvā smitaṃ prāvirakārṣīt| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṃ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchati kāścidupariṣṭhādgacchatti| adhastādgacchatti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ ni rbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakāngatvā ye uṣṇanarakāsteṣu śītibhūtvā nipatatti ye śītanarakāsteṣūṣṇībhūtvā nipatatti| tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṃ bhavati| kiṃ nu vayaṃ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati| teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati| na hyeva vayaṃ bhavatta itaścyutā nāpyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmitte cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇatti yatra satyānāṃ bhājanabhūtā bhavatti| upariṣṭhādgacchati tāścāturmahārājikāṃsrayastriṃśānyāmāṃstuṣitānirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇyaprasavānbṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayatti gāthādvayaṃ ca bhāṣatte|

ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṃsāraṃ duḥkhasyātaṃ kariṣyati iti||

atha arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṃ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṃ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṃ vyākartukāmo bhavati jānunottardhīyatte| balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṃ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||

atha arciṣo bhagavattaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṃ papraccha|

nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatodvavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṃ svayamadhigamya vīra buddhyā
śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānāṃ|
dhīrābhirmunivṛṣa vāgbhirurutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ||
nākasmāllavaṇajalādrirājadhairyāḥ
saṃbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṃ śrotuṃ samabhilaṣatti te janaughā iti||

bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvatti| paśyasi tvamānandānena śreṣṭhinā tathāgatasya saśrāvakasaṅghasyaivaṃvidhaṃ satkāraṃ kṛtaṃ mahājanakāyaṃ ca kuśale niyuktam|| evaṃ bhadatta|| eṣānanda śreṣṭhī anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūryābhayaprado nāma samyaksaṃbuddho bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasya deyadharmo yo mamāttike cittaprasāda iti||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: