Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 9 - Dhūpa

dhūpa iti 9

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣagandharvāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme|| tena khalu samayena śrāvastyāṃ dvau śreṣṭhinau| tāvanyonyaṃ prativiruddhau babhūvatuḥ tābhyāmekaḥ pūraṇe 'bhiprasanno dvitīyo buddhe bhagavati|| tatastayoḥ parasparaṃ kathāḥ saṃkathya viniścaye vartamāne pūraṇopāsaka āha| buddhātpūraṇo viśiṣṭatara iti|| buddhopāsaka āha| bhagavānsamyaksaṃbuddho viśiṣṭatara iti|| tatastābhyāṃ sarvasvāpaharaṇe bandhanikṣepa<ḥ kṛ>taḥ||

yāvadrājñaḥ prasenajitaḥ śrutam| tenāmātyānāmājñā dattā| tayormomāṃsā kartavyeti|| tatastairamātyaissarvavijite ghaṇṭhāvaghoṣaṇaṃ kāritaṃ saptame divase buddhatīrthikopāsakayormīmāṃsā bhaviṣyati ye cādbhutāni draṣṭukāmāste āgacchattviti|| tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gagaṇatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake klṛpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopapācanaṃ kṛtam| yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhā anena satyenemāni puṣpāṇyapaṃ ca dhūpa idaṃ ca pānīyaṃ tānupagacchatviti|| evaṃ pravyāhṛtamātre tāni puṣpāṇi bhūmau patitānyagnirnirvṛttaḥ pānīyaṃ pṛthivyāmastaṃ parikṣayaṃ paryādānaṃ gatam|| tato mahājanakāyena kilakilāprakṣveḍoccairnādo muktaḥ| yamabhivīkṣya tīrthyopāsakastūṣṇībhūto magdubhūtaḥ srastaskandho 'dhomukho niṣpratibhānaḥ pradhyānaparamaḥ kare kapolaṃ dattvā cittāparo vyavasthitaḥ||

tato bhagavacchrāvakeṇa harṣotkaṇṭhajātena prasādavikasitābhyāṃ nayanābhyāmekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya satyopayācanaṃ kṛtam| yena satyena bhagavānsarvasattvānāmayyo 'nena satyenemāni puṣpāṇi dhūpa udakaṃ bhagavatamupagacchatviti| evaṃ pravyāhṛtamātre tāni puṣpāṇi haṃsapaṅktirivākāśe jetavanābhimukhaṃ saṃprasthitāni dhūpo 'bhrakūṭavaḍudakaṃ vaiḍūryaśalākavat|| atha sa mahājanakāyastatprātihāryaṃ dṛṣṭvā kilakilāprakṣveḍoccaiḥśabdaṃ kurvaṃsteṣāṃ saṃprasthitānāṃ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ||

tatastāni puṣpāṇi bhagavata upari sthitāni dhūpa udakaṃ cāgrataḥ|| tataḥ sa mahājanakāyo labdhaprasādo bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇo dharmaśravaṇāya| teṣāṃ bhagavānidaṃ sūtraṃ bhāṣate sma||

tisra imā brāhmaṇagṛhapatayo 'graprajñaptayaḥ| katamāstisraḥ| buddhe ayaprajñaptirdharme saṅghe agraprajñaptiḥ|| katamā| ye kecidbrāhmaṇagṛhapatayaḥ sattvā apadā dvipadā bahupadā nūpiṇo 'nūpiṇo saṃjñino 'saṃjñino naisaṃjñino nāsaṃjñinastathāgato 'rhansamyaksaṃbuddhasteṣāmagra ākhyātaḥ| ye kecibduddhe 'bhiprasannā agre te 'bhiprasannāḥ| teṣāmagre 'bhiprasannānāmagra eva vipākaḥ pratikāṅkṣitavyo deveṣu devabhūtānāṃ manuṣyeṣu manuṣyabhūtānām| iyamucyate brāhmaṇagṛhapatayo buddhe agraprajñaptiḥ|| dharme agraprajñaptiḥ katamā| ye keciddharmāḥ saṃskṛtā asaṃskṛtā virāgo dharmasteṣāmagra ākhyātaḥ| ye keciddharme 'bhiprasannā agre te 'bhiprasannāḥ| teṣāmagre 'bhiprasannānāmagra eva vipākaḥ pratikāṅkṣitavyo deveṣu devabhūtānāṃ manuṣyeṣu manuṣyabhūtānām| iyamucyate brāhmaṇagṛhapatayo dharme ayaprajñaptiḥ|| saṅgheṣu agraprajñaptiḥ katamā| ye kecitsaṅghā gaṇā pūgā pariṣado tathāgataśrāvakasaṅghasteṣāmagra ākhyātaḥ| ye kecitsaṅghe 'bhiprasannā agre te 'bhiprasannāḥ| teṣāmagre 'bhiprasannānāmagra eva vipākaḥ pratikāṅkṣitavyo deveṣu devabhūtānāṃ | iyamucyate brāhmaṇagṛhapatayaḥ saṅghe agraprajñaptiḥ||

asminkhalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścidbuddhadharmasaṅgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścitpravrajya meva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhanya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ tena ca tīrthyopāsakena tathāgatāttike prasādaḥ pratilabdhaḥ| tato mūlanikṛtta iva drumaḥ pādayornipatya praṇidhānaṃ kartumārabdhaḥ| anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena cāndhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti||

atha bhagavāṃstasya tīrthikopāsakasya hetuparamparāṃ karmaparamparāṃ ca jñātvā smitaṃ prāvirakārṣīt| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṃ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchatti kāściḍupariṣṭhādgacchatti| adhastādgacchatti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṃ bhavati| kiṃ nu vayaṃ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati| teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati| na hyeva vayaṃ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇatti yatra satyānāṃ bhājanabhūtā bhavati| upariṣṭhādgacchatti tāścāturmahārājikāṃsrayastriṃśānyāmāṃstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇyaprasavānbṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayatti gāthādvayaṃ ca bhāṣatte|

ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṃsāraṃ duḥkhasyāttaṃ kariṣyati iti||

atha arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṃ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṃ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'tardhīyatte| manuṣyopapattiṃ vyākartukāmo bhavati jānunorattardhīyatte| balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṃ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||

atha arciṣo bhagavattaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṃ papraccha|

nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṃ svayamadhigamya vīra buddhyā
śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānāṃ|
dhīrābhirmunivṛṣa bāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ||
nākasmāllavaṇajalāgdirājadhairyāḥ
saṃbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṃ śrotuṃ samabhilaṣatti te janaughā iti||

bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvatti| paśyasi tvamānandānena tīrthikopāsakena mamaivaṃvidhaṃ satkāraṃ kṛtam|| evaṃ bhadatta|| eṣa ānanda tīrthopāsako 'nena kuśalamūlena cittotpādena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya acalo nāma samyaksaṃbuddho bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasya deyadharmo yo mamāttike cittaprasāda iti||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: