Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

catusriṃśo'dhyāyaḥ - 34
śrīḥ---
mudrākośaṃ pravakṣyāmi mantrakośasya vāsava|
yena vijñātamātreṇa mantrasiddhirmahīyasī || 1 ||
mudrāṃ vai bandhayenmantrī snānakāle jalāntare|
ātmano nyāsakāle ca pūjānte maṇḍalāvidhau{1} || 2 ||
{1. maṇḍalāvadhau A. B. }
arcāyāṃ mantravinyāse hyarghyapātreṣu bhojane|
pūrṇāhutyavasāne ca mantre {2}hyabhyantarasthite || 3 ||
{2. vā B. }
hiṃsakānāṃ vighātāya sarvavighnopaśāntaye|
saṃmukhau tu karau kṛtvā suśliṣṭhau suprasāritau || 4 ||
saṃmukhaṃ madhyamāyugmanikṣiptāṅgulayaḥ parāḥ|
anyonyābhimukhāścaiva bhujabṛndena kalpitāḥ || 5 ||
mahāśrīriti vikhyātā sarvasaubhāgyadāyikā|
mocanī sarvadoṣāṇāṃ śīghrasiddhipradāyinī || 6 ||
jaḍabhūtasya vai {3}jantorbodhanābhyudayātmikā|
prasārya {4}vāmamuttānamaṅgulyo {5}viralāḥ sthitā || 7 ||
{3. jantorvedanā B. }
{4. vāmamuttānāḥ B. }
{5. viralāyitāḥ B. G. }
kāryāstvākuñcitaprāntā aṅguṣṭhaṃ setuvadbhavet|
saṃmukhaṃ tāsu saṃlagnaṃ karaśākhāsu madhyamām || 8 ||
{6}hṛtsaṃmukhaṃ tu badhnīyācchaktimudrāṃ sukhapradām|
ime mudre mahābhāge yogibṛndopavandite || 9 ||
{6. asaṃmukhāṃ B. C. F. }
parasūkṣmapadasthe tu mama prītipradāyike|
mama sthūlapadasthāyā yonimudrāṃ niśāmayā || 10 ||
saṃmukhau tu karau kṛtvā {7}suśliṣṭau suprasāritau|
madhyato mūlataḥ pṛṣṭhe viparyaste hyanāmike || 11 ||
{7. saṃśliṣṭau C. }
tarjanīmūlayornyasya tābhyāmagre nigūhayet|
madhyayoḥ śeṣayoragre kaniṣṭhāyugalaṃ puraḥ || 12 ||
anyonyaṃ pṛṣṭhato lagnaṃ talamadhyonnataṃ bhavet|
aṅguṣṭhāgradvayaṃ kuryānmadhyayoragraparvagam || 13 ||
mahāyoniriti khyātā mudrā sarvavaśaṃkarī|
trividhā trividhāyā me mudraiṣā saṃpradarśitā || 14 ||
sūkṣmākhyā{8} śaktimudrā vikārastatra{9} varṇyate|
pradeśinyādito'ṅguṣṭhamaikaikaśyena setuvat || 15 ||
{8. sūkṣmādyā B. C. }
{9. tasya B. }
{10}vinyasyāṅguliṣu jñeyāścatasro mudrikā imāḥ|
śaktīnāṃ tu madīyānāṃ lakṣmyādīnāṃ puraṃdara || 16 ||
{10. vinā sā B. }
lakṣmīḥ kīrtirjayā māyā devyo macchaktayo hi tāḥ|
dakṣiṇena tu hastena muṣṭibandhaṃ prakalpayet || 17 ||
antaḥsthamunnataṃ kṛtvā vāmāṅguṣṭhaṃ surottama|
saṃmukhaṃ hṛdi hārdaiṣā mudrā buddhivivardhanī || 18 ||
{11}prasṛtā aṅgulīḥ sarvā aṅguṣṭhena tu saṃspṛśet|
śairasyeṣā bhavenmudrā mantrasaṃnidhikāriṇī || 19 ||
{11. prasṛtāṅ‌gulyaḥ B. }
muṣṭiṃ vitarjanīṃ kṛtvā tarjanī hyūrdhvasaṃsthitā|
śikhāmudreti vikhyātā sarvudaṣṭabhayaṃkarī || 20 ||
doṣavignavināśāya sadā hyetāṃ pradarśayet|
ādau tasmāt prayatnena yāgaveśmani darśayet || 21 ||
utsādaṃ sarvavighnānāṃ kurute mantrasaṃyutā{12}|
ubhayoragrataḥ śākhāḥ {13}saṃsthāstu karayordvayoḥ || 22 ||
{12. saṃyutam F. }
{13. saṃsthā tu B. }
tābhyāṃ madhyamasaṃlagnaṃ karabandhādito bhavet|
vārṇaṇyeṣā bhavenmudrā dvāvaṃsāvanayā spṛśet || 23 ||
abhedyā duṣṭasaṃghena bhūtavetālayogibhiḥ|
karmakāle nibadhyaiṣā mantriṇā ca prayatnataḥ || 24 ||
karayorgrathitāṅgulyaḥ saṃvṛtāḥ pāṇipṛṣṭhagāḥ|
tarjanyau prāntasaṃlagne suṣire cocchrite tayoḥ || 25 ||
aṅguṣṭhau mūlasaṃlagnau viparyastau parasparam|
cākṣuṣyeṣā bhavenmudrā nibadhyā cakṣurantike || 26 ||
tarjanīṃ sphoṭayeddikṣu daśasvaṅguṣṭhakena tu|
drutaṃ karadvayenaiva cakṣurbhyāṃ saṃnirīkṣayet || 27 ||
asramudreti vikhyātā trāsanī devavidviṣām|
aṅgānāmiyamuddiṣṭā ṣaṇmudrī sarvasādhanī || 28 ||
upāṅgatriyugasyātha mudrā etā niśāmaya|
aṅgulīḥ śleṣayet sarvāścatasro dakṣiṇasthitāḥ || 29 ||
tāsāṃ mūle tathāṅguṣṭhaṃ tiryañcaṃ viniveśayet|
upāṅgānāmiyaṃ mudrā tayā tattat spṛśet padam || 30 ||
alaṃkārāsramantrāṇāṃ {14}mudrā atha niśāmaya|
kaniṣṭhānāmikāmadhyā muṣṭivat pāṇimadhyagāḥ || 31 ||
{14. mudrām B. C. }
ubhayorhastayoḥ paścāttau muṣṭī śleṣayenmithaḥ{15}|
prasārya tarjanīdvandvaṃ śleṣayedagratastataḥ{16} || 32 ||
{15. budhaḥ A. G. }
{16. tathā B. }
aṅguṣṭhāgre viparyasya tarjanyormadhyato nyaset|
mudraiṣā kaustubhī nāma mālāmudrāmimāṃ śṛṇu || 33 ||
kaṇṭhādāpādataḥ svāṃsau{17} tarjanībhyāṃ paribhraman|
{18}kuryādyugapadevaiṣā vanamālāmayī śubhā || 34 ||
{17. svāṃsāt B. F. }
{18. kuryāccyutapade saiṣā B. }
vyaṅguṣṭhā aṅgulīraṣṭau grathayedagrato mithaḥ|
lambaṃ bāhudvayaṃ kuryādeṣā vanamālikā || 35 ||
aṅguṣṭhau pārśvato lagnāvaṅgulyo viralāḥ sthitāḥ{19}|
eṣā pāṅkeruhī mudrā puṣṭisaubhāgyavardhinī{20} || 36 ||
{19. kṛtāḥ B. }
{20. vardhanī B. }
uttāne dakṣiṇe pāṇāvagre'ṅguṣṭhakaniṣṭhayoḥ|
melayet setuvacchiṣaṣṭaṃ susaṃśliṣṭaṃ latātrayam || 37 ||
ākuñcitaphaṇākārā mudrā pāśā bhavediyam|
muṣṭiṃ pṛṣṭhasthitāṅguṣṭhaṃ pāṇyormuṣṭidvayaṃ purā || 38 ||
kuryādadhomukhaṃ vāmaṃ tatpṛṣṭhe dakṣiṇaṃ tathā|
athādhārādiśakteḥ syānmudroktā kūrmavahnijā || 39 ||
adhomukhasya vāmasya hyanāmātarjanīdvayam|
{21}ākuñcya madhyamāpṛṣṭhe vinyasettu susaṃsthitam || 40 ||
{21. āmucya A. G. }
ṛjūmadhomukhīṃ kuryānmadhyamāmaṅgulīṃ tathā|
tataḥ kaniṣṭhikāṅguṣṭhau valavattu prasārayet || 41 ||
anantāsanamudreyamananto'yaṃ yathotthitaḥ|
iyamāsanamudrāṇāṃ pradhānā parikīrtitā || 42 ||
avibāgā parā śaktirādhārādhārasaṃjñitā|
kūrmamudrā tadunmeṣā {22}nādātmānantamudrikā || 43 ||
{22. nāmikānanta C. }
bhāvanīyamidaṃ śaśvaditthamāsanakarmaṇi|
karadvayena badhnīyāllagnamuṣṭidvayaṃ puraḥ || 44 ||
aṅgulītritayenaiva aṅguṣṭhau tarjanīdvayam|
prāntalagnaṃ tu tat kuryāttadyugaṃ melayet punaḥ || 45 ||
eṣā pārthivī mudrā sarvabhūtavidhāriṇī|
maṇibandhau tu saṃlagnau nakhāgrāṇi karadvaye || 46 ||
kāryāṇi sāṅgulīkāni parasparamukhāni tu|
aṅguṣṭhāgre nirādhāre tanmadhye cālayed drutam || 47 ||
madye kuryācca karayoragādhaṃ{23} suṣiropamam|
kṣīrārṇavasya mudraiṣā pādmī pūrvaṃ pradarśitā || 48 ||
{23. abhāmyaṃ A. B. G. }
karadvayamasaṃlagnaṃ kṛtvā tadanu yojayet|
mukhe mukhaṃ tu tarjanyorevaṃ madhyamayoḥ kramāt || 49 ||
anāmayostataḥ paścādvaktre vaktraṃ kaniṣṭhayoḥ|
aṅguṣṭhayugalaṃ tattadaṅgulīmukhayornyaset || 50 ||
etanmudrācatuṣkaṃ tu dharmādye tu catuṣṭaye|
adharmādicatuṣkāṇāṃ tadvanmudrācatuṣṭayam || 51 ||
tadūrdhvasthasya padmasya mudrā {24}pādmī puroditā|
dakṣiṇasya tu hastasya tarjanyaṅguṣṭhamelanam || 52 ||
{24. pādmā F. }
kṛtvā tadanu tadbandhaṃ vikāsya ca śanaiḥ śanaiḥ|
samuttānaṃ punaḥ kuryācchākhāsaṃghaṃ pṛthak pṛthak || 53 ||
dhāmatrayasya mudraiṣā cidbhāsanagatāṃ śṛṇu|
sphuṭau prasāritau hastau kuryādañjalirūpakau || 54 ||
cidbhāsanasya mudraiṣā śuddhasattvamayī parā|
dvātriṃśaditi mudrāṇāṃ sarvadoṣavināśinī || 55 ||
bhūṣaṇaāsrāsanādīnāṃ tava śakra pradarśitā|
kṣetreśvarādimudrāṇāmidānīṃ daśakaṃ śṛṇu || 56 ||
grastamaṅgulisaṃghātaṃ kṛtvā pāṇidvayena tu|
balātsaṃpīḍayet kurvannaṅguṣṭhadvayamucchritam || 57 ||
mudreyaṃ kṣetrapālasya sarvaduṣṭanibarhaṇī|
uttānau tu karau kṛtvā nikaṭasthau puraṃdara || 58 ||
aṅgulīnāṃ gaṇaṃ sarvaṃ kuñcitaṃ madhyasaṃsthitam|
aṅguṣṭhau patitau kṛtvā kramaśaḥ {25}sphuṭatāṃ nayet || 59 ||
{25. spaṣṭatāṃ A. B. C. }
śrībījasya tu mudraiṣā prathamaṃ kathitā tava|
samutthāpya karādvāmāttarjanīṃ caṇḍabījajām || 60 ||
tāmeva dakṣiṇāddhastāt pracaṇḍasya nidarśayet|
madhyamāṃ vāmahastādvai samutthāpya jayasya || 61 ||
dakṣiṇād vijayākhyasya bījasya parikīrtitā|
vāmāccānāmikāṃ prāgvatkṛtvā gāṅgasya viddhi tām || 62 ||
dakṣiṇādyāmunasyoktā mudrā bījasya vāsava|
mudrā śaṅkhanidheḥ proktā vāmahastāt kaniṣṭhikā || 63 ||
tathā padmanidherhastād dakṣiṇāt kaniṣṭhikā|
dakṣiṇena tu hastena sāṅguṣṭhena tu muṣṭinā || 64 ||
pradeśinīmanāmāṃ ca vāmahastasya pīḍayet|
prayatnīkṛtaśākhānāṃ pṛṣṭhe yojyātha madhyamā || 65 ||
lambamānakarākārā yathā saṃdṛśyate ca |
muṣṭernātisamīpasthāṃ vāmahastāt kaniṣṭhikām || 66 ||
dakṣiṇāṅguṣṭhapārśvena{26} daṃṣṭrāvat paribhāvayet|
īṣattiryaggatispaṣṭau vāmo'ṅguṣṭhastathā paraḥ || 67 ||
{26. bhāvena A. }
yathā tau paridṛśyete gajakarṇopamau śubhau|
gaṇeśvarasya mudraiṣā sarvavighnakṣayaṃkarī || 68 ||
saṃśliṣṭau maṇibandhau tu kṛtvā pāṇidvaye purā|
saṃlagnamagradeśāttu pronnataṃ madhyamāyugam || 69 ||
pradeśinīyugaṃ tadvattathaivānāmikādvayam|
aṅguṣṭhaṃ dviguṇīkṛtya namayettadadhomukham || 70 ||
śanaiḥ śanaiḥ spṛśedyāvat svaṃ svaṃ {27}pāṇidvayītalam|
sphuṭaṃ {28}suviralaṃ kuryādaṅguṣṭhadvitayaṃ tathā || 71 ||
{27. pāṇyordvayostathā B. C.; pāṇidvayostalam F. }
{28. svābhimukhaṃ C. }
kaniṣṭhikādvayaṃ caiva samena dharaṇena tu|
iyaṃ vāgīśvarī mudrā vāṇīvibhavadāyinī || 72 ||
saṃmukhau saṃpuṭīkṛtya dvau hastau saṃprasāritau|
viniyojyau lalāṭāgre śirasāvanatena tu || 73 ||
gurvāditritayasyaiṣā mudrā cetaḥprasādinī|
prottānaṃ dakṣiṇaṃ pāṇiṃ kṛtvāṅguligaṇaṃ tataḥ || 74 ||
saṃlagnaṃ kuñcayet kiṃcidaṅguṣṭhaṃ saṃprasārya ca|
tiyak śanaiḥ śanaiḥ kiṃcit kuryāccādhomukhaṃ tataḥ || 75 ||
mudrā pitṛgaṇasyaiṣā nityatṛptikarī smṛtā|
iyaṃ śrāddhasahasrebhyaḥ pitṛprītikarī sadā || 76 ||
darśanīyā prayatnena pitṝṇāṃ pūjane sadā|
karadvayaṃ samuttānaṃ nābhideśe niyojayet || 77 ||
vāmasya dakṣiṇaṃ pṛṣṭhe mudraiṣā siddhasaṃsadaḥ|
suspṛṣṭaṃ dakṣiṇaṃ hastamātmanastu parāṅmukham || 78 ||
parāṅmukhaṃ lambamānaṃ vāmapāṇiṃ prakalpayet|
varābhayadamudre dve lokeśānāmime smṛte || 79 ||
ekaikena tu mantreṇa vajrādyeva kramādyutam|
asrākhyāṃ śaktisaṃyuktāṃ prāguktāṃ saṃpradarśayet || 80 ||
lokapālāyudhānāṃ tu pūjitānāṃ kramādiha|
vāmahastakaniṣṭhādyāstisraḥ svatalamadhyagāḥ || 81 ||
tāsāmaṅguṣṭhataḥ pṛṣṭhe tarjatī pronnatā bhavet|
nāsāvaṃśapradeśasthā tato dakṣiṇapāṇinā || 82 ||
aṅgulītritayenaiva muṣṭiṃ baddhā tu pūrvavat|
tarjanīṃ dviguṇīkṛtya tvaṅguṣṭhāgre niyojayet || 83 ||
prodyato dakṣiṇo bāhuścakrakṣepe yathodyataḥ|
viṣvaksenasya mudreyaṃ viśvabandhanakṛntatī{29} || 84 ||
{29. kartanī B. C. }
kiṃcidākuñcayeddhastaṃ dakṣiṇaṃ hṛdayopagam|
aṅguṣṭhau viralau spaṣṭau mudrā hyāvāhane smṛtā || 85 ||
khaḍgadhārāsamākārau viralāṅgulikāvubhau|
aṅguṣṭhau daṇḍavat kṛtvā muṣṭibandhaṃ śanaiḥ śanaiḥ || 86 ||
kuryāt kaniṣṭhikādibhyo mudraiṣā syādvisarjane|
prasṛtau dvau karau kṛtvā suśliṣṭau cāpyadhomukhau || 87 ||
kanīyasyau tathāṅguṣṭhau suśliṣṭau ca niyojya ca|
madhyamāṅguliyugmaṃ cāpyanyonyakarapṛṣṭhagam || 88 ||
prakṣipyānāmikāyugmaṃ tarjanīyugalaṃ tathā|
mudraiṣā kāmadhenvākhyā sarvecchāparipūraṇī || 89 ||
dviprakāraṃ tu mudrāṇāṃ prayogaṃ viddhi vāsava|
adhyātmaṃ saṃvidākāraṃ bāhyaṃ vākkarmacittajam || 90 ||
anena vidhinā mudrāṃ yo badhnāti vidhānavit|
tenedaṃ mudritaṃ sarvamapunarbhavasiddhaye || 91 ||
iti mudrāgaṇaḥ sarvastavoddiṣṭaḥ puraṃdara|
ārādhanādhikārārthaṃ śṛṇu snānavidhiṃ param || 92 ||
antarbahirmalopetamalakṣmīḥ pratipadyate|
tasyā nivāraṇārthāya snānaṃ sarvatra śiṣyate{30} || 93 ||
{30. ceṣyate A. C. }
tat punasrividhaṃ snānaṃ jalamantrasmṛtikramāt|
trividhaṃ puruhūtaitat smṛtaṃ śataguṇottaram || 94 ||
puṣkarādiṣu tīrtheṣu yat snānaṃ jalajaṃ {31}smṛtam|
tataḥ śataguṇaṃ snānaṃ bhagavacchāsracoditam || 95 ||
{31. matam B. }
tasmācchataguṇaṃ māntraṃ mantrāṅganyāsasaṃbhavam|
tasmācchataguṇaṃ dhyānaṃ śuddhasaṃvinmayaṃ param || 96 ||
ādau sāmānyavidhinā jalasnānaṃ samācaret|
viśeṣavidhinā pascādviśeṣasya vidhistvayam || 97 ||
pūrvaṃ snātvā mṛdāmbhobhiḥ paścādgandhādilepanapt|
snānaṃ syāttanmaladhvaṃsi prāṇāyāmaiḥ samācaret || 98 ||
dvādaśāvṛttayā kuryāt pūraṇaṃ tārayā purā|
dhārayet ṣoḍaśāvṛttyā dviṣaṭkena punastyajet || 99 ||
savyadakṣiṇaparyāyai recanāntamarutkramaiḥ|
malān kṣapayati prāṇanāḍīsthān pūrvasaṃcitān || 100 ||
tatastattvamayo bhūtvā malinaṃ bhūtapiṇḍakam|
ṣāṭkośikamasāraṃ ca śodhayeddhāraṇāvaśāt{32} || 101 ||
{32. balāt C. }
pṛthivyādīni {33}sarvāṇi tattvāni svasvakāraṇe|
dhāraṇābhirnayedastamavyaktāntāni vai kramāt || 102 ||
{33. tattvāni kāraṇāni svakāraṇe B. F. }
kṣīre kṣīramivātmānaṃ mayi saṃmiśrayettataḥ|
bhūtvā lakṣmīmayaḥ paścādbhavennārāyaṇātmakaḥ || 103 ||
dhāraṇābandhamāsādya śuddhasattvena cetasā|
paramātmātmakattvaṃ yat śaktiḥ paramā matā || 104 ||
tatstha eva svakaṃ piṇḍaṃ saṃdaheddhāraṇāgninā|
cidāśuśukṣaṇestejaḥ puñjamarciḥkaṇālayam || 105 ||
patantaṃ saṃsmarenmūrdhni piṇḍaṃ prajvalitaṃ tataḥ|
śāntamantaḥsthasatsattvaṃ bhasmībhūtarajastamam || 106 ||
rajastamomayaṃ bhasma tvapohyodbodhavāyunā|
cidānandamahāmbhodherataraṅgaguṇākarāt || 107 ||
prasṛtaṃ sṛṣṭimārgeṇa saṃsmaredamṛtodakam|
tenāpyāyitamantaḥsthaṃ tatsattvaṃ dehatāṃ nayet || 108 ||
śuddhaṃ tatsṛṣṭimārgeṇa saṃśrayedbhautikaṃ vapuḥ|
antaḥśuddhiriyaṃ proktā bāhyaśuddhimatho śrṛṇu || 109 ||
vakṣyamāṇakramairaṅgairmantranyāsaṃ samācaret|
{34}bahiḥ śuddhirbhavedevaṃ tadā snānaṃ samācaret || 110 ||
{34. B. F. omit this line. }
pavitrapāṇirādāya mṛtkalāṃ mantramantritām|
tāṃ tridhā vāmahastāgre mūlamadhyāgrato nyaset || 111 ||
bodhaśaktyātmanā pūrvaṃ tīrthaśuddhiṃ samācaret|
tīrthaṃ tat trividhaṃ proktaṃ sthūlasūkṣmaparātmanā || 112 ||
tarpayatyakhilaṃ sthūlaṃ sthūlarūpeṇa tajjagat|
sattvātmanā tu sūkṣmeṇa sasurāṃstarpayetpitṝn || 113 ||
pareṇānandarūpeṇa nayenmatkarmayogyatām|
tasmācchuddhiḥ purā kāryā tīrthe śāsradṛśā svayam || 114 ||
jñānadhāraṇayākṛṣya tīrthasattāṃ tu vaiṣṇavīm{35}|
{36}mayi śaktau layaṃ nītvā cidānandamahāspade || 115 ||
{35. sattvaṃ tu vaiṣṇavam B. C. }
{36. F. omits three lines from here. }
sthūlaṃ jñānāgninā dagdhvā brahmānandena pūrayet|
jñānaśaktyāvaropyātha tīrthe sattvaṃ tu vaiṣṇavam || 116 ||
prathame madhyame'thānte mṛdbhāge kramaśaḥ sudhīḥ|
asraṃ ca mūlamantraṃ cāpyaṅgamantraṃ ca saṃsmaret || 117 ||
daśa dikṣu kṣipedasraṃ sarvavighnopaśāntaye|
mūlamantrānvitaṃ bhāgaṃ tīrthamadhye vinikṣipet || 118 ||
{37}saṃnidhānaṃ bhavettena mantramūrterma kṣaṇāt|
mṛdbhāgamāṅgamantraṃ yattenāṅgāni vilepayet || 119 ||
{37. B. omits four lines from here. }
jalamadhyaṃ samāviśya nimajjyonmajjya vai punaḥ|
karābhyāmasrajaptāmbhaḥ pūrvaṃ mūrdhni vinikṣipet || 120 ||
dvitīyaṃ mūlamantreṇa tṛtīyaṃ cāṅgamantrakaiḥ|
tatastīraṃ samāsādya samyagācamya vai tataḥ || 121 ||
snānaṃ samācarenmantrairyathāvannyāsakarmaṇaā|
dhyānasnānaṃ tataḥ kuryāt sāvadhānena cetasā || 122 ||
svasthitaṃ puṇḍarīkākṣaṃ smṛtvā lakṣmīdharaṃ param|
tatpādodakajāṃ dhārāṃ saṃsmarecchirasi cyutām || 123 ||
tayā saṃplāvayedantarbahiśca sakalaṃ vapuḥ|
ekaikaśo dviśo vāpi triśo vāpi samāhitaḥ || 124 ||
yathāśakti yathākālaṃ trividhaṃ snānamācaret|
praṇavādyairnamo'ntaiśca nāmabhirmanmayān surān || 125 ||
ṛṣīṃśca tarpayitvātha svadhānte tarpayet pitṝn|
evaṃ snānaṃ vidhāyātha tīrthasthaṃ mantranāyakam || 126 ||
ākṛṣya pūrakeṇātha saṃsmareddhṛdayāntare|
ākṛṣya manasāśraṃ ca digvidiksthāpitaṃ purā || 127 ||
yāgāṅgāni samādāya prayāyādyāgamandiram|
svayaṃ siddhamathārṣaṃ siddhairvā parikalpitam || 128 ||
manuṣyaiḥ kalpitaṃ vātha manmayairbhāvitāntaraiḥ|
sarvalakṣaṇasaṃpūrṇaṃ vimānaṃ pāñcarātrikam || 129 ||
śubhaṃ kamalinītīraṃ vijanaṃ manoharam|
yadvā viviktamudyānaṃ puṇyavṛkṣopaśobitam || 130 ||
pulinaṃ ramaṇīyaṃ sikatopari vistṛtam|
avātamajanasparśamasamīpasthadoṣavat || 131 ||
yatra rocate cittaṃ tatra yāyānmanovaśāt|
hṛnmadhyasthe pare mantre prabuddhānandavigrahe || 132 ||
digantaramapaśyan vai maunī saṃrodhitānilaḥ|
prāpya sthānaṃ śubhaṃ tatra nāsāgreṇa virecayet || 133 ||
manmantraṃ paramātmānaṃ pradīptānalavigraham|
bahirasraṃ ca vinyasya caraṇenāhanet kṣitim || 134 ||
smaran mantramayīṃ lakṣmīṃ māmekāṃ parameśvarīm|
ekāntadeśamāsādya badhnīyādrucirāsanam || 135 ||
darbhe carmaṇi vasre phalake yajñakāṣṭhaje|
abhivandya hariṃ māṃ ca bhaktyaiva{38} gurusaṃtatim || 136 ||
{38. evaṃ B. }
gṛhītvā mānasīmājñāṃ tebhyastu śirasā nataḥ|
mānasīṃ nirvapet {39}sarvāṃ kriyāṃ jñānasamādhinā || 137 ||
{39. sarvāḥ kriyāḥ B. F. }
jñānena kriyate yadyat karma brahmasamādhinā|
śuddhasattvamayaṃ tattadakṣayaṃ bhavati dhruvam || 138 ||
bāhyadravyāśritā yasmād doṣā rājasatāmasāḥ|
tatastacchodhanamapi karmaṇā manasā girā || 139 ||
tasmādekāntanirdoṣaṃ bhāvanāvāsitaṃ{40} tathā|
tasmājjñānaṃ samāsthāya śuddhaṃ saṃvitsamudbhavam || 140 ||
{40. bhāvitaṃ B. G. }
jñānabhāvanayā karma kuryādvai pāramārthikam|
iti snānavidhiḥ samyak kīrtitaste sureśvara|
aṅganyāsādikaṃ sthānaṃ tava vakṣyāmyataḥ param || 141 ||
iti {41}śrīpāñcarātrasāre lakṣmītantre snānavidhiprakāśo nāma catusriṃśo'dhyāyaḥ
{41. śrīpañcarātra A.; śrīpāñcarātre B. }
********iti catusriṃśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 34

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: