Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

trayasriṃśo'dhyāyaḥ - 33
śrīḥ{1}---
śṛṇu vatsa sureśāna vidyāyāstārikākṛteḥ|
aṅgopāṅgāni mantrāṇi nānāmantramayāni me || 1 ||
1. - - - - - - - - - - - - -
{1. śrīruvāca C. }
gopanaṃ pañcabinduṃ ca hyūrjamairāvaṇaṃ tathā|
aurvaṃ ca pañcakaṃ caite pratyekaṃ vyāpinānvitam || 2 ||
2. gopanaḥ ākāraḥ| pañcabinduḥ īkāraḥ| ūrjaḥ ūkāraḥ| airāvaṇa aikāraḥ| aurvaḥ aukāraḥ| vyāpī anusvāraḥ|
prāṇānaloparisthaṃ tu kṛtvaitatpiṇḍapañcakam|
hṛdādinetraparyantamaṅgabījamidaṃ smaret || 3 ||
3. prāṇaḥ hakāraḥ| analaḥ rephaḥ| piṇḍapañcakam; hrāṃ, hrīṃ, hrūṃ, hraiṃ, rhrau iti mantrapañcakam| hṛdādīti| hṛdayaśiraḥ śikhākavacanetrāṇītyarthaḥ|
{2}hṛdbījāt parato yojyaṃ jñānāyeti padaṃ tataḥ|
hṛdayāya namaścaiva mantro'yaṃ dhāraṇapradaḥ || 4 ||
4. mantraṃ nirdiśati---hṛdityādi| oṃ hrāṃ jñānāya hṛdayāya namaḥ|
{2. In the place of this and the next two lines, B. reads the following:
paraṃ praṇavabījābhyāṃ jñānāya ca padaṃ nyaset|
hṛdayāya namaścaivaṃ manurekādaśākṣaraḥ|| }
praṇavādinamo'nto'yaṃ mantra ekādaśākṣaraḥ|
paraṃ praṇavabījābhyāmaiśvaryāya padaṃ nyaset || 5 ||
śirase ca {3}tathā svāhā hyeṣa{4} ekādaśākṣaraḥ|
paraṃ praṇavabījābhyāṃ śaktaye ca padaṃ nyaset || 6 ||
śikhāyai vauṣaḍityevaṃ śaikho'yaṃ tu daśākṣaraḥ|
paraṃ praṇavabījābhyāṃ balāyeti padaṃ nyaset || 7 ||
kavacāya himityevaṃ mantro'yaṃ ca daśākṣaraḥ|
paraṃ praṇavabījābhyāṃ tejase ca padaṃ nyaset || 8 ||
netrābhyāṃ bauṣaḍityevaṃ netramantro daśākṣaraḥ|
prāṇānaloparisthaṃ tu vinyaset parameśvaram || 9 ||
tasmāt praṇavapūrvāttu padaṃ vīryāya vinyaset|
asrāya ca phaḍityevaṃ mantro'yaṃ ca daśākṣaraḥ || 10 ||
5-10. oṃ hrīṃ aisvaryāya śirase svāhā| oṃ hrūṃ śaktaye śikhāyai vauṣaṭ| oṃ hraiṃ balāya kavacāya huṃ| oṃ hrauṃ tejase netrābhyāṃ vauṣat| oṃ hraḥ vīryāya asrāya ca phaṭ|
{3. tataḥ A. B. }
{4. saiṣa B. }
aṅgaṣaṭkamidaṃ proktamupāṅgatriyugaṃ śṛṇu|
tārikānte kramāddadyāt pūrvavat ṣaḍguṇaṃ padam || 11 ||
jñānāditejaḥparyantaṃ tadante ca kramānnyaset|
udarāya ca pṛṣṭhāya bāhubhyāmiti vai padam || 12 ||
11,12. oṃ hrīṃ jñānāya udarāya namaḥ| oṃ hrīṃ śaktaye pṛṣṭhāya namaḥ| oṃ hrīṃ balāya bāhubhyāṃ namaḥ|
ūrubhyāmatha{5} jānubhyāṃ caraṇābhyāmiti kramāt|
namaśca parato yojyamupāṅgānāmayaṃ vidhiḥ || 13 ||
13. oṃ hrīṃ aiśvaryāya ūrubhyāṃ namaḥ| oṃ hrīṃ vīryāya jānubhyāṃ namaḥ| oṃ hrīṃ tejase caraṇābhyāṃ namaḥ|
{5. iti B. }
ityevamaṅgopāṅgānāṃ mantrā dvādaśa kīrtitāḥ|
alaṃkārāsramantrāṃstu bruvatyā me niśāmaya || 14 ||
14. - - - - - - - - - - - - -
kaustubho vyomasaṃbhinnaḥ paramātmā tataḥ param|
ūrdhvādho'nalasaṃbhinna ūrjenāpi samanvitaḥ || 15 ||
sṛṣṭikṛtsaṃyuto mūrdhni kaustubho vyāpisaṃyutaḥ|
namaskṛtistataḥ paścāttataḥ paścāt prabhātmane || 16 ||
kaustubhāya tataḥ svāhā praṇavādyastu kaustubhaḥ|
mantraḥ ṣoḍaśavarṇo'yaṃ sarvakarmaprasādhakaḥ || 17 ||
15-17. oṃ ṭhaṃ rhrūḥ ṭhaṃ namaḥ prabhātmane kaustubhāya svāhā|
uddharet prathamaṃ tāraṃ {6}dhareśaṃ tata uddharet|
tadadhastṛptisaṃjñaṃ{7} ca varāhaṃ tadadho nyaset || 18 ||
māyayā bhūṣayet paścādvyāpinā cāṅkayettataḥ|
pañcātmā varṇapiṇḍo'yaṃ namaskāraṃ tataḥ param || 19 ||
tataḥ sthalajalodbhūtabhūṣitepadamuddharet|
vanamāle tataḥ svāhā mantraḥ sarvārthasādhakaḥ || 20 ||
18-20. oṃ lsvīṃ namaḥ sthalajalodbhūtabhūṣite vanamāle svāhā|
{6. dhāreśaṃ F. }
{7. saṃjñaḥ B. }
ekonaviṃśatyarṇo'yaṃ vanamālāmayo mahān|
tārakasyāvasāne tu vāmanārṇaṃ samuddharet || 21 ||
tadadhastṛptimāyojya bhūṣayedudayena tu|
vyāpinā cāṅkitaḥ piṇḍaścaturarṇo mahādbhutaḥ || 22 ||
namaskārastataḥ paścācchrīnivāsapadaṃ tataḥ|
padmāya vahnijāyā ca pādmo'yaṃ {8}tridaśākṣaraḥ || 23 ||
21-23. oṃ bsuṃ namaḥ śrīnivāsapadmāya svāhā| tryadhikāḥ daśākṣarāḥ yasyeti bahuvrīhiḥ|
{8. dvādaśā A. B. C. }
ādāyādau tu vaikuṇṭhaṃ rephaṃ tadupari nyaset|
ānandenānvitaṃ paścādvyāpinā cāṅkayettataḥ || 24 ||
{9}kasthakasthapadaṃ dadyānnemidvandvamataḥ{10} param|
varapāśāya vai svāhā praṇavādyastu pāśarāṭ || 25 ||
24,25. oṃ rṇāṃ kastha kastha ṭhaṭha varapāśāya svāhā|
{9. kasyakasya B. C. }
{10. nemidvayamataḥ B. C. }
mantraḥ pañcadaśārṇo'yaṃ kāmināṃ kṣiprasiddhikṛt|
praṇavānte virāṭsaṃjñaṃ vyāpinā mūrdhni saṃyutam || 26 ||
dvayaṃ piṇḍatayā yojyaṃ rephaṃ kamalamaṅkuśam|
vyāpinā saṃyutaṃ mūrdhni tṛtīyamidamakṣaram || 27 ||
padaṃ niśitaghoṇāya cāṅkuśāya śikhipriyā|
iti pañcadaśārṇo'yamāṅkuśaḥ śīghrasiddhidaḥ || 28 ||
26-28. oṃ lṝṃrkṛṃ niśitaghoṇāya aṅkuśāya svāhā|
alaṃkārāsramantrāṇāmetat pañcakamīritam|
ādhārāsanamantrāṇāṃ śṛṇu rūpaṃ puraṃdara || 29 ||
yadvinā tārikāyāstu pūraṇaṃ naiva jāyate|
analadvayamadhyasthaḥ prāṇo māyī sa bindumān || 30 ||
tata ādhāraśaktyai ca praṇavādirnamo'ntimaḥ|
ādhāraśaktimantro'yaṃ vijñeyastu navākṣaraḥ || 31 ||
29-31. oṃ hrīṃ ādhāraśaktyai namaḥ|
analadvayamadhyastho bindvanto'pyūrjasaṃyutaḥ|
tataḥ kālāgnikūrmāya namo'ntaḥ praṇavādikaḥ || 32 ||
32. analadvayamadhyastha iti| prāṇa ityanuṣajyate| oṃ rhrūṃ kālāgnikūrmāya namaḥ|
mantraḥ kālāgnikūrmasya vijñeyo'yaṃ daśākṣaraḥ|
gopanenāṅkitaṃ prāṇaṃ mūrdhni ca vyāpinā yutam || 33 ||
praṇavānte samuddhṛtya hyanantāya namastataḥ|
aṣṭākṣaro hyayaṃ mantro nāgarājasya kīrtitaḥ || 34 ||
33,34. oṃ hāṃ anantāya namaḥ|
kamalaṃ cāgnirūpaṃ ca pradhānaṃ puruṣeśvaram|
piṇḍīkṛtya catuṣkaṃ tu gopanavyāpisaṃyutam || 35 ||
vasudhāyai namaḥ paścāt praṇavādirmanustvayam|
viśvaṃbharāyā vijñeya ādhāraḥ parikalpyate || 36 ||
35,36. oṃ kṣmlāṃ vasudhāyai namaḥ|
amṛtaṃ varuṇaṃ cārṇadvayaṃ piṇḍīkṛtaṃ saha|
gopanavyāpisaṃyuktaṃ praṇavānte samuddharet || 37 ||
37. oṃ svāṃ kṣīrārṇavāya namaḥ|
kṣīrārṇavāya ca namaḥ so'yaṃ mantro navākṣaraḥ|
pavitraṃ sodayavyāpisaṃyutaṃ praṇavāntagam || 38 ||
38. oṃ puṃ ādhārapadmāya namaḥ|
ādhārapadmāya namaḥ padmasyāyaṃ daśākṣaraḥ|
itthamādhāraṣaṭkasya mantraṣaṭkaṃ prakīrtitam || 39 ||
39. - - - - - - - - - - - - -
ādhāreśākhyamantrāṇāṃ vidhiṃ śṛṇu puraṃdara|
dhartājito'mṛtādhāro vibudhākhyaśca vāsava || 40 ||
etāṃścatura uddhṛtya varṇāneṣāmathopari|
vinyaseccaturo varṇān satyādīn sādhakottamaḥ || 41 ||
trailokyaiśvaryadaṃ dadyāccatvāryetāni vāsava|
bījāni praṇavādīni dharmādeḥ ṣoḍaśātmanaḥ || 42 ||
dharmādikamadharmādyamṛgādyaṃ ca kṛtādikam|
catuṣṭayāni catvāri yāni {11}siddhāni lokataḥ || 43 ||
40-43. dhartā dhakāraḥ| ajito jakāraḥ| amṛtādhāro vakāraḥ| vibudho lakāraḥ| satyaḥ ṛkāraḥ| oṃ dhṛṃ, oṃ dhṝṃ, oṃ dhlṛṃ, oṃ dhlṝṃ iti krameṇa dharmajñānavairāgyaiśvaryākhyādhāreśabījamantrāḥ| oṃ jṛṃ, oṃ jṝṃ, oṃ jlṛṃ, oṃ jlṝṃ iti krameṇa adharmājñānāvairāgyānaiśvaryākhyādhāreśabījamantrāḥ| oṃ vṛṃ, oṃ vṝṃ, oṃ vlṛṃ, oṃ vlṝṃ iti ṛgyajuḥsāmātharvākhyādhāreśabījamantrāḥ| oṃ lṛṃ, oṃ lṝṃ, oṃ llṛṃ, oṃ llṝṃ iti kṛtatretādvāparakalyākhyādhāreśabījamantrāḥ|
{11. rūḍhāni B. }
catuścaturvibhāgena saṃjñāḥ ṣoḍaśa vinyaset|
bījopari namaschānte mantrāḥ ṣoḍaśa te smṛtāḥ || 44 ||
44. atha dharmādīnāṃ ṣoḍaśānāṃ śaṃjñāmantrā ucyante---caturityādinā| oṃ dhṛṃ dharmāya namaḥ| oṃ dhṝṃ jñānāya namaḥ| ityādikrameṇa jñeyāḥ|
sodayaṃ sāmṛtaṃ hrasvaṃ praṇavopari vinyaset|
avyaktapadmāya namaḥ sa mantro'vyaktapadmakaḥ || 45 ||
45. hrasvaḥ bakāraḥ| oṃ bsuṃ avyaktapadmamāya namaḥ|
sūryendvagnipadebyastu pratyekaṃ maṇḍalāya ca|
namo'nte praṇavaścādau te mantrā maṇḍalatraye || 46 ||
46. oṃ sūryamaṇḍalāya namaḥ| oṃ indumaṇḍalāya namaḥ| oṃ agnimaṇḍalāya namaḥ| iti maṇḍalatrayamantrāḥ|
pratyagātmaparāmarśiśabdaḥ somo'tha sargavān|
{12}cidbhāsanākhyamantro'yaṃ tryakṣaraḥ parikīrtitaḥ || 47 ||
47. ahaṃ saḥ| iti cidbhāsanamantraḥ|
{12. cidbhāvanā F. }
ityāsanākhyamantrāṇāṃ kathitā tvekaviṃśatiḥ|
ityayaṃ pīṭhapūjānto mantragrāmo mayeritaḥ || 48 ||
48. ekaviṃśatiriti| ṣoḍaśādhāreśamantrāḥ| ekaḥ avyaktapadmamantraḥ| trayo maṇḍalamantrāḥ| ekaḥ cidbhāsanamantra iti jñeyam|
rahasyaṃ paramaṃ guhyamidānīṃ paramaṃ śṛṇu|
kṣetreśādyaṃ mantracayaṃ vighnanirmathanakṣamam || 49 ||
49. - - - - - - - - - - - -
garuḍaṃ kālamanalaṃ piṇḍīkṛtyāṅkayet tataḥ|
savyāpinādidevena kṣetrapālāya vai namaḥ || 50 ||
50. oṃ kṣmrāṃ kṣetrapālāya namaḥ|
praṇavādyo manuḥ so'yaṃ kṣetreśasya navākṣaraḥ|
anutārā śriyai paścānnamastvādau ca tārakaḥ || 51 ||
51. oṃ śrīṃ śriyai namaḥ|
ṣaḍakṣaraḥ śriyo mantraścaṇḍādīnaparāñśṛṇu|
sacañcalānalastāraḥ kevalastvādito bhavet || 52 ||
52. oṃ cro caṇḍāya namaḥ|
caṇḍāya nama ityeva saptavarṇo manūttamaḥ|
sapavitrānalastāraḥ kevalastvādito bhavet || 53 ||
53. oṃ proṃ pracaṇjāya namaḥ|
pracaṇḍāya namo mantraḥ pracaṇḍo'yaṃ caturyugaḥ|
saśāśvatānalastāraḥ kevalastvādito bhavet || 54 ||
54. oṃ jroṃ jayāya namaḥ|
jayāya nama ityevaṃ jayasya munivarṇakaḥ|
varāhānalasaṃyuktastāraḥ śuddhastathādigaḥ || 55 ||
55. oṃ vroṃ vijayāya namaḥ|
vijayāya namaḥ so'yaṃ vijayasya caturyugaḥ|
govindaḥ sānalo māyī vyāpimān praṇavāntagaḥ || 56 ||
56. oṃ grīṃ gaṅgāyai namaḥ|
gaṅgāyai nama ityevaṃ gaṅgāyā munivarṇakaḥ|
samāyaḥ sānalaḥ sūkṣmo vyāpimān praṇavāntagaḥ || 57 ||
57. oṃ yrīṃ yamunāyai namaḥ|
{13}yamunāyai namaścāyaṃ {14}yāmuneyaścaturyugaḥ|
śaṃkaraḥ sānalaḥ sorjo vyāpimān praṇavāntagaḥ || 58 ||
58. oṃ śrūṃ śaṅkhanidhaye namaḥ|
{13. C. omits four lines from here. }
{14. yamunāyāḥ B. }
tataśca śaṅkhanidhaye namaḥ so'yaṃ navākṣaraḥ|
pavitraḥ sānalaḥ sorjo vyāpimān praṇavāntagaḥ || 59 ||
59. oṃ prūṃ padmanidhaye namaḥ|
tataśca padmanidhaye namaḥ so'yaṃ navākṣaraḥ|
kṣetreśāt padmanidhyantaṃ mantrāṇāṃ daśakaṃ tvidam || 60 ||
60. - - - - - - - - - - - - - -
gaṇeśādyādisiddhāntamatha mantragaṇaṃ śṛṇu|
ūrjavyāpisamāyukto govindaḥ praṇavāntagaḥ || 61 ||
tato govindavaikuṇṭhau pavitraḥ sragdharastathā|
jagadyonigataḥ śaṅkho naraḥ kālo visargavān || 62 ||
61,62. gaṇeśādīti| gaṇeśamārabhya ādisiddhaparyantānāṃ mantrā ityarthaḥ| oṃ gūṃ gaṇapataye namaḥ|
navākṣaro hyayaṃ mantro gāṇapatyaḥ prakīrtitaḥ|
ṣoḍhā saṃyojya govindaṃ yugmādyairgopanādibhiḥ || 63 ||
63. oṃ gāṃ hṛdayāya namaḥ| ityādi jñeyam|
aṅgaklṛptiramuṣya syānnamaḥ svāhādisaṃyutā{15}|
ādyantānalasaṃyuktaṃ māyāvyāpisamanvitam || 64 ||
garuḍaṃ tārakasyānte tadante tārikāṃ smaret|
rephaśaṅkhādidevāḍhyaṃ {16}somaṃ vyāpisamanvitam || 65 ||
caturthaṃ saṃsmaredbījaṃ tadidaṃ balasūdana|
vairājānalaśaṅkhāḍhcaṃ gopanaṃ vyāpisaṃyutam || 66 ||
somavarṇaṃ smarecchakra pañcamaṃ paramādbhutam|
aprameyādidevādi yāvadgaruḍavarṇakam || 67 ||
yathāpāṭhaṃ samuccārya vāgīśvaryai tato namaḥ|
{17}ekaṣaṣṭyarṇako mantro vāgīśvaryā ayaṃ smṛtaḥ || 68 ||
64-68. oṃ rkṣrīṃ hrīṃ syrāṃ stryāṃ a-kṣa (akārādikṣakārāntā varṇāḥ) vāgīśvaryai namaḥ|
{15. saṃyutam F. }
{16. soma B. C. }
{17. ṣaṣṭyarṇako mahāmantraḥ A. }
kuryāccaturthabījena gopanādivibhedinā|
antarjātiyutāṃ samyagaṅgaklṛptiṃ vicakṣaṇaḥ || 69 ||
69. oṃ syrāṃ hṛdayāya namaḥ ityādayo'ṅgamantrāḥ| jātirityaṅgamucyate|
gopanādivibhinnasya bījasyādyantayornyaset|
praṇavaṃ ca namaścaiva tato jātiṃ prakalpayet || 70 ||
70. - - - - - - - - - - - -
praṇavatritayaṃ vyāpisaṃyutaḥ sodayaśca gaḥ|
gurave'tha namaḥ so'yaṃ prathito gurupūjane || 71 ||
praṇavatritayasyānte pavitro vyāpisaṃyutaḥ|
paramagurave namaḥ prathitastu gurorguruḥ || 72 ||
praṇavatritayasyānte vyāpyānandayutastu paḥ|
parameṣṭhine'tha ca namo mantro gurugurorguruḥ || 73 ||
71-73. oṃ oṃ oṃ guṃ gurave namaḥ| oṃ oṃ oṃ paṃ paramagurave namaḥ oṃ oṃ oṃ pāṃ parameṣṭhine namaḥ|
tārapañcakamāhlādaṃ vyoma prāṇopari nyaset|
kālānalau tu tadadhaḥ sarvalokeśvaropari || 74 ||
yathākramoditairvarṇaiḥ piṇḍaṃ kṛtvā tataḥ svadhā|
pitṛbhyo'tha namaḥ so'yaṃ pitṛsaṃghasya mantrarāṭ‌ || 75 ||
74,75. oṃ oṃ oṃ oṃ oṃ hmrūṃ svadhā pitṛbhyo namaḥ|
ṣaṭ tārā ādidevo'tha vyomavān kevalo'tha saḥ|
rāmavān damanaścātha siddhebhyo'tha tato namaḥ || 76 ||
mantro'yamādisiddhānāṃ bhagavadbhāvitātmanām|
kṣetreśādyādisiddhāntān vighnanirmathanakṣamān || 77 ||
76,77. oṃ oṃ oṃ oṃ oṃ oṃ āṃ ādisiddhebyo namaḥ|
{18}prāgeva pūjayenmantrī{19} samārādhanakālataḥ|
atha lokeśamantrāṇāṃ lakṣaṇaṃ śṛṇu vāsava || 78 ||
78. - - - - - - - - - - - -
{18. F. omits three lines from here. }
{19. mantraṃ B. }
prāṇaṃ dhareśamānandaṃ piṇḍīkṛtya kramasthitān|
mūrdhni vyomayutaṃ kṛtvā tata indrāya vai namaḥ || 79 ||
79. oṃ hlāṃ indrāya namaḥ|
aindro'yamīrito mantraḥ pāvakādīnnibodha me|
kuryāt prāṇānalānadairvyāpināpi ca piṇkam || 80 ||
prāṇakālādidevaiśca vyāpināpi ca piṇḍakm|
agnaye nama ityevaṃ yamāya nama ityāpi || 81 ||
80,81. oṃ hrāṃ agnaye namaḥ| oṃ hnāṃ yamāya namaḥ|
naraḥ sa bhagavān vyāpī piṇḍo nirṛtaye namaḥ|
yātudhāneśamantro'yaṃ jaleśasyāvadhārāya || 82 ||
82. oṃ nlṛṃ nirṛtaye namaḥ|
prāṇaṃ varuṇamānandaṃ vyāpinaṃ piṇḍayed budhaḥ|
varuṇāya namaḥ paścādvāruṇo'yaṃ manūttamaḥ || 83 ||
83. oṃ hvāṃ varuṇāya namaḥ|
prāṇaṃ sūkṣmaṃ tathānandaṃ vyāpinaṃ piṇḍayed budhaḥ|
vāyave nama ityevaṃ vāyavīyo manūttam || 84 ||
84. āṃ hyāṃ vāyave namaḥ|
gharmāṃśuvaruṇānandān vyāpinā saha piṇḍayet|
somāya nama ityevaṃ saumyo manurudāhṛtaḥ || 85 ||
85. oṃ ghvāṃ somāya namaḥ|
sūryamūrjaṃ tathā vyoma cakriṇaṃ piṇḍayet kramāt|
īśānāya namaḥ paścādīśānasya manūttamaḥ || 86 ||
86. oṃ hcūṃ īśānāya namaḥ|
prāṇaṃ vaikuṇṭhamānandaṃ vyāpinā piṇḍayet kramāt|
anantāya namaḥ paścānnāgarājamanustvayam || 87 ||
87. oṃ hṇāṃ anantāya namaḥ|
prāṇaṃ kharvaṃ tathānandaṃ vyāpinā piṇḍayet kramāt|
brahmaṇe nama ityevaṃ brahmaṇo manuruttamaḥ || 88 ||
88. oṃ hravāṃ brahmaṇe namaḥ|
sarveṣāṃ praṇavaḥ pūrvamāyudhānāmatho śṛṇu|
analaṃ janmahantāraṃ pradhānamanalorjakau || 89 ||
89. oṃ rjmrūḥ kuliśāya namaḥ|
sargeṇa piṇḍayet saṃjñāṃ namaḥ kuliśamantrarāṭ|
ūrjaṃ vihāya tatsthāne māyayā paribhūṣitam || 90 ||
90. oṃ jmrīḥ śaktaye namaḥ|
tadeva piṇḍaṃ saṃjñā ca namaḥ śaktimanustvayam|
akhaṇḍavikramaṃ kālaṃ lokeśaṃ parameśvaram || 91 ||
91. oṃ mūḥ daṇḍāya namaḥ|
piṇḍīkṛtya {20}tataḥ saṃjñā namo daṇḍamanustvayam|
viśvāpyāyakaraṃ kālaṃ lokeśaṃ parameśvaram || 92 ||
92. oṃ mrūḥ khaḍgāya namaḥ|
{20. manuṃ B. C. F. }
piṇḍīkṛtya {21}tataḥ saṃjñā namaḥ khaḍgamanustvayam|
candrī śāntādidevau ca sṛṣṭikṛt piṇiḍatā ime || 93 ||
93. oṃ śāḥ pāśāya namaḥ|
{21. manuḥ F. }
pāśāya nama ityevaṃ pāśamantro'yamadbhutaḥ|
ajito varuṇānandau sṛṣṭikṛtpiṇḍitā ime || 94 ||
94. oṃ jvāḥ dhvajāya namaḥ|
dhvajāya nama ityevaṃ dhvajamantra udīritaḥ|
paramātmānaloddāmānpiṇḍayet sṛṣṭikṛdyutān || 95 ||
95. oṃ hrūḥ musalāya namaḥ|
musalāya namaḥ paścānmausalo'yaṃ manūttamaḥ|
analaṃ janmahantāramudayaṃ sṛṣṭikṛdyutam || 96 ||
96. oṃ rjuḥ śūlāya namaḥ|
piṇḍīkṛtya tataḥ saṃjñā namaḥ śūlamanustvayam|
karālamanalārūḍhamodanaṃ sṛṣṭikṛdyutam || 97 ||
97. oṃ kroḥ sīrāya namaḥ|
piṇḍīkṛtya tataḥ saṃjñā namaḥ sīramanustvayam|
{22}varuṇaṃ ca naraṃ caiva gopanaṃ sṛṣṭikṛdyutam || 98 ||
98. oṃ vnāḥ padmāya namaḥ|
{23}piṇḍīkṛtya tataḥ saṃjñā namaḥ padmamanustvayam|
sarveṣāṃ praṇavaḥ pūrvo viṣvaksenamanuṃ śṛṇu || 99 ||
99. - - - - - - - - - - - -
{23. C. omits five lines from here. }
analaprāṇalokeśān vyāpinā piṇḍayet kramāt|
varuṇaṃ bhūdharaṃ caiva vyāpinā piṇḍayet kramāt || 100 ||
100. oṃ rhūṃ rvau jñānadāya namaḥ|
piṇḍo'yaṃ jñānadaḥ paścādviṣvaksenasya mantrarāṭ|
praṇavādistvayaṃ mantraḥ sarvārthakṛdudīritaḥ || 101 ||
101. - - - - - - - - - - - -
ūrjahīnaṃ tu yat pūrvaṃ tenānandādiyoginā|
aṅgaklṛptiramuṣya syājjātimudrāsamanvitā || 102 ||
102. oṃ rhrāṃ hṛdayāya namaḥ ityādi|
somaṃ varuṇamīkāraṃ vyāpinā piṇḍayet kramāt|
surabhyai nama ityevaṃ tārapūrvo manustvayam || 103 ||
103. oṃ svīṃ surabhyai namaḥ|
surabhyāḥ kathitaḥ sarvabhogasaṃpūraṇārthakaḥ|
praṇavadvitayasyānte tārikādvayamuddharet || 104 ||
tataḥ paramadhāmā cāvasthite madanugrahā|
abhiyogodyate ceha tathaivāvatareti ca || 105 ||
ihābhimataśabdaṃ ca siddhide iti ca trayam|
tato mantraśarīre ca tārastārā namo namaḥ || 106 ||
104-106. oṃ oṃ hrīṃ hrīṃ paramadhāmāvasthite madanugrahābhiyogodyate ihāvatarehābhimatasiddhide mantraśarīre oṃ hrīṃ namo namaḥ| ityāvāhanamantraḥ|
pañcacatvāriṃśadarṇo mantra āvāhanārthakaḥ|
praṇavastārikā prāṇāsrayaḥ savyāpinastataḥ || 107 ||
tisraśca tārikāḥ paścādidaṃ śabdaṃ triruccaret|
gṛhāṇa vahnijāyā ca bhogadānamanustvayam || 108 ||
107,108. oṃ hnīṃ haṃ haṃ haṃ hnīṃ hnīṃ hnīṃ idamidamidamarghyaṃ gṛhāṇa svāhā ityādi|
oṃkāramuddharet pūrvaṃ viṣṇuṃ vyomānvitaṃ tataḥ|
tārikāmuddharet paścādbhūyo viṣṇuṃ tathāvidham || 109 ||
tato vyomānvitaṃ prāṇaṃ somanāmasamanvitam|
pare ca parameśe ca prasīda praṇavaṃ tataḥ || 110 ||
109,110. oṃ īṃ hrīṃ īṃ haṃsapare parameśe prasīda oṃ hnīṃ namaḥ| iti prasādanamantraḥ|
tārikā ca namaścānte prasādanamanustvayam|
praṇavastārikā caiva tato bhagavatīti ca || 111 ||
mantramūrte'tha svapadaṃ samāsādaya taddvayam|
kṣamasveti dviruccārya tārastārā namo namaḥ || 112 ||
111,112. oṃ hrīṃ bhagavati mantramūrte svapadaṃ samāsādaya samāsādaya kṣamasva kṣamasva oṃ hrī namo namaḥ| iti visarjanamantraḥ|
vaisarjanamanuḥ so'yamityete mantranāyakāḥ|
kathitāḥ suraśārdūla sarvapāpamalāpahāḥ || 113 ||
113. - - - - - - - - - - -
abhaktānāṃ ca ye naiva pradeyāḥ krūrakarmaṇām|
nāstikānāmasādhūnāṃ dhūrtānāṃ vañcanājuṣām || 114 ||
114. - - - - - - - - - - - - -
bhaktānāmāstikānāṃ ca śraddhāsaṃyamasevinām|
{24}madīyakramasaktānāṃ saṃskṛtānāṃ viśeṣataḥ || 115 ||
115. - - - - - - - - - - - - -
{24. madīyakarma F. }
tattvataścopasannānāṃ dṛḍhaśraddhāvalambinām|
vaiṣṇavānāmidaṃ vācyamavācyamitareṣu tu{25} || 116 ||
116. - - - - - - - - - - - - -
{25. tat C. }
anyathā vakti yo mohāllobhāt kāmādathāpi |
ajñānādbālabhāvādvā{26} sa yāti narakān bahūn{27} || 117 ||
117. - - - - - - - - - - - - - - - - -
{26. bhāvācca C. }
{27. kramāt A. }
tasmādālakṣya vai sarvaṃ guṇajātaṃ yathoditam|
prabrūyādupasannāya dharmeṇa nyāyatastathā || 118 ||
118. - - - - - - - - - - -
prabrūyādyo hyadharmeṇa yo vādharmeṇa pṛcchati|
tāvubhau narakaṃ ghoramṛcchataḥ kālamakṣayam || 119 ||
119. atra "adharmeṇa ca yaḥ prāha yaścādharmeṇa pṛcchati| tayoranyataraḥ praiti vidveṣaṃ vādhigacchati||" (2.111) iti manuvacanamavadheyam|
pṛthivīṃ ratnasaṃpūrṇāṃ dadyādyadyapi vāsava|
naiva deyaṃ hyabhaktāya nāparīkṣitaśīline || 120 ||
120. - - - - - - - - - - - -
iti te bhavato bhaktirmayi śakra mahīyasī|
tattvataścopasannasya mayeha prīyamāṇayā || 121 ||
121. - - - - - - - - - - - -
aṅgopāṅgādimantrāṇāṃ mantrakośaḥ prakāśitaḥ|
mudrākośamidānīṃ tvaṃ gadantyā me niśāmaya || 122 ||
122. - - - - - - - - - - - - -
iti {28}śrīpāñcarātrasāre lakṣmītantre aṅgopāṅgādimantraprakāśo nāma trayasriṃśo'dhyāyaḥ
{28. śrīpañcarātra A.; śrīpāñcarātre B. }
********iti trayasriṃśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 33

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: