Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 161-175

ratnagarbhastathāgata āha -
"uttiṣṭhata ca dṛḍhanāganardatā kriyatā śubhadravyasaṃcayaṃ /
udyujitaḥ pāramitāsu vegatā bhaviṣyathāsuranaralokanāyakāḥ" //

atha khalu kulaputra samudrareṇurbrāhmaṇo navamaṃ rājaputramāmantrayate sma amighaṃ nāma / peyālaṃ, sa prāha - "tathārūpamahaṃ bodhisattvacārikāṃ cariṣyāmi yathā me daśasu dikṣu gaṅgānadīvālikāsameṣu lokadhātuṣu gaṅgānadīvālikāsamāstiṣṭhanto yāpayantaḥ buddhā bhagavanto bodhicārikāṃ carataḥ sākṣibhūtā bhaviṣyanti bodhisattvacaryāyāṃ / yadahaṃ bhadanta bhagavan tvatpurato bodhāya cittamutpādayāmi, yāvaccānuttarāṃ samyaksaṃbodhimabhisaṃbhotsye / atrāntareṇa me bodhisattvacaryāṃ caramāṇasya na vipratisāracittamutpadyeta, yāvadbodhiparyantamupādāya dṛḍhapratijño bhaveyaṃ yathāvādī tathākārī, na cānyasya sattvasya cittasaṃkṣobho bhaveyaṃ, na (KpSū 162) ca me śrāvakapratyekabuddhayāne cittamutpadyeta, ca kāmarāgacittacaitasikā utpadyeran, styānamiddhasahagatā mauddhatyasahagatā kaukṛtyasahagatā na vicikitsāsahagatā na prāṇātipātaṃ nādattādānaṃ nābrahmacaryaṃ na mṛsāvādaṃ na paiśunyaṃ na pāruṣyaṃ nābhidhyā na vyāpādaṃ na mithyādṛṣṭiḥ na saṃbhinnapralāpaṃ na mātsaryasahagataṃ na dharme'gauravacittatā na visaṃvādanacittatā / yāvadbodhiparyantān mama bodhisattvacaryāṃ caramāṇasya ime dharmā na saṃvidyeyuḥ / yāvadbodhiparyantamupādāya padavītihārakamapi buddhānusmṛtirnityaṃ cittacaitasikāḥ pravarteran / yāvadbodhiparyantena nāhaṃ buddhadarśanena virahito bhaveyaṃ na dharmaśravaṇena na saṅghopasthānena / sarvatra ca jātiṣu pravrajyāṃ pratilabheyaṃ / sarvāsu jātiṣu pāṃśukūliko bhaveyaṃ, traicīvarikaḥ vṛkṣamūlikaḥ naiṣadyikaḥ āraṇyakaḥ piṇḍapātikaḥ alpecchaḥ saṃtuṣṭaḥ dharmadeśakaḥ ādeyavākyaḥ aparimāṇapratibhānasaṃpanno bhaveyaṃ / na ca mūlāpattimāpadyeyaṃ / na mṛṣāvādasahagatairmantraiḥ parapravādino vimardeyaṃ / śūnyatāpratisaṃyuktaṃ ca mātṛgrāmasya dharmaṃ deśayeyaṃ, śūnyatāmanaskāreṇa ca mātṛgrāmasya na dantavidarśanaṃ kuryāt, (KpSū 163) na hastavikāreṇa dharmaṃ deśayeyaṃ / nityaṃ cāhaṃ mahāyānasaṃprasthitānāṃ bodhisattvānāṃ śāstṛsaṃjñāmutpādayeyaṃ / yasya cāhaṃ dharmabhāṇakasya sakāśāddharmaṃ śṛṇuyāṃ śāstṛsaṃjñān tasyāntike utpādayeyaṃ, satkṛtya cāhaṃ taṃ dharmabhāṇakaṃ yathā tathāgataṃ tathā satkuryāṃ gurukuryāṃ mānayeyaṃ pūjayeyaṃ yāvadātmamāṃsairapi dharmabhāṇakamupasthiteyaṃ / na cāhaṃ pātramapātraṃ cāvekṣya dānaṃ dadyāṃ, na mama dharmadānamātsarikā cittacaitasikā utpadyeyuḥ / svajīvitadānenāhaṃ bodhyarthikān sattvān paritrāyeyaṃ, svavīryabalapraṇidhānopārjitena cāhaṃ dravyena vyasanagatān sattvān vyasanebhyaḥ parimocayeyaṃ / na cāhaṃ pravrajitaliṅginaṃ gṛhasthaliṅginaṃ āpattyānāpattyā codayeyaṃ / nityaṃ cāhaṃ lābhasatkāraśloke'gniviṣaśastrasaṃjñāmutpādayeyaṃ / yadi ca me bhadanta bhagavannime praṇidhānā yāvadbodhiparyantamupādāya saṃṛdhyeyuḥ yathā bhagavataḥ purataḥ praṇidhānaṃ kṛtaṃ, tadubhābhyāṃ pāṇibhyāṃ divyāścakraratnāḥ prādurbhavantu sahasrārāḥ sanābhikāḥ sanemikāḥ ādityavarṇaprabhāsvarāḥ" / sahabhāṣitāyāṃ asyāṃ vāci amighena rājaputreṇobhāyāṃ pāṇibhyāṃ tathārūpāṇi cakrāṇi (KpSū 164) prādurbhūtāni yathāyācitāḥ / punarāha - "yadi me bhadanta bhagavannevaṃrūpā āśā paripūryeta yāvadbodhiparyantena tadime cakrāḥ śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu gacchantu, evaṃrūpeṇoccaśabdena yathā nandopanandā nāgarājā gacchanti tathā sarvāvantaṃ buddhakṣetraṃ svareṇa vijñāpayantu bodhisattvavyākaraṇasmṛtyasaṃpramoṣajñānadarśanaśūnyatābhāvanāpracārabuddhaviṣayaṃ dharmaparyāyaṃ cārayituṃ / ye ca tatra sattvā upapannāsteṣāṃ sarveṣāṃ śrotrendriyeṣvayaṃ dharmaparyāyamābhāsamāgacchatu, nipatitamātre ca teṣāṃ sattvānāṃ rāgaḥ praśamatu, dveṣo moho mānerṣyā mātsaryaḥ praśamatu, sarvabuddhānusmṛtimanasikāreṇānuttarāyāṃ samyaksaṃbodhau cittamutpādayantu" /

preṣitau ca kulaputrāmighena rājaputreṇa tau dvau cakraratnau tau caivaṃrūpeṇa javena gacchatastadyathā buddhā bhagavanto buddhajavena gacchanti; evameva tau dvau cakraratnau gacchataḥ daśasu diśāsvaprameyeśvasaṃkhyeyeṣu pañcakaṣāyeṣu buddhakṣetreṣu gatvā sattvānāṃ bodhisattvavyākaraṇasmṛtyasaṃpramoṣajñānāntargatābhāvanāpracārabuddhadharmaparyāyaṃ cārayanti / teṣāṃ ca sattvānāmayaṃ (KpSū 165) dharmaparyāyaṃ śrotrendriyasyābhāsamāgacchati, teṣāṃ sarveṣāṃ rāgo yāvan mātsaryacittacaitasikāḥ praśāntāḥ, sarve ca buddhajñānaviṣayaṃ manaskāreṇānuttarāyāṃ samyaksaṃbodhau cittānyutpāditavanto, muhūrtamātreṇa ca te cakrāḥ pratinivṛtyāmighasya rājaputrasya purataḥ sthitāḥ /

atha khalu kulaputra ratnagarbhastathāgataḥ amighasya rājaputrasya sādhukāramadāt, "sādhu sādhu kulaputra, tvayātīva śobhanaḥ praṇidhiḥ kṛta, ime ca divyāścakraratnāḥ śūnyeṣu pañcakaṣāyeṣu buddhakṣetreṣu preṣitā, bahūni ca prāṇakoṭīniyutaśatasahasrāṇyakaluṣacittānyavasthāpitāni, bodhau ca samādāpitāni / tena tvaṃ kulaputrākṣobhyo nāma bhavasva / bhaviṣyasi tvamakṣobhyo lokasya pariṇāyakaḥ, gṛhṇa tvamakṣobhya buddhakṣetraguṇavyūhāni yādṛṣānyākāṅkṣasi" /

akṣobhya āha - "tādṛśamahaṃ bhadanta bhagavan buddhakṣetraguṇavyūhamākāṅkṣāmi yathā sarvalokasvarṇabhūrbhavet, samāpāṇitalopamā divyamaṇiratnavyavakīrṇā apagataśarkarakaṭhallā apagataśilāstaṃbhapāṣāṇaparvatā mṛdukā kācalindikasukhasaṃsparṣā, nikṣipte pādatale'vanamedutkṣipte pādatale punarunnamet / na cātra narakatiryagyoniyamalokapretaviṣayāṃ (KpSū 166) prajñāyeyuḥ / na ca tatra buddhakṣetre durgandhā bhāvā bhaveyuḥ, divyātikrāntena gandhena tadbuddhakṣetraṃ sphuṭaṃ bhavet, divyaiśca māndāravamahāmāndāravaiḥ puṣpaistadbuddhakṣetramākīrṇaṃ / na ca tatra sattvānāṃ jarāvyādhimaraṇaṃ bhavet, na ca parasparabhayaṃ na ca parasparaviheṭhā na ca sattvānāmakālamaraṇaṃ vipratisāramaraṇaṃ nāsamāhitamaraṇaṃ / buddhānusmṛtimanaskāreṇa tatra sattvā bhaveyuḥ / na ca durgatiṣūpapadyeyuḥ, na pañcakaṣāyeṣu śūnyesu buddhakṣetreṣūpapadyeyuryāvadbodhiparinirvāṇāt buddhadarśanāvirahitā bhaveyurdharmaśravaṇena saṅghopasthānenāvirahitā / alparāgāśca tatra sattvā bhaveyuralpadveṣā alpamohāḥ, sarve ca tatra daśakuśalāṃ karmapathān samādāya varteyuḥ / na ca tatra buddhakṣetre sattvānāṃ śīlpagrahaṇaṃ bhavet, na nāmanimittaṃ, na ca tatra sattvānāṃ mārāvatāraṃ mārgena / na ca tatra sattvā durvarṇā bhaveyuḥ, na ca tatra sattvā vaimātra bhaveyuḥ, yadutāryo dāso , amamā aparigrahāśca tatra sattvā bhaveyuḥ / na ca tatra śrāvakānāṃ bodhisattvānāṃ śuklamokṣaṇaṃ bhavet, antataḥ svapnāntaragatānāmapi; (KpSū 167) sarve ca tatra sattvā dharmakāmā dharmaparyeṣṭiparā bhaveyuḥ / na ca tatra buddhakṣetra ekasattvo'pi viparītadṛṣṭiko bhavet na cānyatīrthiko, na ca tatra sattvānāṃ kāyaklamatā bhavet cittaklamatā bhavet; sarve ca te tatra sattvāḥ pañcābhijñā bhaveyuḥ / na ca tatra sattvānāṃ tṛṣṇā bhukṣā viheṭhayet, yādṛśaṃ cāhāramākāṅkṣeyuḥ tādṛśaṃ ratnabhājaneṣu purataḥ prādurbhavet yathā kāmāvacarāṇāṃ devānāṃ / na coccāraprasrāvakheṭasiṅghāṇamaśru kāye svedo bhavet, na ca tatra śītaṃ noṣṇaṃ bhavet, sugandhaṃ ramaṇīyaṃ bhavet, mṛdusaṃsparśāśca vāyavo vāyuyuḥ / te ca tatra devamanuṣyāṇāṃ gandhakṛtyaṃ kurvīranyadākāṅkṣeyuḥ yādṛśamākāṅkṣeyuḥ, ya ekaḥ śītalaṃ vāyumākāṅkṣet, dvitīya uṣṇa, apara utpalagandhaṃ vāyumākāṅkṣeyuḥ, apara uragasāracandanagandhaṃ vāyuṃ, apare kālānusārigandhaṃ, apare tagaragandhaṃ, apare'garugandhaṃ, apare sarveṇa sarvaṃ vāyunākāṅkṣeyuḥ, teṣāṃ yathā cittotpādenākṣiptaṃ tathā saṃpadyet / evamapagatapañcakaṣāyā lokadhāturbhavet / tatra ca sattvānāṃ saptaratnamayāḥ kūṭāgārā bhaveyuḥ / teṣu ca kūṭāgāreṣu saptaratnamayāḥ paryaṅkāḥ stritāḥ (KpSū 168) tūlikopadhānairmṛdukācalindikasaṃsparśāḥ prādurbhaveyuryatra manuṣyā vihareyuḥ / samantataśca kūṭāgāreṣu puṣkariṇīparipūrṇāṣṭāṅgopetenodakena prādurbhavet, yatra te sattvā udakenodakakāryaṃ kuryuḥ / sumanātālavṛkṣāṇāṃ vṛkṣāvalīralaṅkṛtā bhaveyuḥ, nānāpuṣpairnānāphalairnānāgandhairnānāvastrairnānācchatrairnānāmuktikāhārairnānābharaṇaiste vṛkṣā alaṅkṛtā bhaveyuḥ / yathārūpā ca tatra sattvā vastrābharaṇaṃ ākāṅkṣeyuḥ te tān tebhyaḥ kalpavṛkṣebhyo gṛhītvā prāvareyuḥ, evaṃ puṣpairyāvadābharaṇāṃ gṛhītvā bandheyuḥ / saptaratnamayaśca me bodhivṛkṣo bhavet, yojanasahasramuccatvena yojanaṃ skandhapariṇāhena yojanasahasraṃ śākhāpariṇāhena / vāyusamīritaśca tato bodhivṛkṣāddivyātikrāntaḥ snigdho manojñaḥ pāramitā abhijñendriyabalabodhyaṅgaśabdo niścaret, ye ca sattvāstaṃ śabdaṃ śṛṇuyuste virāgacittāḥ smṛtiṃ pratilabheyuḥ / sarvaguṇopetaśca tatra buddhakṣetre mātṛgrāmo bhavet tadyathā tuṣitadevanikāye'psarāḥ / na ca tatra mātṛgrāmo durgandho bhavet, na dvijihve nerṣyāmātsaryaparicite / na ca tatra manuṣyā mātṛgrāmeṇa (KpSū 169) sārdhaṃ maithunakāyasaṃsargamāpadyeyuḥ / yasya ca tatra puruṣasya sarāgacittamutpadyeta, gatvā mātṛgrāmaṃ sarāgena cittena prekṣate muhūrtena puruṣasya rāgaḥ praśāmyeta, mahatodvegena ca prakramet, śubhavirajaṃ ca samādhiṃ pratilabheta, tena ca samādhinā mārapāśebhyaḥ parimucyeyuḥ, na ca bhūyo raktacittamutpādayeyuḥ / ca tatra strī puruṣaṃ sarāgaṃ nirīkṣeta gurviṇī bhavet, nirīkṣitamātreṇa cobhayo rāgaḥ praśamet / ye garbhavāsairdārakadārikā evaṃ kāyacaitasikaṃ sukhaṃ pratisaṃvedayeyuḥ, tadyathā devāstrayastriṃśā nandanti pramodanti kāyacaitasikaṃ sukhaṃ pratisaṃvedayanti / evaṃrūpaśca tatra buddhakṣetre garbhavāsā dārakadārikāḥ saptarātriṃdivasāni sukhaṃ saṃvedayeyuḥ / tāśca striyo garbhiṇyaḥ evaṃrūpaṃ sukhaṃ pratisaṃvedayeyuḥ, tadyathā dvitīyadhyānasaṃpanno bhikṣuḥ / na ca te sattvā aśucinā garbhamalena kliśyeyuḥ, saptame ca divase paramasugandhena parameṇa ca sukhopadhānena samarpitāḥ pratyājāyeyuḥ / na caiva strī duḥkhāṃ pratyanubhaved, ubhau ca puṣkariṇīmavataritvā snātvā ca strī evaṃrūpāṃ smṛtiṃ pratilabheta, yayā virāgaśubhaṃ samādhiṃ pratilabheta, tena ca samādhinā mārakarmaṇā (KpSū 170) parimucyeta, satatasamāhitā bhavet / yacca pūrvajanmani tathārūpaṃ karmakṛtamupacitaṃ bhavedyena ca bahukalpakoṭīstrībhāvamanubhavitavyaṃ tena samādhinābhinirvṛtena strībhāvaṃ ca sarveṇa sarvaṃ parikṣayaṃ gacched, yāvat parinirvāṇaṃ na bhūyaḥ strībhāvaṃ pratilabhet / yeṣāṃ ca sattvānāṃ tathārūpaṃ karmakṛtamupacitaṃ bhavet yad gaṇanātikrāntān kalpān nityagarbhavāsena pratyājāyeyurduḥkhaṃ pratyanubhavitavyaṃ bhavet, te bodhiprāptasya me nāmadheyaṃ śṛṇuyuḥ prasādaṃ ca pratilabheyuste tataścyavitvā mama buddhakṣetra upapadyeyurgarbhavāsena ca pratyājāyeyustatra sarveṇa sarvaṃ tatkarmaparikṣayaṃ gaccheyuryāvadbodhiparyantena na bhūyaste sattvā garbhavāsena pratyājāyeyurye sattvā avaruptakuśalamūlāste padmeṣu pratyājāyeyuḥ, ye sattvā anavaruptakuśalamūlāste garbhavāsena pratyājāyeyuḥ / karmaparikṣayena mama buddhakṣetre mātṛgrāmo garbhavāso prajñāyeta ekāntasukhasamarpitāste sattvāstatra buddhakṣetre bhaveyuḥ / sumanātālavṛkṣairvāyusamīritairevaṃrūpo ramaṇīyo nirghoṣo niścaredduḥkhamanityamanātmaśūnyaśabdā niścareyuḥ / tena ca śabdena tatra (KpSū 171) manuṣyā ulkāvatīṃ nāma samādhiṃ pratilabheyustena ca samādhinā te sattvāḥ śūnyatāvabhāsāṃ gambhīrān dharmān avabudhyeyuḥ / na ca tatra buddhakṣetre kāmopasaṃhitaḥ śabdo bhavet / bodhivṛkṣamūlaniṣaṇṇaścāhaṃ bhadanta bhagavan muhūrtenānuttarāṃ samyaksaṃbodhiṃ prāpnūyāṃ / bodhiprāptasya ca me tatra buddhakṣetre na bhūyaścandrasūryāṇāṃ prabhā prajñāyeta, anyatra kusumasaṃkocanena; evaṃrūpāṃ cāhaṃ prabhāṃ pramuñceyaṃ yena divyena cakṣuṣāprameyāsaṃkhyeyairanyairbuddhakṣetraistiṣṭhato buddhān bhagavataḥ paśyeyaṃ / bodhiprāptaścāhamevaṃrūpeṇa svareṇa dharmaṃ deśayeyaṃ yena svareṇa trisāhasramahāsāhasraṃ buddhakṣetramāpūrayeyaṃ, ye ca tatra sattvāḥ syuḥ te sarve buddhānusmṛtiṃ pratilabheyuste yena yena gaccheyuḥ caṃkrameyurniṣīdeyurvā parivarteyurvā, te satatasamitaṃ māṃ paśyeyuryathārūpeṣu dharmeṣu dharmasaṃśayā bhaveyuḥ teṣāṃ mama darśanamātreṇa vyavalokanamātreṇa ca teṣāṃ saṃśayā vigaccheyuḥ / bodhiprāptasya ca me ye sattvā daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu buddhakṣetreṣu śrāvakayānikā pratyekabuddhayānikā vānuttarayānikā mama nāmaṃ varṇaṃ va śṛṇuyuḥ, te tataścyavitvā (KpSū 172) mama buddhakṣetra upapadyeyuḥ / te tatra mama dharmaṃ śrutvā ye śrāvakayānikāste'ṣṭavimokṣadhyāyino'rhanto bhaveyuḥ, ye ca pratyekabuddhayānikāḥ te pratyekāṃ bodhimabhigaccheyuḥ, ye ca tatra bodhisattvā mahāyānikāste mat sakāśāddharmaṃ śrutvā gambhīrāṃ samādhikṣāntidhāraṇīṃ ca pratilabheyuḥ, te tatraivāvaivartikā bhaveyuranuttarāyāṃ samyaksaṃbodhau / aprameyaśca me śrāvakasaṅgho bhaved yo na śakyaṃ kenacidgaṇayituṃ anyatra svayaṃ tathāgatena / bodhiprāptaścāhaṃ yena yena gaccheyaṃ yatra yatra ca pādatalena pṛthivīṃ spṛśeyaṃ tatra tatra sahasrapatrāṇi padmāni suvarṇāvabhāsāni prādurbhaveyuḥ, te ca padmāḥ śūnyeṣu buddhakṣetreṣu gatvā mama varṇaśabdaṃ ghoṣaṃ niścārayeyuḥ; te ca sattvā mama nāma varṇaṃ yaśaśca śrutvā prītiprasādaprāmodyamutpādayeyuḥ, te prasādajātā mama buddhakṣetra upapattimākāṅkṣeyuḥ, tatra ca tāni kuśalamūlāni pariṇāmayeyuḥ, te tataścyavitvā mama buddhakṣetra upapadyeyuḥ / apagataśramaṇamalaśca me śrāvakasaṅgho bhavet, apagataśramaṇavākyāpagataśramaṇakauṭilyāpagataśramaṇaśāṭhyā apagataparṣā (KpSū 173) bhaveddharmagurukā na pariṣkāragurukā na lābhasatkāragurukā, anityaduḥkhānātmaśūnyatābhiratā ārabdhavīryā ca parṣadbhaveddharmaśravaṇā saṅghaprāgbhārā / ye ca tatrāvaivartikā bodhisattvā bhaveyuste'nāgatapraviṣṭāḥ smṛtiṃ pratilabheyuste jātivyativṛttā prajñāpāramitāpratisaṃyuktāṃ kathāṃ kathayeyuḥ, yāvadbodhiparyantena te dharmā na saṃpramoṣaṃ gaccheyuḥ / yāvadbodhiprāptaścāhaṃ daśamahākalpasahasrāṇi tiṣṭheyaṃ, parinirvṛtasya ca me kalpasahasraṃ saddharmastiṣṭhet" /

bhagavān āha - "sādhu sādhu satpuruṣa, pariśuddhaṃ te buddhakṣetraṃ parigṛhītaṃ / bhaviṣyasi tvamakṣobhyānāgate'dhvani atikrānte hyekasmin gaṅgānadīvālikāsame'saṃkhyeya'nupraviṣṭe dvitīye purastimāyāṃ diśi, ataḥ sahasrime buddhakṣetre'bhiratirnāma lokadhāturbhaviṣyati, evaṃrūpayā guṇavyūhayā saṃpannā yathā tvayā praṇidhānaṃ kṛtaṃ / tatra tvaṃ anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, evamevākṣobhyo nāma bhaviṣyasi tathāgato yāvadbuddho bhagavān" /

akṣobhya āha - "yadi me bhadanta bhagavannevaṃrūpāśā paripūryeta tatsarvatra lokadhātuṣu sattvāḥ skandhadhātvāyatanaparigṛhītā (KpSū 174) ye ca sattvāḥ sattvasaṃgraheṇa saṃgṛhītāste sarve maitracittā bhavantvavairacittā akaluṣacittāste evaṃrūpaṃ kāyasukhaṃ saṃvedayeyuḥ tadyathāpi nāma daśabhūmisthitasya bodhisattvasya padmasamādhiṃ samāpannasya yenāśayaprahāṇaviśuddhirbhavati, evaṃrūpeṇa sattvāḥ kāyacaitasikena sukhena samārpitā bhavantu / yadāhaṃ bhagavataḥ pañcamaṇḍalena pādau vandeta tadā sarvapṛthivī svarṇāvabhāsā bhavatu" / sa ca kulaputra ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau vandati tadā ca tasmin samaye sarvasattvā evaṃrūpeṇa sukhena samarpitā yathā praṇidhānaṃ kṛtaṃ, tadā dharaṇī sarvā svarṇāvabhāsā dṛśyate /

ratnagarbhastathāgata āha -
"uttiṣṭha pravaramati akṣobhya cakrasaṃsthita karatala pravaracakra /
sthāpitā bahutṛṣṇā karuṇacitte bhaviṣyasi tvaṃ śubhamati jagati śāstā" //
Like what you read? Consider supporting this website: