Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 151-161

atha khalu kulaputra siṃhagandho bodhisattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau vanditavān /

taṃ ratnagarbhastathāgata āha -
"uttiṣṭhāsuranaradevapūjita tāraya tvaṃ bhagatisattvaduḥkhitāṃ /
chittvā tvaṃ bhavaduḥkhakleśabandhanāṃ bheṣyasi narajina āryapudgalaḥ" //

atha khalu kulaputra samudrareṇurbrāhmaṇo'ṣṭamaṃ rājaputramamighaṃ nāmāmantrayāṃ āsa / peyālaṃ, "tāvadahaṃ bhagavan kliṣṭe buddhakṣetre bodhisattvabhūto bodhisattvacārikāṃ cariṣyāmi yāvadahaṃ daśasahasrān kliṣṭān buddhakṣetrānevaṃrūpāṃ pariśuddhāṃ sthāpayiṣyāmi, yathā nīlagandhaprabhāsavirajaṃ buddhakṣetraṃ tathā bhaviṣyati / evaṃrūpairavaruptakuśalamūlaiḥ pariśuddhāśayairmahāyānasaṃprasthitairbodhisattvaistadbuddhakṣetraṃ (KpSū 152) sphuṭaṃ sthāpayiṣyāmi, paścādahamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyāmi / tathārūpāmahaṃ bhadanta bhagavan bodhisattvacārikāṃ cariṣyāmi yathā nānye bodhisattvāścaranti / yadahaṃ bhadanta bhagavannimāni saptavarṣāṇi buddhaguṇabodhisattvaguṇapariśuddhaṃ buddhakṣetraguṇapariśuddhaṃ rahogata ekākī saṃcintayamāno niṣaṇṇaḥ, darśanavyūhasamādhipūrvaṃgamena ekadaśabodhisattvasamādhisahasrāṇi yāni mayātrotpāditāni pratilabdhāni bhāvitāni, eṣā mama bhadanta bhagavan bodhisattvabhūtasya bodhisattvacārikā; ye'pi te daśasu dikṣvanantāparyantāsvanyāsu lokadhātuṣu buddhā bhagavantastiṣṭhanti yāpayanti sattvānāṃ hitāya sukhāya dharmaṃ ca deśayanti, ye trādhvasamatikrāntā dhvajāgrākeyūrā buddhakṣetrāstāṃ paripūrṇāṃ jinaiḥ paśyeyaṃ āvarteyaṃ / tena ca samādhināhaṃ bhadanta bhagavan paramāṇurajaḥsamān buddhān bhagavato bodhisattvaśrāvakagaṇaparivṛtān paśyeyaṃ / ekaikasyāhamaniśritāsamādhibalena buddhakṣetraparamāṇurajaḥsamaiḥ kāyairvandeyaṃ / (KpSū 153) ekaikena cāhaṃ kāyenānuttarairvicitrai ratnaiḥ puṣpairanuttarairvicitrairgandhairmālyaiśca curṇavilepanairvādyaiḥ sarvābhiścānuttarābhirvyūhābhirekaikaṃ pūjayeyaṃ / ekakṣetre cāhaṃ samudravālikāpramāṇān kalpāṃ careyaṃ, yadā cāhaṃ sarvakāyavibhāvanena samādhinaikakṣaṇenaikaikasya buddhasya buddhakṣetraparamāṇurajaḥsamān buddhagocarān ājāneyaṃ / guṇākarasamādhinā cāhaṃ bhadanta bhagavan nekaikasya buddhakṣetraparamāṇurajaḥsamairanuttaraistavaistaveyaṃ / animiṣasamādhinā cāhaṃ bhadanta bhagavan nekarajāgracittapramāṇena sarvabuddhakṣetrān pūrṇāṃ jinaiḥ paśyeyaṃ / araṇāsamādhinā cāhaṃ bhadanta bhagavan nekacittakṣaṇena sarvabuddhakṣetreṣu bodhisattvānatītānāgatapratyutpannān buddhakṣetraguṇavyūhān paśyeyaṃ / śūraṅgamasamādhinā cāhaṃ bhadanta bhagavannarakeśvavataritvā nairayikamātmabhāvamabhinirmiṇitvā nairayikānāṃ sattvānāṃ dharmaṃ deśayeyaṃ, bodhāya ca samādāpayeyaṃ, tatastān sattvān bodhāya cittamutpādayeyaṃ, tataścyavitvā manuṣyāṇāṃ sahabhāvyatāyāmupapadyeyuḥ (KpSū 154) yatra buddhā bhagavantastiṣṭhanti teṣāṃ buddhānāṃ bhagavatāṃ sakāśāddharmaṃ śṛṇuyuḥ, avaivartikabhūmau ca pratiṣṭhāpayeyaṃ; evaṃ tiryakṣu, evaṃ preteṣu, evaṃ yakṣeṣu, evaṃ rākṣaseṣu, evamasureṣu, evaṃ nāgeṣu, evaṃ kinnaramahorageṣu, evaṃ piśācapūtanakaṭapūtaneṣu, evaṃ manuṣyacaṇḍāleṣu, evaṃ vaṇijeṣu gaṇikāsu; yathārūpeṣu ca bhagavan sattvāḥ kuleṣūpapadyante, yathārūpaśca teṣāṃ ātmabhāvapratilābhaḥ, yathārūpeṇa ca sattvāḥ karmapratyayena sukhāṃ vedanāṃ duḥkhāṃ pratisaṃvedayanti, yathārūpeṣu ca śilpasthānakarmasthāneṣu prasaktāḥ, tathārūpamātmabhāvaṃ nirmiṇitvā tathārūpaśilpasthānakarmasthāneṣūdyogaṃ nidarśayeyaṃ, tathārūpeṇa cakṣaravyāhāreṇa sattvānāṃ cittamārādhayeyaṃ, dharmaṃ ca deśayeyaṃ, anuttarāyāṃ samyaksaṃbodhau samādāpayeyaṃ niveśayeyaṃ pratiṣṭhāpayeyaṃ, avaivartikāṃśca sthāpayeyaṃ anuttarāyāṃ samyaksaṃbodhau / tāvadahaṃ bhadanta bhagavan bodhisattvacārikāṃ cariṣyāmi yathā daśasu sarvabuddhakṣetrasahasreṣu sarveṣāṃ sattvānāṃ cittasantatiṃ tathā pariśodhayeyaṃ yathā pūrvakarmakleśāṃ na kuryuḥ, yadekasattvasyāpi (KpSū 155) catvārā mārāścittasantatipathaṃ na prajānīyuḥ, tadahaṃ daśabuddhakṣetrasahasrāṇyevaṃrūpāṃ pariśuddhāṃ sthāpayeyaṃ, yathā prabhāsavirajāsamucchrayagandheśvararājajyotistathāgatasya nīlagandhaprabhāsaviraje buddhakṣetraguṇavyūhāstathā bhaveyaṃ / evaṃ mayā svabuddhakṣetrasya svaparṣāyā ca yathā siṃhagandhena bodhisattvena praṇidhānaṃ kṛtaṃ / yadi me bhadanta bhagavannevaṃrūpā āśā paripūryeta tathā daśasu buddhakṣetrasahasreṣu sattvānāṃ sarvaduḥkhāni praśāmyantu, sarve ca mṛducittā bhavantu, karmaṇyacittā bhavantu, svakasvakāyāścaturdvīpikāyāḥ tiṣṭhanto buddhān paśyantu / teṣāṃ ca sattvānāṃ vicitraratnā vicitrapuṣpagandhavilepanacūrṇacchatradhvajapatākāḥ prādurbhavantu, yena te sattvāḥ tān buddhān pūjayeyuḥ, anuttarāyāṃ samyaksaṃbodhau cittānyutpādayeyuḥ / ahaṃ ca bhagavan darśanavyūhasamādhānabalena svayaṃ paśyeyaṃ, sahodīritayāṃ vācāsminnevameva svayaṃ paśyati yathā praṇidhānaṃ kṛtaṃ" iti /

bhagavān āha - "sādhu sādhu kulaputra, yastvaṃ kulaputra samantake ca svake ca buddhakṣetre daśabuddhakṣetrasahasrāṇi pariśuddhāni sthāpayiṣyasi / aprameyāsaṃkhyeyānāṃ (KpSū 156) ca sattvānāṃ santatiṃ pariśodhayiṣyasi / evamaprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāmaprameyāsaṃkhyeyāyāṃ pūjāyāmautsukyamāpatsyase / tena tvaṃ kulaputra samantabhadro nāma bhavasva / bhaviṣyasi tvaṃ samantabhadrānāgate'dhvani atikrānta ekagaṅgānadīvālikāsame'saṃkhyeye parivartāvaśiṣṭe dvitīya uttarāyāṃ diśīto buddhakṣetrāt ṣaṣṭigaṅgānadīvālikāsamāni buddhakṣetrāṇyatikramitvā tatra jñānatāpasuviśuddhaguṇā nāma lokadhāturbhaviṣyati; tatra tvaṃ samantabhadrānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, jñānavajravijṛmbhiteśvaraketurnāma bhaviṣyasi tathāgato'rhan samyaksaṃbuddho yāvadbuddho bhagavān" /

atha khalu kulaputra samantabhadro bodhisattvo mahāsattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādayoḥ śirasā nipapāta /

ratnagarbhastathāgatastvāha - "uttiṣṭha surata suvrata dāntacittā sattvāna santati viśodhya dṛḍhapratijñatvaṃ / KpSū 157 sattvān tāraya kleśanadīsughorān tvaṃ jñāna ulkadhara bheṣyasi buddha loke" //

tena khalu punaḥ kulaputra samayena daśakuśīdaprāṇasahasrāṇi ekakaṇṭhena vācaṃ babhāṣire / "bhaviṣyāma vayaṃ bhadanta bhagavan te pariśuddheṣu buddhakṣetreṣu tathāgatā arhantaḥ samyaksaṃbuddhāḥ, yāṃ suviśuddhāśayāḥ samantabhadro bodhisattvo mahāsattvo bodhisattvacārikāṃ carāmāṇaḥ pariśuddhāṃ sthāpayati / evaṃ ca vayaṃ ṣaṭpāramitāḥ paripūrayitvā tatra buddhakṣetra upapadyema" /

evaṃ kulaputra ratnagarbheṇa tathāgatena daśaprāṇisahasrā vyākṛtāḥ / "yadā samantabhadro'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate tadā yūyaṃ teṣu sāmantakeṣu lokadhātuṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyadhve / sahasraikanāmakāstathāgatā bhaviṣyathaḥ yaduta sahasraṃ jvālakuṇḍeśvaraghoṣā nāma bhaviṣyatha tathāgatāḥ, aparaṃ (KpSū 158) sahasraṃ saṃvṛtīśvaraghoṣā nāmāno bhaviṣyanti, aparaṃ sahasraṃ suvimalaghoṣeśvararājanāmā bhaviṣyanti tathāgatāḥ, aparaṃ sahasraṃ prahīṇabhayaghoṣeśvararājanāmā bhaviṣyanti tathāgatāḥ, aparaṃ sahasraṃ vimalaghoṣatejeśvararājanāmā bhaviṣyanti / pañcaśatā ekaṃ nāmadheyāḥ yaduta sūryaghoṣanāmā bhaviṣyanti / tathā dvau vigatabhayakīrtirājā vigataraśmiśca, vigataraśmighoṣakīrtīśvaraghoṣaśca, viparadharmakīrtighoṣaśca, garbhakīrtirājaratnadhvajaḥ, jyotīśvaraḥ, uttaptamunijñāneśvaraḥ, ketacīvarasaṃbhṛtarājā, acintyamatijñānagarbhaḥ, jñānamerudhvajaḥ, jñānasāgararājā, mahāvīryaghoṣeśvaraḥ, meruśrīkalpaḥ, jñānavirajavegaḥ, kimīśvarabījaḥ, jñānasuvimalagarjiteśvaraḥ, abhibhūtaguṇasāgararājā, jñānasaṃbhavabalarājā, virajavīreśvararājā, muniśrīkūṭavegasaṃkusumaḥ, śrīkūṭajñānabuddhiḥ, vajrasiṃhaḥ, śīlaprabhāsvaraḥ, bhadrottamaḥ, anantaraśmiḥ, siṃhanandiḥ, (KpSū 159 ) akṣayajñānakūṭaḥ, ratnāvabhāsaḥ, jñānavimalaḥ, jñānapravāḍaḥ, siṃhakīrtiḥ, abhijñāguṇarājaḥ, dharmasumanāvarṣī, prabhākaraḥ, abhyudgatameruḥ, dharmasamudgatarājavimalaḥ, gandheśvaraḥ, vimalanetraḥ, mahāprasandayaḥ, asaṅgabalarājā, svajñānapuṇyabalaḥ, jñānacīvaraḥ, vaśavartī, asaṅgahiteṣī, jñānasaṃbhavaḥ, mahāmeruḥ, balagarbhaḥ, guṇākaraḥ, latākusumadhvajaḥ, gaṇaprabhāsaḥ, viguṇamoharājā, vajrottamaḥ, dharmaketuḥ, ghoṣendrarājā, svaguptaḥ, vajradhvajaḥ, ratneśvaraḥ, abhyudgatadhvajaḥ, śailakalpaḥ, ratimeghaḥ, dharmakārisālarājā, samantaguptasāgararājā, jñānasaṃnicayaḥ, jñānārciḥ, kusumagaṇiḥ, gajendreśvaraḥ, udumbarapuṣpaḥ, kāñcanadhvajaḥ, dharmadhvajaḥ, vinarditarājaḥ, candanaḥ, supratiṣṭhitasthāmavikramaḥ, dhvajāgrapradīpaḥ, jñānakramaḥ, sāgaradhvajaḥ, vyayadharmakīrtiḥ, māravinarditaḥ, guṇārciḥ, jñānaprabhaḥ, jñānapradīpaḥ, kṣemarājā, jñānaghoṣaḥ, dhvajasaṃgrahaḥ, (KpSū 160) vajrapradīpaḥ, vyūharājā, jayasaṃkhyā, supratiṣṭhitaḥ, maticandrarājā, kramavinarditarājā, sālendrasiṃhavigrahaḥ, nārāyaṇavijitagarbhaḥ, ratnaguṇasaṃnicaryaḥ, jyotigarbhaḥ, nakṣatravibhavakīrtiḥ, puṇyabalasālarājā, jñānaghoṣaḥ, brahmottaraḥ, dhṛtarāṣṭraḥ / aparaṃ sahasraṃ gandhapadmavijitakīrtirājā nāmano bhaviṣyanti, raśmimaṇḍalajyotiprabhāsarājā, gandhapadmottaravegaḥ, anantaguṇasāgarajñānottaraḥ, jambucchāyaḥ, guṇaśailadhvajaḥ, siṃhaketuḥ, nāgavivarjitakusumatejarājā, sugandhabījanairātma, amṛtaguṇatejarājakalpinami bhaviṣyati / aparaṃ sahasraṃ visṛṣṭadharmarājāno nāgendravimuktibuddhalokasāgaralocanaśailanāmā bhaviṣyanti tathāgatā arhantaḥ samyaksaṃbuddhāḥ / ekakāle ekadivase'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyanti, anyonyāsu lokadhātuṣu daśāntarakalpāyuḥpramāṇaṃ bhaviṣyati" / te'pi daśaprāṇasahasrā ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā nipetuḥ /
Like what you read? Consider supporting this website: