Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 175-181

atha khalu kulaputra samudrareṇurbrāhmaṇo daśamaṃ rājaputraṃ himaṇiṃ nāmāmantrayate sma / peyālaṃ himaṇī rājaputra evaṃrūpaṃ praṇidhānamakārṣīt tadyathākṣobhyena kṛtaṃ / "yadi me bhadanta bhagavan nevaṃrūpāśā paripūryeta tatsarvasattvā buddhālaṃbanamanaskāraṃ pratilabhantu / sarveṣāṃ coragasāracandanagandho haste prādurbhavatu, te ca sarve taṃ gandhaṃ buddhavigraheṣu pariṇāmayantu" /

bhagavān āha - "sādhu sādhu kulaputra, udāraṃ te praṇidhānaṃ kṛtaṃ, yacca tvayā sarvasattvā uragasāracandanahastā sthāpitā buddhamanaskāraścāśayenotpāditaḥ, tena tvaṃ kulaputra gandhahastirnāma bhavasva / bhaviṣyasi tvaṃ gandhahaste'tikrāntānāṃ gaṅgānadīvālikāsamānāmasaṃkhyeyānāṃ avaśiṣṭe dvitīye nadīgaṅgāvālikāsame'saṃkhyeye'kṣobhye tathāgate'rhati samyaksaṃbuddhe parinirvṛte saddharme'ntarhite saptame dviase tvaṃ gandhahaste tatra lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase, suvarṇapuṣpo nāma bhaviṣyasi tathāgato'rhan samyaksaṃbuddho yāvadbuddho bhagavān" /

gandhahastirapyāha - "yadi me bhadanta bhagavannevaṃrūpāśā (KpSū 176) paripūryeta tadyadāhaṃ bhagavataḥ pañcamaṇḍalena pādau vandeyaṃ tadā sarvasminnārāme campakapuṣpavarṣaṃ pravarṣatu" / yadā khalu kulaputra gandhahastirbodhisattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau vandati tadā sarvasminnārāme campakapuṣpavarṣamabhiprāvarṣat /

ratnagarbhastathāgata āha -
"uttiṣṭha pravaraguṇa sugandhacittāvarṣita imi varacampakapuṣpāḥ /
darśaya śubhapatha varapraṇītaṃ sthāpaya bahujagamabhaye pāre" //

atha khalu kulaputra samudrareṇurbrāhmaṇa ekādaśamaṃ rājaputraṃ siṃhaṃ nāmāmantrayāmāsa / peyālaṃ, yathā gandhahastinā praṇidhānaṃ kṛtaṃ, ratnagarbhāya tathāgatāya ratnamayaṃ dhvajaṃ niryātitaṃ /

ratnagarbhastathāgata āha - "sādhu sādhu satpuruṣa, ratnaketurnāma bhavasva, bhaviṣyasi tvaṃ ratnaketo'nāgate (KpSū 177)'dhvani atikrānte gaṅgānadīvālikāsame'saṃkhyeye'vaśiṣṭe dvitīye gaṅgānadīvālikāsame'saṃkhyeye tatrābhiratyāṃ lokadhātau parinirvṛte svarṇapuṣpe tathāgate tasya ca saddharme'ntarhite trayāṇāṃ antarakalpānāmatyayena tadbuddhakṣetraṃ jayasomaṃ nāma bhaviṣyati, tatra tvamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase nāgavinarditeśvaraghoṣo nāma bhaviṣyasi yāvadbuddho bhagavān / evaṃrūpaṃ te buddhakṣetraṃ bhaviṣyati buddhakṣetre guṇavyūhena yathākṣobhyasya tathāgatasya" /

ratnaketurāha - "yadi me bhadanta bhagavannevaṃrūpāśā paripūryeta tadyadāhaṃ bhagavataḥ pādau vande tadā sarvasattvā evaṃrūpāṃ smṛtiṃ pratilabheyuḥ, yathā bodhisattvā ye mahābodhiṃ saṃprasthitāḥ sarvasattvānāmarthāya karuṇāyamānāḥ saṃbodhau prasthitā na nivarteyuḥ" / evameva kulaputra ratnaketurbodhisattvo ratnagarbhasya tathāgatasya pādau vanditvā, evameva sattvā evaṃrūpāṃ smṛtiṃ pratilabdhavanto yaduta karuṇācittāḥ sarvasattvāḥ sthāpitāḥ /

atha khalu kulaputra ratnagarbhastathāgato ratnaketuṃ bodhisattvamāha - KpSū 17824196723353061823493
"uttiṣṭha dhairya sumate paramarūpa sattvahetu sudṛḍhakṛta pratijñā /
sthāpayasi bahujana virajacitte bhaviṣyase naravaro pravarabuddhaḥ" //

evaṃ peyālaṃ, mārdavapūrvaṃgamaiḥ pañcabhi rājaputraśatairevaṃrūpaṃ praṇidhānaṃ kṛtaṃ, kṛtvaivaṃrūpā buddhakṣetraguṇavyūhāḥ parigṛhītā yathā gaganamudreṇa bodhisattvena praṇidhānaṃ kṛtaṃ, buddhakṣetraguṇavyūhāśca parigṛhītāḥ / sarve ca ratnagarbheṇa tathāgatenānuttarāyāṃ samyaksaṃbodhau vyākṛtāḥ / "evamevaikakāle'nyonyeṣu lokadhātuṣvanuttarāṃ samyaksaṃbodhim spṛśiṣyatha" /

apare catvāraḥ śatā rājaputrāṇāṃ yairevaṃrūpaṃ buddhakṣetraṃ parigṛhītaṃ yathā vajracchedaprajñāvabhāsena, te'pi sarve ratnagarbheṇa tathāgatena vyākṛtā anuttarāyāṃ samyaksaṃbodhau anyonyeṣu lokadhātuṣu /

aparairekonanavatibhī rājaputrairevaṃrūpaṃ praṇidhānaṃ kṛtaṃ, evaṃrūpaṃ ca buddhakṣetraṃ parigṛhītaṃ (KpSū 179) yathā samantabhadreṇa /

sarvaiścaturaśītibhiḥ koṭṭarājasahasraiḥ pṛthakpṛthagviśiṣṭaṃ praṇidhānaṃ kṛtaṃ, pṛthakpṛthaśca buddhakṣetraguṇavyūhāḥ parigṛhītāḥ / sarve ca ratnagarbheṇa tathāgatena vyākṛtā anuttarāyāṃ samyaksaṃbodhau, anyonyeṣu lokadhātuṣvekakāle bodhiṃ prāpsyanti /

evameva tribhiḥ prāṇakoṭibhiḥ pṛthakpṛthak praṇidhānaṃ kṛtaṃ, pṛthakpṛthaśca buddhakṣetraguṇavyūhāśca parigṛhītāḥ / sarve ca ratnagarbheṇa tathāgatena vyākṛtāanuttarāyāṃ samyaksaṃbodhau, "evameva yūyamapyekakāle'nyonyeṣu lokadhātuṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyadhve" //

atha khalu kulaputra samudrareṇorbrāhmaṇasyāśītiputrā ratnagarbhasya tathāgatasya bhrātaraḥ, teṣāṃ jyeṣṭhaḥ samudreśvarabhuvirnāma māṇavaḥ / atha khalu kulaputra samudrareṇurbrāhmaṇaḥ samudreśvarabhuviṃ māṇavaṃ āmantrayāmāsa / "pratigṛhāṇa tvaṃ māṇava pariśuddhāṃ buddhakṣetraguṇavyūhāṃ" / samudreśvarabhuvirmāṇavāha - (KpSū 180) "tvaṃ tāvattāta prathamataraṃ siṃhanādaṃ nadasva" / samudrareṇurāha - " tvaṃ tāvat putra praṇidhānaṃ kuruṣva, paścādahaṃ praṇidhānaṃ kariṣye" / sa āha - "kiṃ tāvat pariśuddhaṃ buddhakṣetraṃ pratigṛhṇāmyutāhosvidapariśuddhaṃ?" / agrapurohita āha - "ye mahākaruṇāsamanvāgatā bodhisattvāste kliṣṭaṃ buddhakṣetraṃ parigṛhṇanti, kliṣṭāśayāṃ viparītadṛṣṭikāṃ sattvānvaineyān pratigṛhṇanti / yathā punastvaṃ māṇava svaṃ jāniṣe" /

atha khalu kulaputra samudreśvarabhuvirmāṇavako yena ratnagarbhas tathāgatastenopasamakrāmadupasaṃkramya ratnagarbhasya tathāgatasya purataḥ sthitvaivamāha - "evamahaṃ bhadanta bhagavannanuttarāṃ samyaksaṃbodhimākāṅkṣāmi, aśītivarṣasāhasrikāyāṃ prajāyāṃ pravarāṃ bodhiṃ spṛśeyaṃ / yathaitarhi bhagavan sattvā mandarāgā mandadveṣā mandamohā udvignāśayāḥ saṃsāre bhayadoṣadarśinastathā tatra buddhakṣetre sattvā bhaveyuḥ, yatrāhamabhisaṃbuddheyaṃ, te ca mamāntike pravrajeyuḥ, tribhiśca yānairahaṃ sattvānāṃ dharmaṃ deśayeyaṃ / yadi bhadanta bhagavannevaṃrūpā āśā paripūryeta tad vyākarotu māṃ bhagavānanuttarāyāṃ samyaksaṃbodhau" /
Like what you read? Consider supporting this website: